Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
evaṃ nipātite karṇe samare savyasācinā |
alpāvaśiṣṭāḥ kuravaḥ kimakurvata vai dvija || 1 ||
[Analyze grammar]

udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ |
pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ || 2 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ tadācakṣva dvijottama |
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ karṇe hate rājandhārtarāṣṭraḥ suyodhanaḥ |
bhṛśaṃ śokārṇave magno nirāśaḥ sarvato'bhavat || 4 ||
[Analyze grammar]

hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ |
kṛcchrātsvaśibiraṃ prāyāddhataśeṣairnṛpaiḥ saha || 5 ||
[Analyze grammar]

sa samāśvāsyamāno'pi hetubhiḥ śāstraniścitaiḥ |
rājabhirnālabhaccharma sūtaputravadhaṃ smaran || 6 ||
[Analyze grammar]

sa daivaṃ balavanmatvā bhavitavyaṃ ca pārthivaḥ |
saṃgrāme niścayaṃ kṛtvā punaryuddhāya niryayau || 7 ||
[Analyze grammar]

śalyaṃ senāpatiṃ kṛtvā vidhivadrājapuṃgavaḥ |
raṇāya niryayau rājā hataśeṣairnṛpaiḥ saha || 8 ||
[Analyze grammar]

tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ |
babhūva bharataśreṣṭha devāsuraraṇopamam || 9 ||
[Analyze grammar]

tataḥ śalyo mahārāja kṛtvā kadanamāhave |
pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ || 10 ||
[Analyze grammar]

tato duryodhano rājā hatabandhū raṇājirāt |
apasṛtya hradaṃ ghoraṃ viveśa ripujādbhayāt || 11 ||
[Analyze grammar]

athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ |
hradādāhūya yogena bhīmasenena pātitaḥ || 12 ||
[Analyze grammar]

tasminhate maheṣvāse hataśiṣṭāstrayo rathāḥ |
saṃrabhānniśi rājendra jaghnuḥ pāñcālasainikān || 13 ||
[Analyze grammar]

tataḥ pūrvāhṇasamaye śibirādetya saṃjayaḥ |
praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ || 14 ||
[Analyze grammar]

praviśya ca puraṃ tūrṇaṃ bhujāvucchritya duḥkhitaḥ |
vepamānastato rājñaḥ praviveśa niveśanam || 15 ||
[Analyze grammar]

ruroda ca naravyāghra hā rājanniti duḥkhitaḥ |
aho bata vivignāḥ sma nidhanena mahātmanaḥ || 16 ||
[Analyze grammar]

aho subalavānkālo gatiśca paramā tathā |
śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ || 17 ||
[Analyze grammar]

dṛṣṭvaiva ca puro rājañjanaḥ sarvaḥ sa saṃjayam |
praruroda bhṛśodvigno hā rājanniti sasvaram || 18 ||
[Analyze grammar]

ākumāraṃ naravyāghra tatpuraṃ vai samantataḥ |
ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam || 19 ||
[Analyze grammar]

dhāvataścāpyapaśyacca tatra trīnpuruṣarṣabhān |
naṣṭacittānivonmattāñśokena bhṛśapīḍitān || 20 ||
[Analyze grammar]

tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam |
dadarśa nṛpatiśreṣṭhaṃ prajñācakṣuṣamīśvaram || 21 ||
[Analyze grammar]

dṛṣṭvā cāsīnamanaghaṃ samantātparivāritam |
snuṣābhirbharataśreṣṭha gāndhāryā vidureṇa ca || 22 ||
[Analyze grammar]

tathānyaiśca suhṛdbhiśca jñātibhiśca hitaiṣibhiḥ |
tameva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati || 23 ||
[Analyze grammar]

rudannevābravīdvākyaṃ rājānaṃ janamejaya |
nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā || 24 ||
[Analyze grammar]

saṃjayo'haṃ naravyāghra namaste bharatarṣabha |
madrādhipo hataḥ śalyaḥ śakuniḥ saubalastathā |
ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ || 25 ||
[Analyze grammar]

saṃśaptakā hatāḥ sarve kāmbojāśca śakaiḥ saha |
mlecchāśca pārvatīyāśca yavanāśca nipātitāḥ || 26 ||
[Analyze grammar]

prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ |
udīcyā nihatāḥ sarve pratīcyāśca narādhipa |
rājāno rājaputrāśca sarvato nihatā nṛpa || 27 ||
[Analyze grammar]

duryodhano hato rājanyathoktaṃ pāṇḍavena ca |
bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ || 28 ||
[Analyze grammar]

dhṛṣṭadyumno hato rājañśikhaṇḍī cāparājitaḥ |
uttamaujā yudhāmanyustathā rājanprabhadrakāḥ || 29 ||
[Analyze grammar]

pāñcālāśca naravyāghrāścedayaśca niṣūditāḥ |
tava putrā hatāḥ sarve draupadeyāśca bhārata |
karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ || 30 ||
[Analyze grammar]

narā vinihatāḥ sarve gajāśca vinipātitāḥ |
rathinaśca naravyāghra hayāśca nihatā yudhi || 31 ||
[Analyze grammar]

kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho |
pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam || 32 ||
[Analyze grammar]

prāyaḥ strīśeṣamabhavajjagatkālena mohitam |
sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ || 33 ||
[Analyze grammar]

te caiva bhrātaraḥ pañca vāsudevo'tha sātyakiḥ |
kṛpaśca kṛtavarmā ca drauṇiśca jayatāṃ varaḥ || 34 ||
[Analyze grammar]

tavāpyete mahārāja rathino nṛpasattama |
akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara |
ete śeṣā mahārāja sarve'nye nidhanaṃ gatāḥ || 35 ||
[Analyze grammar]

kālena nihataṃ sarvaṃ jagadvai bharatarṣabha |
duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata || 36 ||
[Analyze grammar]

etacchrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ |
nipapāta mahārāja gatasattvo mahītale || 37 ||
[Analyze grammar]

tasminnipatite bhūmau viduro'pi mahāyaśāḥ |
nipapāta mahārāja rājavyasanakarśitaḥ || 38 ||
[Analyze grammar]

gāndhārī ca nṛpaśreṣṭha sarvāśca kuruyoṣitaḥ |
patitāḥ sahasā bhūmau śrutvā krūraṃ vacaśca tāḥ || 39 ||
[Analyze grammar]

niḥsaṃjñaṃ patitaṃ bhūmau tadāsīdrājamaṇḍalam |
pralāpayuktā mahatī kathā nyastā paṭe yathā || 40 ||
[Analyze grammar]

kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ |
śanairalabhata prāṇānputravyasanakarśitaḥ || 41 ||
[Analyze grammar]

labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ |
udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyamabravīt || 42 ||
[Analyze grammar]

vidvankṣattarmahāprājña tvaṃ gatirbharatarṣabha |
mamānāthasya subhṛśaṃ putrairhīnasya sarvaśaḥ |
evamuktvā tato bhūyo visaṃjño nipapāta ha || 43 ||
[Analyze grammar]

taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye'sya kecana |
śītaistu siṣicustoyairvivyajurvyajanairapi || 44 ||
[Analyze grammar]

sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ |
tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ |
niḥśvasañjihmaga iva kumbhakṣipto viśāṃ pate || 45 ||
[Analyze grammar]

saṃjayo'pyarudattatra dṛṣṭvā rājānamāturam |
tathā sarvāḥ striyaścaiva gāndhārī ca yaśasvinī || 46 ||
[Analyze grammar]

tato dīrgheṇa kālena viduraṃ vākyamabravīt |
dhṛtarāṣṭro naravyāghro muhyamāno muhurmuhuḥ || 47 ||
[Analyze grammar]

gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī |
tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam || 48 ||
[Analyze grammar]

evamuktastataḥ kṣattā tāḥ striyo bharatarṣabha |
visarjayāmāsa śanairvepamānaḥ punaḥ punaḥ || 49 ||
[Analyze grammar]

niścakramustataḥ sarvāstāḥ striyo bharatarṣabha |
suhṛdaśca tataḥ sarve dṛṣṭvā rājānamāturam || 50 ||
[Analyze grammar]

tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa |
avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam || 51 ||
[Analyze grammar]

prāñjalirniḥśvasantaṃ ca taṃ narendraṃ muhurmuhuḥ |
samāśvāsayata kṣattā vacasā madhureṇa ca || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: