Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
duryodhano mahārāja dhṛṣṭadyumnaśca pārṣataḥ |
cakratuḥ sumahadyuddhaṃ śaraśaktisamākulam || 1 ||
[Analyze grammar]

tayorāsanmahārāja śaradhārāḥ sahasraśaḥ |
ambudānāṃ yathā kāle jaladhārāḥ samantataḥ || 2 ||
[Analyze grammar]

rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhirāyasaiḥ |
droṇahantāramugreṣuḥ punarvivyādha saptabhiḥ || 3 ||
[Analyze grammar]

dhṛṣṭadyumnastu samare balavāndṛḍhavikramaḥ |
saptatyā viśikhānāṃ vai duryodhanamapīḍayat || 4 ||
[Analyze grammar]

pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha |
mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam || 5 ||
[Analyze grammar]

sa taiḥ parivṛtaḥ śūraiḥ sarvato'tirathairbhṛśam |
vyacaratsamare rājandarśayanhastalāghavam || 6 ||
[Analyze grammar]

śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham |
prabhadrakaiḥ samāyukto yodhayāmāsa dhanvinau || 7 ||
[Analyze grammar]

tatrāpi sumahadyuddhaṃ ghorarūpaṃ viśāṃ pate |
prāṇānsaṃtyajatāṃ yuddhe prāṇadyūtābhidevane || 8 ||
[Analyze grammar]

śalyastu śaravarṣāṇi vimuñcansarvatodiśam |
pāṇḍavānpīḍayāmāsa sasātyakivṛkodarān || 9 ||
[Analyze grammar]

tathobhau ca yamau yuddhe yamatulyaparākramau |
yodhayāmāsa rājendra vīryeṇa ca balena ca || 10 ||
[Analyze grammar]

śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe |
trātāraṃ nādhyagacchanta kecittatra mahārathāḥ || 11 ||
[Analyze grammar]

tatastu nakulaḥ śūro dharmarāje prapīḍite |
abhidudrāva vegena mātulaṃ mādrinandanaḥ || 12 ||
[Analyze grammar]

saṃchādya samare śalyaṃ nakulaḥ paravīrahā |
vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare || 13 ||
[Analyze grammar]

sarvapāraśavairbāṇaiḥ karmāraparimārjitaiḥ |
svarṇapuṅkhaiḥ śilādhautairdhanuryantrapracoditaiḥ || 14 ||
[Analyze grammar]

śalyastu pīḍitastena svasrīyeṇa mahātmanā |
nakulaṃ pīḍayāmāsa patribhirnataparvabhiḥ || 15 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā bhīmaseno'tha sātyakiḥ |
sahadevaśca mādreyo madrarājamupādravan || 16 ||
[Analyze grammar]

tānāpatata evāśu pūrayānānrathasvanaiḥ |
diśaśca pradiśaścaiva kampayānāṃśca medinīm |
pratijagrāha samare senāpatiramitrajit || 17 ||
[Analyze grammar]

yudhiṣṭhiraṃ tribhirviddhvā bhīmasenaṃ ca saptabhiḥ |
sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ || 18 ||
[Analyze grammar]

tatastu saśaraṃ cāpaṃ nakulasya mahātmanaḥ |
madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa |
tadaśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ || 19 ||
[Analyze grammar]

athānyaddhanurādāya mādrīputro mahārathaḥ |
madrarājarathaṃ tūrṇaṃ pūrayāmāsa patribhiḥ || 20 ||
[Analyze grammar]

yudhiṣṭhirastu madreśaṃ sahadevaśca māriṣa |
daśabhirdaśabhirbāṇairurasyenamavidhyatām || 21 ||
[Analyze grammar]

bhīmasenastataḥ ṣaṣṭyā sātyakirnavabhiḥ śaraiḥ |
madrarājamabhidrutya jaghnatuḥ kaṅkapatribhiḥ || 22 ||
[Analyze grammar]

madrarājastataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ |
vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām || 23 ||
[Analyze grammar]

athāsya saśaraṃ cāpaṃ muṣṭau ciccheda māriṣa |
hayāṃśca caturaḥ saṃkhye preṣayāmāsa mṛtyave || 24 ||
[Analyze grammar]

virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ |
viśikhānāṃ śatenainamājaghāna samantataḥ || 25 ||
[Analyze grammar]

mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam |
yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ || 26 ||
[Analyze grammar]

tatrādbhutamapaśyāma madrarājasya pauruṣam |
yadenaṃ sahitāḥ pārthā nābhyavartanta saṃyuge || 27 ||
[Analyze grammar]

athānyaṃ rathamāsthāya sātyakiḥ satyavikramaḥ |
pīḍitānpāṇḍavāndṛṣṭvā madrarājavaśaṃ gatān |
abhidudrāva vegena madrāṇāmadhipaṃ balī || 28 ||
[Analyze grammar]

āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ |
pratyudyayau rathenaiva matto mattamiva dvipam || 29 ||
[Analyze grammar]

sa saṃnipātastumulo babhūvādbhutadarśanaḥ |
sātyakeścaiva śūrasya madrāṇāmadhipasya ca |
yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ || 30 ||
[Analyze grammar]

sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam |
vivyādha daśabhirbāṇaistiṣṭha tiṣṭheti cābravīt || 31 ||
[Analyze grammar]

madrarājastu subhṛśaṃ viddhastena mahātmanā |
sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ || 32 ||
[Analyze grammar]

tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam |
abhyadravanrathaistūrṇaṃ mātulaṃ vadhakāmyayā || 33 ||
[Analyze grammar]

tata āsītparāmardastumulaḥ śoṇitodakaḥ |
śūrāṇāṃ yudhyamānānāṃ siṃhānāmiva nardatām || 34 ||
[Analyze grammar]

teṣāmāsīnmahārāja vyatikṣepaḥ parasparam |
siṃhānāmāmiṣepsūnāṃ kūjatāmiva saṃyuge || 35 ||
[Analyze grammar]

teṣāṃ bāṇasahasraughairākīrṇā vasudhābhavat |
antarikṣaṃ ca sahasā bāṇabhūtamabhūttadā || 36 ||
[Analyze grammar]

śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ |
abhracchāyeva saṃjajñe śarairmuktairmahātmabhiḥ || 37 ||
[Analyze grammar]

tatra rājañśarairmuktairnirmuktairiva pannagaiḥ |
svarṇapuṅkhaiḥ prakāśadbhirvyarocanta diśastathā || 38 ||
[Analyze grammar]

tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ |
yadekaḥ samare śūro yodhayāmāsa vai bahūn || 39 ||
[Analyze grammar]

madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ |
saṃpatadbhiḥ śarairghorairavākīryata medinī || 40 ||
[Analyze grammar]

tatra śalyarathaṃ rājanvicarantaṃ mahāhave |
apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: