Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
drauṇiryudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam |
draupadeyaistathā śūrairabhyavartata hṛṣṭavat || 1 ||
[Analyze grammar]

kiranniṣugaṇānghorānsvarṇapuṅkhāñśilāśitān |
darśayanvividhānmārgāñśikṣārthaṃ laghuhastavat || 2 ||
[Analyze grammar]

tataḥ khaṃ pūrayāmāsa śarairdivyāstramantritaiḥ |
yudhiṣṭhiraṃ ca samare paryavārayadastravit || 3 ||
[Analyze grammar]

drauṇāyaniśaracchannaṃ na prājñāyata kiṃcana |
bāṇabhūtamabhūtsarvamāyodhanaśiro hi tat || 4 ||
[Analyze grammar]

bāṇajālaṃ diviṣṭhaṃ tatsvarṇajālavibhūṣitam |
śuśubhe bharataśreṣṭha vitānamiva viṣṭhitam || 5 ||
[Analyze grammar]

tena channe raṇe rājanbāṇajālena bhāsvatā |
abhracchāyeva saṃjajñe bāṇaruddhe nabhastale || 6 ||
[Analyze grammar]

tatrāścaryamapaśyāma bāṇabhūte tathāvidhe |
na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam || 7 ||
[Analyze grammar]

lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ |
vyasmayanta mahārāja na cainaṃ prativīkṣitum |
śekuste sarvarājānastapantamiva bhāskaram || 8 ||
[Analyze grammar]

sātyakiryatamānastu dharmarājaśca pāṇḍavaḥ |
tathetarāṇi sainyāni na sma cakruḥ parākramam || 9 ||
[Analyze grammar]

vadhyamāne tataḥ sainye draupadeyā mahārathāḥ |
sātyakirdharmarājaśca pāñcālāścāpi saṃgatāḥ |
tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanimupādravan || 10 ||
[Analyze grammar]

sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ |
punarvivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ || 11 ||
[Analyze grammar]

yudhiṣṭhirastrisaptatyā prativindhyaśca saptabhiḥ |
śrutakarmā tribhirbāṇaiḥ śrutakīrtistu saptabhiḥ || 12 ||
[Analyze grammar]

sutasomaśca navabhiḥ śatānīkaśca saptabhiḥ |
anye ca bahavaḥ śūrā vivyadhustaṃ samantataḥ || 13 ||
[Analyze grammar]

so'tikruddhastato rājannāśīviṣa iva śvasan |
sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ || 14 ||
[Analyze grammar]

śrutakīrtiṃ ca navabhiḥ sutasomaṃ ca pañcabhiḥ |
aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ |
śatānīkaṃ ca navabhirdharmaputraṃ ca saptabhiḥ || 15 ||
[Analyze grammar]

athetarāṃstataḥ śūrāndvābhyāṃ dvābhyāmatāḍayat |
śrutakīrtestathā cāpaṃ ciccheda niśitaiḥ śaraiḥ || 16 ||
[Analyze grammar]

athānyaddhanurādāya śrutakīrtirmahārathaḥ |
drauṇāyaniṃ tribhirviddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ || 17 ||
[Analyze grammar]

tato drauṇirmahārāja śaravarṣeṇa bhārata |
chādayāmāsa tatsainyaṃ samantācca śarairnṛpān || 18 ||
[Analyze grammar]

tataḥ punarameyātmā dharmarājasya kārmukam |
drauṇiściccheda vihasanvivyādha ca śaraistribhiḥ || 19 ||
[Analyze grammar]

tato dharmasuto rājanpragṛhyānyanmahaddhanuḥ |
drauṇiṃ vivyādha saptatyā bāhvorurasi cārdayat || 20 ||
[Analyze grammar]

sātyakistu tataḥ kruddho drauṇeḥ praharato raṇe |
ardhacandreṇa tīkṣṇena dhanuśchittvānadadbhṛśam || 21 ||
[Analyze grammar]

chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ |
sārathiṃ pātayāmāsa śaineyasya rathāddrutam || 22 ||
[Analyze grammar]

athānyaddhanurādāya droṇaputraḥ pratāpavān |
śaineyaṃ śaravarṣeṇa chādayāmāsa bhārata || 23 ||
[Analyze grammar]

tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau |
tatra tatraiva dhāvantaḥ samadṛśyanta bhārata || 24 ||
[Analyze grammar]

yudhiṣṭhirapurogāste drauṇiṃ śastrabhṛtāṃ varam |
abhyavarṣanta vegena visṛjantaḥ śitāñśarān || 25 ||
[Analyze grammar]

āgacchamānāṃstāndṛṣṭvā raudrarūpānparaṃtapaḥ |
prahasanpratijagrāha droṇaputro mahāraṇe || 26 ||
[Analyze grammar]

tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ |
drauṇirdadāha samare kakṣamagniryathā vane || 27 ||
[Analyze grammar]

tadbalaṃ pāṇḍuputrasya droṇaputrapratāpitam |
cukṣubhe bharataśreṣṭha timineva nadīmukham || 28 ||
[Analyze grammar]

dṛṣṭvā te ca mahārāja droṇaputraparākramam |
nihatānmenire sarvānpāṇḍūndroṇasutena vai || 29 ||
[Analyze grammar]

yudhiṣṭhirastu tvarito drauṇiṃ śliṣya mahāratham |
abravīddroṇaputraṃ tu roṣāmarṣasamanvitaḥ || 30 ||
[Analyze grammar]

naiva nāma tava prītirnaiva nāma kṛtajñatā |
yatastvaṃ puruṣavyāghra māmevādya jighāṃsasi || 31 ||
[Analyze grammar]

brāhmaṇena tapaḥ kāryaṃ dānamadhyayanaṃ tathā |
kṣatriyeṇa dhanurnāmyaṃ sa bhavānbrāhmaṇabruvaḥ || 32 ||
[Analyze grammar]

miṣataste mahābāho jeṣyāmi yudhi kauravān |
kuruṣva samare karma brahmabandhurasi dhruvam || 33 ||
[Analyze grammar]

evamukto mahārāja droṇaputraḥ smayanniva |
yuktatvaṃ tacca saṃcintya nottaraṃ kiṃcidabravīt || 34 ||
[Analyze grammar]

anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam |
chādayāmāsa samare kruddho'ntaka iva prajāḥ || 35 ||
[Analyze grammar]

saṃchādyamānastu tadā droṇaputreṇa māriṣa |
pārtho'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm || 36 ||
[Analyze grammar]

apayāte tatastasmindharmaputre yudhiṣṭhire |
droṇaputraḥ sthito rājanpratyādeśānmahātmanaḥ || 37 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave |
prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: