Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
rājansaṃgrāmamāścaryaṃ śṛṇu kīrtayato mama |
kurūṇāṃ pāṇḍavānāṃ ca yathā yuddhamavartata || 1 ||
[Analyze grammar]

bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam |
ayodhayanraṇe pārthā droṇānīkaṃ bibhitsavaḥ || 2 ||
[Analyze grammar]

rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ |
ayodhayanraṇe pārthānprārthayanto mahadyaśaḥ || 3 ||
[Analyze grammar]

vindānuvindāvāvantyau virāṭaṃ daśabhiḥ śaraiḥ |
ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau || 4 ||
[Analyze grammar]

virāṭaśca mahārāja tāvubhau samare sthitau |
parākrāntau parākramya yodhayāmāsa sānugau || 5 ||
[Analyze grammar]

teṣāṃ yuddhaṃ samabhavaddāruṇaṃ śoṇitodakam |
siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane || 6 ||
[Analyze grammar]

bāhlīkaṃ rabhasaṃ yuddhe yājñasenirmahābalaḥ |
ājaghne viśikhaistīkṣṇairghorairmarmāsthibhedibhiḥ || 7 ||
[Analyze grammar]

bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ |
ājaghāna bhṛśaṃ kruddho navabhirnataparvabhiḥ || 8 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ śaraśaktisamākulam |
bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam || 9 ||
[Analyze grammar]

tābhyāṃ tatra śarairmuktairantarikṣaṃ diśastathā |
abhavatsaṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana || 10 ||
[Analyze grammar]

śaibyo govāsano yuddhe kāśyaputraṃ mahāratham |
sasainyo yodhayāmāsa gajaḥ pratigajaṃ yathā || 11 ||
[Analyze grammar]

bāhlīkarājaḥ saṃrabdho draupadeyānmahārathān |
manaḥ pañcendriyāṇīva śuśubhe yodhayanraṇe || 12 ||
[Analyze grammar]

ayodhayaṃste ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ |
indriyārthā yathā dehaṃ śaśvaddehabhṛtāṃ vara || 13 ||
[Analyze grammar]

vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanastava |
ājaghne sāyakaistīkṣṇairnavabhirnataparvabhiḥ || 14 ||
[Analyze grammar]

so'tividdho balavatā maheṣvāsena dhanvinā |
īṣanmūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ || 15 ||
[Analyze grammar]

samāśvastastu vārṣṇeyastava putraṃ mahāratham |
vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ || 16 ||
[Analyze grammar]

tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau |
rejatuḥ samare rājanpuṣpitāviva kiṃśukau || 17 ||
[Analyze grammar]

alambusastu saṃkruddhaḥ kuntibhojaśarārditaḥ |
aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ || 18 ||
[Analyze grammar]

kuntibhojaṃ tato rakṣo viddhvā bahubhirāyasaiḥ |
anadadbhairavaṃ nādaṃ vāhinyāḥ pramukhe tava || 19 ||
[Analyze grammar]

tatastau samare śūrau yodhayantau parasparam |
dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā || 20 ||
[Analyze grammar]

śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata |
mādrīputrau ca saṃrabdhau śarairardayatāṃ mṛdhe || 21 ||
[Analyze grammar]

tanmūlaḥ sa mahārāja prāvartata janakṣayaḥ |
tvayā saṃjanito'tyarthaṃ karṇena ca vivardhitaḥ || 22 ||
[Analyze grammar]

uddhukṣitaśca putreṇa tava krodhahutāśanaḥ |
ya imāṃ pṛthivīṃ rājandagdhuṃ sarvāṃ samudyataḥ || 23 ||
[Analyze grammar]

śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ |
nābhyajānata kartavyaṃ yudhi kiṃcitparākramam || 24 ||
[Analyze grammar]

vimukhaṃ cainamālokya mādrīputrau mahārathau |
vavarṣatuḥ punarbāṇairyathā meghau mahāgirim || 25 ||
[Analyze grammar]

sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ |
saṃprāyājjavanairaśvairdroṇānīkāya saubalaḥ || 26 ||
[Analyze grammar]

ghaṭotkacastathā śūraṃ rākṣasaṃ tamalāyudham |
abhyayādrabhasaṃ yuddhe vegamāsthāya madhyamam || 27 ||
[Analyze grammar]

tayoryuddhaṃ mahārāja citrarūpamivābhavat |
yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayormṛdhe || 28 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā madrarājānamāhave |
viddhvā pañcāśatā bāṇaiḥ punarvivyādha saptabhiḥ || 29 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tayoratyadbhutaṃ nṛpa |
yathā pūrvaṃ mahadyuddhaṃ śambarāmararājayoḥ || 30 ||
[Analyze grammar]

viviṃśatiścitraseno vikarṇaśca tavātmajaḥ |
ayodhayanbhīmasenaṃ mahatyā senayā vṛtāḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 71

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: