Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tathā tasminpravṛtte tu saṃgrāme lomaharṣaṇe |
kauraveyāṃstridhābhūtānpāṇḍavāḥ samupādravan || 1 ||
[Analyze grammar]

jalasaṃdhaṃ mahābāhurbhīmaseno nyavārayat |
yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇamāhave || 2 ||
[Analyze grammar]

kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān |
dhṛṣṭadyumno mahārāja droṇamabhyadravadraṇe || 3 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām |
kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam || 4 ||
[Analyze grammar]

saṃkṣaye tu tathā bhūte vartamāne mahābhaye |
dvaṃdvībhūteṣu sainyeṣu yudhyamāneṣvabhītavat || 5 ||
[Analyze grammar]

droṇaḥ pāñcālaputreṇa balī balavatā saha |
vicikṣepa pṛṣatkaughāṃstadadbhutamivābhavat || 6 ||
[Analyze grammar]

puṇḍarīkavanānīva vidhvastāni samantataḥ |
cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇyanekaśaḥ || 7 ||
[Analyze grammar]

vinikīrṇāni vīrāṇāmanīkeṣu samantataḥ |
vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca || 8 ||
[Analyze grammar]

tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca |
saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ || 9 ||
[Analyze grammar]

kuñjarāśvanarānsaṃkhye pātayantaḥ patatribhiḥ |
tālamātrāṇi cāpāni vikarṣanto mahārathāḥ || 10 ||
[Analyze grammar]

asicarmāṇi cāpāni śirāṃsi kavacāni ca |
viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām || 11 ||
[Analyze grammar]

utthitānyagaṇeyāni kabandhāni samantataḥ |
adṛśyanta mahārāja tasminparamasaṃkule || 12 ||
[Analyze grammar]

gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukāstathā |
bahavaḥ piśitāśāśca tatrādṛśyanta māriṣa || 13 ||
[Analyze grammar]

bhakṣayantaḥ sma māṃsāni pibantaścāpi śoṇitam |
vilumpantaḥ sma keśāṃśca majjāśca bahudhā nṛpa || 14 ||
[Analyze grammar]

ākarṣantaḥ śarīrāṇi śarīrāvayavāṃstathā |
narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ || 15 ||
[Analyze grammar]

kṛtāstrā raṇadīkṣābhirdīkṣitāḥ śaradhāriṇaḥ |
raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā || 16 ||
[Analyze grammar]

asimārgānbahuvidhānvicerustāvakā raṇe |
ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ || 17 ||
[Analyze grammar]

gadābhiḥ parighaiścānye vyāyudhāśca bhujairapi |
anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ || 18 ||
[Analyze grammar]

rathino rathibhiḥ sārdhamaśvārohāśca sādibhiḥ |
mātaṅgā varamātaṅgaiḥ padātāśca padātibhiḥ || 19 ||
[Analyze grammar]

kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ |
uccukruśustathānyonyaṃ jaghnuranyonyamāhave || 20 ||
[Analyze grammar]

vartamāne tathā yuddhe nirmaryāde viśāṃ pate |
dhṛṣṭadyumno hayānaśvairdroṇasya vyatyamiśrayat || 21 ||
[Analyze grammar]

te hayā sādhvaśobhanta vimiśrā vātaraṃhasaḥ |
pārāvatasavarṇāśca raktaśoṇāśca saṃyuge |
hayāḥ śuśubhire rājanmeghā iva savidyutaḥ || 22 ||
[Analyze grammar]

dhṛṣṭadyumnaśca saṃprekṣya droṇamabhyāśamāgatam |
asicarmādade vīro dhanurutsṛjya bhārata || 23 ||
[Analyze grammar]

cikīrṣurduṣkaraṃ karma pārṣataḥ paravīrahā |
īṣayā samatikramya droṇasya rathamāviśat || 24 ||
[Analyze grammar]

atiṣṭhadyugamadhye sa yugasaṃnahaneṣu ca |
jaghānārdheṣu cāśvānāṃ tatsainyānyabhyapūjayan || 25 ||
[Analyze grammar]

khaḍgena caratastasya śoṇāśvānadhitiṣṭhataḥ |
na dadarśāntaraṃ droṇastadadbhutamivābhavat || 26 ||
[Analyze grammar]

yathā śyenasya patanaṃ vaneṣvāmiṣagṛddhinaḥ |
tathaivāsīdabhīsārastasya droṇaṃ jighāṃsataḥ || 27 ||
[Analyze grammar]

tataḥ śaraśatenāsya śatacandraṃ samākṣipat |
droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ || 28 ||
[Analyze grammar]

hayāṃścaiva catuḥṣaṣṭyā śarāṇāṃ jaghnivānbalī |
dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī || 29 ||
[Analyze grammar]

athāsmai tvarito bāṇamaparaṃ jīvitāntakam |
ākarṇapūrṇaṃ cikṣepa vajraṃ vajradharo yathā || 30 ||
[Analyze grammar]

taṃ caturdaśabhirbāṇairbāṇaṃ ciccheda sātyakiḥ |
grastamācāryamukhyena dhṛṣṭadyumnamamocayat || 31 ||
[Analyze grammar]

siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa |
droṇena mocayāmāsa pāñcālyaṃ śinipuṃgavaḥ || 32 ||
[Analyze grammar]

sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave |
śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat || 33 ||
[Analyze grammar]

tato droṇaṃ śineḥ pautro grasantamiva sṛñjayān |
pratyavidhyacchitairbāṇaiḥ ṣaḍviṃśatyā stanāntare || 34 ||
[Analyze grammar]

tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ |
sātvatābhisṛte droṇe dhṛṣṭadyumnamamocayan || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 72

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: