Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
bhīmasenaṃ tato drauṇī rājanvivyādha patriṇā |
tvarayā parayā yukto darśayannastralāghavam || 1 ||
[Analyze grammar]

athainaṃ punarājaghne navatyā niśitaiḥ śaraiḥ |
sarvamarmāṇi saṃprekṣya marmajño laghuhastavat || 2 ||
[Analyze grammar]

bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ |
rarāja samare rājanraśmivāniva bhāskaraḥ || 3 ||
[Analyze grammar]

tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ |
droṇaputramavacchādya siṃhanādamamuñcata || 4 ||
[Analyze grammar]

śaraiḥ śarāṃstato drauṇiḥ saṃvārya yudhi pāṇḍavam |
lalāṭe'bhyahanadrājannārācena smayanniva || 5 ||
[Analyze grammar]

lalāṭasthaṃ tato bāṇaṃ dhārayāmāsa pāṇḍavaḥ |
yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa || 6 ||
[Analyze grammar]

tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī |
tribhirvivyādha nārācairlalāṭe vismayanniva || 7 ||
[Analyze grammar]

lalāṭasthaistato bāṇairbrāhmaṇaḥ sa vyarocata |
prāvṛṣīva yathā siktastriśṛṅgaḥ parvatottamaḥ || 8 ||
[Analyze grammar]

tataḥ śaraśatairdrauṇimardayāmāsa pāṇḍavaḥ |
na cainaṃ kampayāmāsa mātariśveva parvatam || 9 ||
[Analyze grammar]

tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ |
nākampayata saṃhṛṣṭo vāryogha iva parvatam || 10 ||
[Analyze grammar]

tāvanyonyaṃ śarairghoraiśchādayānau mahārathau |
rathacaryāgatau śūrau śuśubhāte raṇotkaṭau || 11 ||
[Analyze grammar]

ādityāviva saṃdīptau lokakṣayakarāvubhau |
svaraśmibhirivānyonyaṃ tāpayantau śarottamaiḥ || 12 ||
[Analyze grammar]

kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe |
kṛtapratikṛte yatnaṃ cakrāte tāvabhītavat || 13 ||
[Analyze grammar]

vyāghrāviva ca saṃgrāme ceratustau mahārathau |
śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau || 14 ||
[Analyze grammar]

abhūtāṃ tāvadṛśyau ca śarajālaiḥ samantataḥ |
meghajālairiva cchannau gagane candrabhāskarau || 15 ||
[Analyze grammar]

prakāśau ca muhūrtena tatraivāstāmariṃdamau |
vimuktau meghajālena śaśisūryau yathā divi || 16 ||
[Analyze grammar]

apasavyaṃ tataścakre drauṇistatra vṛkodaram |
kirañśaraśatairugrairdhārābhiriva parvatam || 17 ||
[Analyze grammar]

na tu tanmamṛṣe bhīmaḥ śatrorvijayalakṣaṇam |
praticakre ca taṃ rājanpāṇḍavo'pyapasavyataḥ || 18 ||
[Analyze grammar]

maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca |
babhūva tumulaṃ yuddhaṃ tayostatra mahāmṛdhe || 19 ||
[Analyze grammar]

caritvā vividhānmārgānmaṇḍalaṃ sthānameva ca |
śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ || 20 ||
[Analyze grammar]

anyonyasya vadhe yatnaṃ cakratustau mahārathau |
īṣaturvirathaṃ caiva kartumanyonyamāhave || 21 ||
[Analyze grammar]

tato drauṇirmahāstrāṇi prāduścakre mahārathaḥ |
tānyastraireva samare pratijaghne'sya pāṇḍavaḥ || 22 ||
[Analyze grammar]

tato ghoraṃ mahārāja astrayuddhamavartata |
grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt || 23 ||
[Analyze grammar]

te bāṇāḥ samasajjanta kṣiptāstābhyāṃ tu bhārata |
dyotayanto diśaḥ sarvāstacca sainyaṃ samantataḥ || 24 ||
[Analyze grammar]

bāṇasaṃghāvṛtaṃ ghoramākāśaṃ samapadyata |
uklāpātakṛtaṃ yadvatprajānāṃ saṃkṣaye nṛpa || 25 ||
[Analyze grammar]

bāṇābhighātātsaṃjajñe tatra bhārata pāvakaḥ |
savisphuliṅgo dīptārciḥ so'dahadvāhinīdvayam || 26 ||
[Analyze grammar]

tatra siddhā mahārāja saṃpatanto'bruvanvacaḥ |
ati yuddhāni sarvāṇi yuddhametattato'dhikam || 27 ||
[Analyze grammar]

sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm |
naitādṛśaṃ punaryuddhaṃ na bhūtaṃ na bhaviṣyati || 28 ||
[Analyze grammar]

aho jñānena saṃyuktāvubhau cograparākramau |
aho bhīme balaṃ bhīmametayośca kṛtāstratā || 29 ||
[Analyze grammar]

aho vīryasya sāratvamaho sauṣṭhavametayoḥ |
sthitāvetau hi samare kālāntakayamopamau || 30 ||
[Analyze grammar]

rudrau dvāviva saṃbhūtau yathā dvāviva bhāskarau |
yamau vā puruṣavyāghrau ghorarūpāvimau raṇe || 31 ||
[Analyze grammar]

śrūyante sma tadā vācaḥ siddhānāṃ vai muhurmuhuḥ |
siṃhanādaśca saṃjajñe sametānāṃ divaukasām |
adbhutaṃ cāpyacintyaṃ ca dṛṣṭvā karma tayormṛdhe || 32 ||
[Analyze grammar]

tau śūrau samare rājanparasparakṛtāgasau |
parasparamudaikṣetāṃ krodhādudvṛtya cakṣuṣī || 33 ||
[Analyze grammar]

krodharaktekṣaṇau tau tu krodhātprasphuritādharau |
krodhātsaṃdaṣṭadaśanau saṃdaṣṭadaśanacchadau || 34 ||
[Analyze grammar]

anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau |
śarāmbudhārau samare śastravidyutprakāśinau || 35 ||
[Analyze grammar]

tāvanyonyaṃ dhvajau viddhvā sārathī ca mahārathau |
anyonyasya hayānviddhvā bibhidāte parasparam || 36 ||
[Analyze grammar]

tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave |
ubhau cikṣipatustūrṇamanyonyasya vadhaiṣiṇau || 37 ||
[Analyze grammar]

tau sāyakau mahārāja dyotamānau camūmukhe |
ājaghnāte samāsādya vajravegau durāsadau || 38 ||
[Analyze grammar]

tau parasparavegācca śarābhyāṃ ca bhṛśāhatau |
nipetaturmahāvīrau svarathopasthayostadā || 39 ||
[Analyze grammar]

tatastu sārathirjñātvā droṇaputramacetanam |
apovāha raṇādrājansarvakṣatrasya paśyataḥ || 40 ||
[Analyze grammar]

tathaiva pāṇḍavaṃ rājanvihvalantaṃ muhurmuhuḥ |
apovāha rathenājau sārathiḥ śatrutāpanam || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: