Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
pīḍite dharmarāje tu madrarājena māriṣa |
sātyakirbhīmasenaśca mādrīputrau ca pāṇḍavau |
parivārya rathaiḥ śalyaṃ pīḍayāmāsurāhave || 1 ||
[Analyze grammar]

tamekaṃ bahubhirdṛṣṭvā pīḍyamānaṃ mahārathaiḥ |
sādhuvādo mahāñjajñe siddhāścāsanpraharṣitāḥ |
āścaryamityabhāṣanta munayaścāpi saṃgatāḥ || 2 ||
[Analyze grammar]

bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame |
ekena viddhvā bāṇena punarvivyādha saptabhiḥ || 3 ||
[Analyze grammar]

sātyakiśca śatenainaṃ dharmaputraparīpsayā |
madreśvaramavākīrya siṃhanādamathānadat || 4 ||
[Analyze grammar]

nakulaḥ pañcabhiścainaṃ sahadevaśca saptabhiḥ |
viddhvā taṃ tu tatastūrṇaṃ punarvivyādha saptabhiḥ || 5 ||
[Analyze grammar]

sa tu śūro raṇe yattaḥ pīḍitastairmahārathaiḥ |
vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam || 6 ||
[Analyze grammar]

sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa |
bhīmasenaṃ trisaptatyā nakulaṃ saptabhistathā || 7 ||
[Analyze grammar]

tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ |
chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ || 8 ||
[Analyze grammar]

sahadevastu samare mātulaṃ bhūrivarcasam |
sajyamanyaddhanuḥ kṛtvā pañcabhiḥ samatāḍayat |
śarairāśīviṣākārairjvalajjvalanasaṃnibhaiḥ || 9 ||
[Analyze grammar]

sārathiṃ cāsya samare śareṇānataparvaṇā |
vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ || 10 ||
[Analyze grammar]

bhīmasenastrisaptatyā sātyakirnavabhiḥ śaraiḥ |
dharmarājastathā ṣaṣṭyā gātre śalyaṃ samarpayat || 11 ||
[Analyze grammar]

tataḥ śalyo mahārāja nirviddhastairmahārathaiḥ |
susrāva rudhiraṃ gātrairgairikaṃ parvato yathā || 12 ||
[Analyze grammar]

tāṃśca sarvānmaheṣvāsānpañcabhiḥ pañcabhiḥ śaraiḥ |
vivyādha tarasā rājaṃstadadbhutamivābhavat || 13 ||
[Analyze grammar]

tato'pareṇa bhallena dharmaputrasya māriṣa |
dhanuściccheda samare sajyaṃ sa sumahārathaḥ || 14 ||
[Analyze grammar]

athānyaddhanurādāya dharmaputro mahārathaḥ |
sāśvasūtadhvajarathaṃ śalyaṃ prācchādayaccharaiḥ || 15 ||
[Analyze grammar]

sa cchādyamānaḥ samare dharmaputrasya sāyakaiḥ |
yudhiṣṭhiramathāvidhyaddaśabhirniśitaiḥ śaraiḥ || 16 ||
[Analyze grammar]

sātyakistu tataḥ kruddho dharmaputre śarārdite |
madrāṇāmadhipaṃ śūraṃ śaraughaiḥ samavārayat || 17 ||
[Analyze grammar]

sa sātyakeḥ praciccheda kṣurapreṇa mahaddhanuḥ |
bhīmasenamukhāṃstāṃśca tribhistribhiratāḍayat || 18 ||
[Analyze grammar]

tasya kruddho mahārāja sātyakiḥ satyavikramaḥ |
tomaraṃ preṣayāmāsa svarṇadaṇḍaṃ mahādhanam || 19 ||
[Analyze grammar]

bhīmaseno'tha nārācaṃ jvalantamiva pannagam |
nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām |
dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyamāhave || 20 ||
[Analyze grammar]

tānāpatata evāśu pañcānāṃ vai bhujacyutān |
sātyakiprahitaṃ śalyo bhallaiściccheda tomaram || 21 ||
[Analyze grammar]

bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam |
dvidhā ciccheda samare kṛtahastaḥ pratāpavān || 22 ||
[Analyze grammar]

nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām |
gadāṃ ca sahadevena śaraughaiḥ samavārayat || 23 ||
[Analyze grammar]

śarābhyāṃ ca śataghnīṃ tāṃ rājñaściccheda bhārata |
paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca |
nāmṛṣyattaṃ tu śaineyaḥ śatrorvijayamāhave || 24 ||
[Analyze grammar]

athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ |
dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ || 25 ||
[Analyze grammar]

tataḥ śalyo mahārāja sarvāṃstāndaśabhiḥ śaraiḥ |
vivyādha subhṛśaṃ kruddhastottrairiva mahādvipān || 26 ||
[Analyze grammar]

te vāryamāṇāḥ samare madrarājñā mahārathāḥ |
na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ || 27 ||
[Analyze grammar]

tato duryodhano rājā dṛṣṭvā śalyasya vikramam |
nihatānpāṇḍavānmene pāñcālānatha sṛñjayān || 28 ||
[Analyze grammar]

tato rājanmahābāhurbhīmasenaḥ pratāpavān |
saṃtyajya manasā prāṇānmadrādhipamayodhayat || 29 ||
[Analyze grammar]

nakulaḥ sahadevaśca sātyakiśca mahārathaḥ |
parivārya tadā śalyaṃ samantādvyakirañśaraiḥ || 30 ||
[Analyze grammar]

sa caturbhirmaheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ |
vṛtastānyodhayāmāsa madrarājaḥ pratāpavān || 31 ||
[Analyze grammar]

tasya dharmasuto rājankṣurapreṇa mahāhave |
cakrarakṣaṃ jaghānāśu madrarājasya pārthiva || 32 ||
[Analyze grammar]

tasmiṃstu nihate śūre cakrarakṣe mahārathe |
madrarājo'tibalavānsainikānāstṛṇoccharaiḥ || 33 ||
[Analyze grammar]

samācchannāṃstatastāṃstu rājanvīkṣya sa sainikān |
cintayāmāsa samare dharmarājo yudhiṣṭhiraḥ || 34 ||
[Analyze grammar]

kathaṃ nu na bhavetsatyaṃ tanmādhavavaco mahat |
na hi kruddho raṇe rājā kṣapayeta balaṃ mama || 35 ||
[Analyze grammar]

tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja |
madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ || 36 ||
[Analyze grammar]

nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām |
vyadhamatsamare rājanmahābhrāṇīva mārutaḥ || 37 ||
[Analyze grammar]

tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām |
śaravṛṣṭimapaśyāma śalabhānāmivātatim || 38 ||
[Analyze grammar]

te śarā madrarājena preṣitā raṇamūrdhani |
saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva || 39 ||
[Analyze grammar]

madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ |
nirantaramivākāśaṃ saṃbabhūva janādhipa || 40 ||
[Analyze grammar]

na pāṇḍavānāṃ nāsmākaṃ tatra kaścidvyadṛśyata |
bāṇāndhakāre mahati kṛte tatra mahābhaye || 41 ||
[Analyze grammar]

madrarājena balinā lāghavāccharavṛṣṭibhiḥ |
loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam |
vismayaṃ paramaṃ jagmurdevagandharvadānavāḥ || 42 ||
[Analyze grammar]

sa tu tānsarvato yattāñśaraiḥ saṃpīḍya māriṣa |
dharmarājamavacchādya siṃhavadvyanadanmuhuḥ || 43 ||
[Analyze grammar]

te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ |
na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham || 44 ||
[Analyze grammar]

dharmarājapurogāstu bhīmasenamukhā rathāḥ |
na jahuḥ samare śūraṃ śalyamāhavaśobhinam || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: