Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tatrākarodduṣkaraṃ rājaputro duḥśāsanastumule yudhyamānaḥ |
ciccheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathimapyavidhyat || 1 ||
[Analyze grammar]

tato'bhinadbahubhiḥ kṣiprameva vareṣubhirbhīmasenaṃ mahātmā |
sa vikṣarannāga iva prabhinno gadāmasmai tumule prāhiṇodvai || 2 ||
[Analyze grammar]

tayāharaddaśa dhanvantarāṇi duḥśāsanaṃ bhīmasenaḥ prasahya |
tayā hataḥ patito vepamāno duḥśāsano gadayā vegavatyā || 3 ||
[Analyze grammar]

hayāḥ sasūtāśca hatā narendra cūrṇīkṛtaścāsya rathaḥ patantyā |
vidhvastavarmābharaṇāmbarasragviceṣṭamāno bhṛśavedanārtaḥ || 4 ||
[Analyze grammar]

tataḥ smṛtvā bhīmasenastarasvī sāpatnakaṃ yatprayuktaṃ sutaiste |
rathādavaplutya gataḥ sa bhūmau yatnena tasminpraṇidhāya cakṣuḥ || 5 ||
[Analyze grammar]

asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam |
utkṛtya vakṣaḥ patitasya bhūmāvathāpibacchoṇitamasya koṣṇam |
āsvādya cāsvādya ca vīkṣamāṇaḥ kruddho'tivelaṃ prajagāda vākyam || 6 ||
[Analyze grammar]

stanyasya māturmadhusarpiṣo vā mādhvīkapānasya ca satkṛtasya |
divyasya vā toyarasasya pānātpayodadhibhyāṃ mathitācca mukhyāt |
sarvebhya evābhyadhiko raso'yaṃ mato mamādyāhitalohitasya || 7 ||
[Analyze grammar]

evaṃ bruvāṇaṃ punarādravantamāsvādya valgantamatiprahṛṣṭam |
ye bhīmasenaṃ dadṛśustadānīṃ bhayena te'pi vyathitā nipetuḥ || 8 ||
[Analyze grammar]

ye cāpi tatrāpatitā manuṣyāsteṣāṃ karebhyaḥ patitaṃ ca śastram |
bhayācca saṃcukruśuruccakaiste nimīlitākṣā dadṛśuśca tanna || 9 ||
[Analyze grammar]

ye tatra bhīmaṃ dadṛśuḥ samantāddauḥśāsanaṃ tadrudhiraṃ pibantam |
sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ || 10 ||
[Analyze grammar]

śṛṇvatāṃ lokavīrāṇāmidaṃ vacanamabravīt |
eṣa te rudhiraṃ kaṇṭhātpibāmi puruṣādhama |
brūhīdānīṃ susaṃrabdhaḥ punargauriti gauriti || 11 ||
[Analyze grammar]

pramāṇakoṭyāṃ śayanaṃ kālakūṭasya bhojanam |
daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani || 12 ||
[Analyze grammar]

dyūtena rājyaharaṇamaraṇye vasatiśca yā |
iṣvastrāṇi ca saṃgrāmeṣvasukhāni ca veśmani || 13 ||
[Analyze grammar]

duḥkhānyetāni jānīmo na sukhāni kadācana |
dhṛtarāṣṭrasya daurātmyātsaputrasya sadā vayam || 14 ||
[Analyze grammar]

ityuktvā vacanaṃ rājañjayaṃ prāpya vṛkodaraḥ |
punarāha mahārāja smayaṃstau keśavārjunau || 15 ||
[Analyze grammar]

duḥśāsane yadraṇe saṃśrutaṃ me tadvai sarvaṃ kṛtamadyeha vīrau |
adyaiva dāsyāmyaparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya |
śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam || 16 ||
[Analyze grammar]

etāvaduktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ |
nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: