Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato droṇe hate rājanduryodhanamukhā nṛpāḥ |
bhṛśamudvignamanaso droṇaputramupāgaman || 1 ||
[Analyze grammar]

te droṇamupaśocantaḥ kaśmalābhihataujasaḥ |
paryupāsanta śokārtāstataḥ śāradvatīsutam || 2 ||
[Analyze grammar]

muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ |
rātryāgame mahīpālāḥ svāni veśmāni bhejire || 3 ||
[Analyze grammar]

viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ |
duḥśāsano'tha śakunirna nidrāmupalebhire || 4 ||
[Analyze grammar]

te veśmasvapi kauravya pṛthvīśā nāpnuvansukham |
cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire || 5 ||
[Analyze grammar]

sahitāste niśāyāṃ tu duryodhananiveśane |
atipracaṇḍādvidveṣātpāṇḍavānāṃ mahātmanām || 6 ||
[Analyze grammar]

yattaddyūtaparikliṣṭāṃ kṛṣṇāmāninyire sabhām |
tatsmaranto'nvatapyanta bhṛśamudvignacetasaḥ || 7 ||
[Analyze grammar]

cintayantaśca pārthānāṃ tānkleśāndyūtakāritān |
kṛcchreṇa kṣaṇadāṃ rājanninyurabdaśatopamām || 8 ||
[Analyze grammar]

tataḥ prabhāte vimale sthitā diṣṭasya śāsane |
cakrurāvaśyakaṃ sarve vidhidṛṣṭena karmaṇā || 9 ||
[Analyze grammar]

te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata |
yogamājñāpayāmāsuryuddhāya ca viniryayuḥ || 10 ||
[Analyze grammar]

karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ |
vācayitvā dvijaśreṣṭhāndadhipātraghṛtākṣataiḥ || 11 ||
[Analyze grammar]

niṣkairgobhirhiraṇyena vāsobhiśca mahādhanaiḥ |
vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ || 12 ||
[Analyze grammar]

tathaiva pāṇḍavā rājankṛtasarvāhṇikakriyāḥ |
śibirānniryayū rājanyuddhāya kṛtaniścayāḥ || 13 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam |
kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām || 14 ||
[Analyze grammar]

tayordve divase yuddhaṃ kurupāṇḍavasenayoḥ |
karṇe senāpatau rājannabhūdadbhutadarśanam || 15 ||
[Analyze grammar]

tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ |
paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ || 16 ||
[Analyze grammar]

tatastatsaṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram |
ācakhyau dhṛtarāṣṭrāya yadvṛttaṃ kurujāṅgale || 17 ||
[Analyze grammar]

janamejaya uvāca |
āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ |
yo jagāma parāmārtiṃ vṛddho rājāmbikāsutaḥ || 18 ||
[Analyze grammar]

sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam |
kathaṃ dvijavara prāṇānadhārayata duḥkhitaḥ || 19 ||
[Analyze grammar]

yasmiñjayāśāṃ putrāṇāmamanyata sa pārthivaḥ |
tasminhate sa kauravyaḥ kathaṃ prāṇānadhārayat || 20 ||
[Analyze grammar]

durmaraṃ bata manye'haṃ nṛṇāṃ kṛcchre'pi vartatām |
yatra karṇaṃ hataṃ śrutvā nātyajajjīvitaṃ nṛpaḥ || 21 ||
[Analyze grammar]

tathā śāṃtanavaṃ vṛddhaṃ brahmanbāhlikameva ca |
droṇaṃ ca somadattaṃ ca bhūriśravasameva ca || 22 ||
[Analyze grammar]

tathaiva cānyānsuhṛdaḥ putrapautrāṃśca pātitān |
śrutvā yannājahātprāṇāṃstanmanye duṣkaraṃ dvija || 23 ||
[Analyze grammar]

etanme sarvamācakṣva vistareṇa tapodhana |
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
hate karṇe mahārāja niśi gāvalgaṇistadā |
dīno yayau nāgapuramaśvairvātasamairjave || 25 ||
[Analyze grammar]

sa hāstinapuraṃ gatvā bhṛśamudvignamānasaḥ |
jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam || 26 ||
[Analyze grammar]

sa samudvīkṣya rājānaṃ kaśmalābhihataujasam |
vavande prāñjalirbhūtvā mūrdhnā pādau nṛpasya ha || 27 ||
[Analyze grammar]

saṃpūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim |
hā kaṣṭamiti coktvā sa tato vacanamādade || 28 ||
[Analyze grammar]

saṃjayo'haṃ kṣitipate kaccidāste sukhaṃ bhavān |
svadoṣeṇāpadaṃ prāpya kaccinnādya vimuhyasi || 29 ||
[Analyze grammar]

hitānyuktāni viduradroṇagāṅgeyakeśavaiḥ |
agṛhītānyanusmṛtya kaccinna kuruṣe vyathām || 30 ||
[Analyze grammar]

rāmanāradakaṇvaiśca hitamuktaṃ sabhātale |
nagṛhītamanusmṛtya kaccinna kuruṣe vyathām || 31 ||
[Analyze grammar]

suhṛdastvaddhite yuktānbhīṣmadroṇamukhānparaiḥ |
nihatānyudhi saṃsmṛtya kaccinna kuruṣe vyathām || 32 ||
[Analyze grammar]

tamevaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim |
sudīrghamabhiniḥśvasya duḥkhārta idamabravīt || 33 ||
[Analyze grammar]

gāṅgeye nihate śūre divyāstravati saṃjaya |
droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ || 34 ||
[Analyze grammar]

yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi |
ahanyahani tejasvī nijaghne vasusaṃbhavaḥ || 35 ||
[Analyze grammar]

sa hato yajñasenasya putreṇeha śikhaṇḍinā |
pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ || 36 ||
[Analyze grammar]

bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane |
sākṣādrāmeṇa yo bālye dhanurveda upākṛtaḥ || 37 ||
[Analyze grammar]

yasya prasādātkaunteyā rājaputrā mahābalāḥ |
mahārathatvaṃ saṃprāptāstathānye vasudhādhipāḥ || 38 ||
[Analyze grammar]

taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge |
satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ || 39 ||
[Analyze grammar]

trailokye yasya śāstreṣu na pumānvidyate samaḥ |
taṃ droṇaṃ nihataṃ śrutvā kimakurvata māmakāḥ || 40 ||
[Analyze grammar]

saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā |
dhanaṃjayena vikramya gamite yamasādanam || 41 ||
[Analyze grammar]

nārāyaṇāstre nihate droṇaputrasya dhīmataḥ |
hataśeṣeṣvanīkeṣu kimakurvata māmakāḥ || 42 ||
[Analyze grammar]

vipradrutānahaṃ manye nimagnaḥ śokasāgare |
plavamānānhate droṇe sannanaukānivārṇave || 43 ||
[Analyze grammar]

duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ |
madrarājasya śalyasya drauṇeścaiva kṛpasya ca || 44 ||
[Analyze grammar]

matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya |
viprakīrṇeṣvanīkeṣu mukhavarṇo'bhavatkatham || 45 ||
[Analyze grammar]

etatsarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe |
ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ || 46 ||
[Analyze grammar]

saṃjaya uvāca |
pāṇḍaveyairhi yadvṛttaṃ kauraveyeṣu māriṣa |
tacchrutvā mā vyathāṃ kārṣīrdiṣṭe na vyathate manaḥ || 47 ||
[Analyze grammar]

yasmādabhāvī bhāvī vā bhavedartho naraṃ prati |
aprāptau tasya vā prāptau na kaścidvyathate budhaḥ || 48 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
na vyathā śṛṇvataḥ kācidvidyate mama saṃjaya |
diṣṭametatpurā manye kathayasva yathecchakam || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: