Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
atha haimavate prasthe sthitvā yuddhābhinandinaḥ |
sarva eva mahārāja yodhāstatra samāgatāḥ || 1 ||
[Analyze grammar]

śalyaśca citrasenaśca śakuniśca mahārathaḥ |
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ || 2 ||
[Analyze grammar]

suṣeṇo'riṣṭasenaśca dhṛtasenaśca vīryavān |
jayatsenaśca rājānaste rātrimuṣitāstataḥ || 3 ||
[Analyze grammar]

raṇe karṇe hate vīre trāsitā jitakāśibhiḥ |
nālabhañśarma te putrā himavantamṛte girim || 4 ||
[Analyze grammar]

te'bruvansahitāstatra rājānaṃ sainyasaṃnidhau |
kṛtayatnā raṇe rājansaṃpūjya vidhivattadā || 5 ||
[Analyze grammar]

kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhumarhasi |
yenābhiguptāḥ saṃgrāme jayemāsuhṛdo vayam || 6 ||
[Analyze grammar]

tato duryodhanaḥ sthitvā rathe rathavarottamam |
sarvayuddhavibhāgajñamantakapratimaṃ yudhi || 7 ||
[Analyze grammar]

svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam |
vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam || 8 ||
[Analyze grammar]

sthāṇorvṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ |
puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam || 9 ||
[Analyze grammar]

jave bale ca sadṛśamaruṇānujavātayoḥ |
ādityasya tviṣā tulyaṃ buddhyā cośanasā samam || 10 ||
[Analyze grammar]

kāntirūpamukhaiśvaryaistribhiścandramasopamam |
kāñcanopalasaṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam || 11 ||
[Analyze grammar]

suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham |
smṛtvā smṛtvaiva ca guṇāndhātrā yatnādvinirmitam || 12 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ nipuṇaṃ śrutisāgaram |
jetāraṃ tarasārīṇāmajeyaṃ śatrubhirbalāt || 13 ||
[Analyze grammar]

daśāṅgaṃ yaścatuṣpādamiṣvastraṃ veda tattvataḥ |
sāṅgāṃśca caturo vedānsamyagākhyānapañcamān || 14 ||
[Analyze grammar]

ārādhya tryambakaṃ yatnādvratairugrairmahātapāḥ |
ayonijāyāmutpanno droṇenāyonijena yaḥ || 15 ||
[Analyze grammar]

tamapratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi |
pāragaṃ sarvavidyānāṃ guṇārṇavamaninditam |
tamabhyetyātmajastubhyamaśvatthāmānamabravīt || 16 ||
[Analyze grammar]

yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān |
guruputro'dya sarveṣāmasmākaṃ paramā gatiḥ |
bhavāṃstasmānniyogātte ko'stu senāpatirmama || 17 ||
[Analyze grammar]

drauṇiruvāca |
ayaṃ kulena vīryeṇa tejasā yaśasā śriyā |
sarvairguṇaiḥ samuditaḥ śalyo no'stu camūpatiḥ || 18 ||
[Analyze grammar]

bhāgineyānnijāṃstyaktvā kṛtajño'smānupāgataḥ |
mahāseno mahābāhurmahāsena ivāparaḥ || 19 ||
[Analyze grammar]

enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama |
śakyaḥ prāptuṃ jayo'smābhirdevaiḥ skandamivājitam || 20 ||
[Analyze grammar]

tathokte droṇaputreṇa sarva eva narādhipāḥ |
parivārya sthitāḥ śalyaṃ jayaśabdāṃśca cakrire |
yuddhāya ca matiṃ cakrūrāveśaṃ ca paraṃ yayuḥ || 21 ||
[Analyze grammar]

tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam |
uvāca prāñjalirbhūtvā rāmabhīṣmasamaṃ raṇe || 22 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala |
yatra mitramamitraṃ vā parīkṣante budhā janāḥ || 23 ||
[Analyze grammar]

sa bhavānastu naḥ śūraḥ praṇetā vāhinīmukhe |
raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ |
bhaviṣyanti sahāmātyāḥ pāñcālāśca nirudyamāḥ || 24 ||
[Analyze grammar]

śalya uvāca |
yattu māṃ manyase rājankururāja karomi tat |
tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca || 25 ||
[Analyze grammar]

duryodhana uvāca |
senāpatyena varaye tvāmahaṃ mātulātulam |
so'smānpāhi yudhāṃ śreṣṭha skando devānivāhave || 26 ||
[Analyze grammar]

abhiṣicyasva rājendra devānāmiva pāvakiḥ |
jahi śatrūnraṇe vīra mahendro dānavāniva || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: