Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
saindhave nihate rājanputrastava suyodhanaḥ |
aśruklinnamukho dīno nirutsāho dviṣajjaye |
amanyatārjunasamo yodho bhuvi na vidyate || 1 ||
[Analyze grammar]

na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca |
kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa || 2 ||
[Analyze grammar]

nirjitya hi raṇe pārthaḥ sarvānmama mahārathān |
avadhītsaindhavaṃ saṃkhye nainaṃ kaścidavārayat || 3 ||
[Analyze grammar]

sarvathā hatamevaitatkauravāṇāṃ mahadbalam |
na hyasya vidyate trātā sākṣādapi puraṃdaraḥ || 4 ||
[Analyze grammar]

yamupāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ |
sa karṇo nirjitaḥ saṃkhye hataścaiva jayadrathaḥ || 5 ||
[Analyze grammar]

paruṣāṇi sabhāmadhye proktavānyaḥ sma pāṇḍavān |
sa karṇo nirjitaḥ saṃkhye saindhavaśca nipātitaḥ || 6 ||
[Analyze grammar]

yasya vīryaṃ samāśritya śamaṃ yācantamacyutam |
tṛṇavattamahaṃ manye sa karṇo nirjito yudhi || 7 ||
[Analyze grammar]

evaṃ klāntamanā rājannupāyāddroṇamīkṣitum |
āgaskṛtsarvalokasya putraste bharatarṣabha || 8 ||
[Analyze grammar]

tatastatsarvamācakhyau kurūṇāṃ vaiśasaṃ mahat |
parānvijayataścāpi dhārtarāṣṭrānnimajjataḥ || 9 ||
[Analyze grammar]

duryodhana uvāca |
paśya mūrdhāvasiktānāmācārya kadanaṃ kṛtam |
kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham || 10 ||
[Analyze grammar]

taṃ nihatya pralubdho'yaṃ śikhaṇḍī pūrṇamānasaḥ |
pāñcālaiḥ sahitaḥ sarvaiḥ senāgramabhikarṣati || 11 ||
[Analyze grammar]

aparaścāpi durdharṣaḥ śiṣyaste savyasācinā |
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ || 12 ||
[Analyze grammar]

asmadvijayakāmānāṃ suhṛdāmupakāriṇām |
gantāsmi kathamānṛṇyaṃ gatānāṃ yamasādanam || 13 ||
[Analyze grammar]

ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ |
te hitvā vasudhaiśvaryaṃ vasudhāmadhiśerate || 14 ||
[Analyze grammar]

so'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayamīdṛśam |
nāśvamedhasahasreṇa pātumātmānamutsahe || 15 ||
[Analyze grammar]

mama lubdhasya pāpasya tathā dharmāpacāyinaḥ |
vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam || 16 ||
[Analyze grammar]

kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ |
vivaraṃ nāśakaddātuṃ mama pārthivasaṃsadi || 17 ||
[Analyze grammar]

so'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham |
śayānaṃ nāśakaṃ trātuṃ bhīṣmamāyodhane hatam || 18 ||
[Analyze grammar]

taṃ māmanāryapuruṣaṃ mitradruhamadhārmikam |
kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit || 19 ||
[Analyze grammar]

jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam |
madarthamudyataṃ śūraṃ prāṇāṃstyaktvā mahāratham || 20 ||
[Analyze grammar]

kāmbojaṃ nihataṃ dṛṣṭvā tathālambusameva ca |
anyānbahūṃśca suhṛdo jīvitārtho'dya ko mama || 21 ||
[Analyze grammar]

vyāyacchanto hatāḥ śūrā madarthe ye'parāṅmukhāḥ |
yatamānāḥ paraṃ śaktyā vijetumahitānmama || 22 ||
[Analyze grammar]

teṣāṃ gatvāhamānṛṇyamadya śaktyā paraṃtapa |
tarpayiṣyāmi tāneva jalena yamunāmanu || 23 ||
[Analyze grammar]

satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara |
iṣṭāpūrtena ca śape vīryeṇa ca sutairapi || 24 ||
[Analyze grammar]

nihatya tānraṇe sarvānpāñcālānpāṇḍavaiḥ saha |
śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām || 25 ||
[Analyze grammar]

na hīdānīṃ sahāyā me parīpsantyanupaskṛtāḥ |
śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja || 26 ||
[Analyze grammar]

svayaṃ hi mṛtyurvihitaḥ satyasaṃdhena saṃyuge |
bhavānupekṣāṃ kurute suśiṣyatvāddhanaṃjaye || 27 ||
[Analyze grammar]

ato vinihatāḥ sarve ye'smajjayacikīrṣavaḥ |
karṇameva tu paśyāmi saṃpratyasmajjayaiṣiṇam || 28 ||
[Analyze grammar]

yo hi mitramavijñāya yāthātathyena mandadhīḥ |
mitrārthe yojayatyenaṃ tasya so'rtho'vasīdati || 29 ||
[Analyze grammar]

tādṛgrūpamidaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ |
mohāllubdhasya pāpasya jihmācāraistatastataḥ || 30 ||
[Analyze grammar]

hato jayadrathaścaiva saumadattiśca vīryavān |
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ || 31 ||
[Analyze grammar]

so'hamadya gamiṣyāmi yatra te puruṣarṣabhāḥ |
hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā || 32 ||
[Analyze grammar]

na hi me jīvitenārthastānṛte puruṣarṣabhān |
ācāryaḥ pāṇḍuputrāṇāmanujānātu no bhavān || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 125

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: