Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite |
tena vṛṣṇipravīreṇa yuyudhānena saṃjaya || 1 ||
[Analyze grammar]

amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ |
naravyāghraḥ śineḥ pautre droṇaḥ kimakarodyudhi || 2 ||
[Analyze grammar]

saṃjaya uvāca |
saṃpradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ |
tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān || 3 ||
[Analyze grammar]

saṃrambhāmarṣatāmrākṣo mahāhiriva niḥśvasan |
naravīrapramuditaiḥ śoṇairaśvairmahājavaiḥ || 4 ||
[Analyze grammar]

utpatadbhirivākāśaṃ kramadbhiriva sarvataḥ |
rukmapuṅkhāñśarānasyanyuyudhānamupādravat || 5 ||
[Analyze grammar]

śarapātamahāvarṣaṃ rathaghoṣabalāhakam |
kārmukākarṣavikṣiptaṃ nārācabahuvidyutam || 6 ||
[Analyze grammar]

śaktikhaḍgāśanidharaṃ krodhavegasamutthitam |
droṇameghamanāvāryaṃ hayamārutacoditam || 7 ||
[Analyze grammar]

dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ |
uvāca sūtaṃ śaineyaḥ prahasanyuddhadurmadaḥ || 8 ||
[Analyze grammar]

etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇyanavasthitam |
āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham || 9 ||
[Analyze grammar]

śīghraṃ prajavitairaśvaiḥ pratyudyāhi prahṛṣṭavat |
ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam || 10 ||
[Analyze grammar]

tato rajatasaṃkāśā mādhavasya hayottamāḥ |
droṇasyābhimukhāḥ śīghramagacchanvātaraṃhasaḥ || 11 ||
[Analyze grammar]

iṣujālāvṛtaṃ ghoramandhakāramanantaram |
anādhṛṣyamivānyeṣāṃ śūrāṇāmabhavattadā || 12 ||
[Analyze grammar]

tataḥ śīghrāstraviduṣordroṇasātvatayostadā |
nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ || 13 ||
[Analyze grammar]

iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ |
śuśruve śakramuktānāmaśanīnāmiva svanaḥ || 14 ||
[Analyze grammar]

nārācairatividdhānāṃ śarāṇāṃ rūpamābabhau |
āśīviṣavidaṣṭānāṃ sarpāṇāmiva bhārata || 15 ||
[Analyze grammar]

tayorjyātalanirghoṣo vyaśrūyata sudāruṇaḥ |
ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatāmiva || 16 ||
[Analyze grammar]

ubhayostau rathau rājaṃste cāśvāstau ca sārathī |
rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā || 17 ||
[Analyze grammar]

nirmalānāmajihmānāṃ nārācānāṃ viśāṃ pate |
nirmuktāśīviṣābhānāṃ saṃpāto'bhūtsudāruṇaḥ || 18 ||
[Analyze grammar]

ubhayoḥ patite chatre tathaiva patitau dhvajau |
ubhau rudhirasiktāṅgāvubhau ca vijayaiṣiṇau || 19 ||
[Analyze grammar]

sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāviva vāraṇau |
anyonyamabhividhyetāṃ jīvitāntakaraiḥ śaraiḥ || 20 ||
[Analyze grammar]

garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ |
upāramanmahārāja vyājahāra na kaścana || 21 ||
[Analyze grammar]

tūṣṇīṃbhūtānyanīkāni yodhā yuddhādupāraman |
dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ || 22 ||
[Analyze grammar]

rathino hastiyantāro hayārohāḥ padātayaḥ |
avaikṣantācalairnetraiḥ parivārya ratharṣabhau || 23 ||
[Analyze grammar]

hastyanīkānyatiṣṭhanta tathānīkāni vājinām |
tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ || 24 ||
[Analyze grammar]

muktāvidrumacitraiśca maṇikāñcanabhūṣitaiḥ |
dhvajairābharaṇaiścitraiḥ kavacaiśca hiraṇmayaiḥ || 25 ||
[Analyze grammar]

vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ |
vimalairniśitaiḥ śastrairhayānāṃ ca prakīrṇakaiḥ || 26 ||
[Analyze grammar]

jātarūpamayībhiśca rājatībhiśca mūrdhasu |
gajānāṃ kumbhamālābhirdantaveṣṭaiśca bhārata || 27 ||
[Analyze grammar]

sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ |
adṛśyantoṣṇaparyāye meghānāmiva vāgurāḥ || 28 ||
[Analyze grammar]

apaśyannasmadīyāśca te ca yaudhiṣṭhirāḥ sthitāḥ |
tadyuddhaṃ yuyudhānasya droṇasya ca mahātmanaḥ || 29 ||
[Analyze grammar]

vimānāgragatā devā brahmaśakrapurogamāḥ |
siddhacāraṇasaṃghāśca vidyādharamahoragāḥ || 30 ||
[Analyze grammar]

gatapratyāgatākṣepaiścitraiḥ śastravighātibhiḥ |
vividhairvismayaṃ jagmustayoḥ puruṣasiṃhayoḥ || 31 ||
[Analyze grammar]

hastalāghavamastreṣu darśayantau mahābalau |
anyonyaṃ samavidhyetāṃ śaraistau droṇasātyakī || 32 ||
[Analyze grammar]

tato droṇasya dāśārhaḥ śarāṃściccheda saṃyuge |
patribhiḥ sudṛḍhairāśu dhanuścaiva mahādyute || 33 ||
[Analyze grammar]

nimeṣāntaramātreṇa bhāradvājo'paraṃ dhanuḥ |
sajyaṃ cakāra taccāśu cicchedāsya sa sātyakiḥ || 34 ||
[Analyze grammar]

tatastvaranpunardroṇo dhanurhasto vyatiṣṭhata |
sajyaṃ sajyaṃ punaścāsya ciccheda niśitaiḥ śaraiḥ || 35 ||
[Analyze grammar]

tato'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam |
yuyudhānasya rājendra manasedamacintayat || 36 ||
[Analyze grammar]

etadastrabalaṃ rāme kārtavīrye dhanaṃjaye |
bhīṣme ca puruṣavyāghre yadidaṃ sātvatāṃ vare || 37 ||
[Analyze grammar]

taṃ cāsya manasā droṇaḥ pūjayāmāsa vikramam |
lāghavaṃ vāsavasyeva saṃprekṣya dvijasattamaḥ || 38 ||
[Analyze grammar]

tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ |
na tāmālakṣayāmāsurlaghutāṃ śīghrakāriṇaḥ || 39 ||
[Analyze grammar]

devāśca yuyudhānasya gandharvāśca viśāṃ pate |
siddhacāraṇasaṃghāśca vidurdroṇasya karma tat || 40 ||
[Analyze grammar]

tato'nyaddhanurādāya droṇaḥ kṣatriyamardanaḥ |
astrairastravidāṃ śreṣṭho yodhayāmāsa bhārata || 41 ||
[Analyze grammar]

tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ |
jaghāna niśitairbāṇaistadadbhutamivābhavat || 42 ||
[Analyze grammar]

tasyātimānuṣaṃ karma dṛṣṭvānyairasamaṃ raṇe |
yuktaṃ yogena yogajñāstāvakāḥ samapūjayan || 43 ||
[Analyze grammar]

yadastramasyati droṇastadevāsyati sātyakiḥ |
tamācāryo'pyasaṃbhrānto'yodhayacchatrutāpanaḥ || 44 ||
[Analyze grammar]

tataḥ kruddho mahārāja dhanurvedasya pāragaḥ |
vadhāya yuyudhānasya divyamastramudairayat || 45 ||
[Analyze grammar]

tadāgneyaṃ mahāghoraṃ ripughnamupalakṣya saḥ |
astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat || 46 ||
[Analyze grammar]

hāhākāro mahānāsīddṛṣṭvā divyāstradhāriṇau |
na vicerustadākāśe bhūtānyākāśagānyapi || 47 ||
[Analyze grammar]

astre te vāruṇāgneye tābhyāṃ bāṇasamāhite |
na tāvadabhiṣajyete vyāvartadatha bhāskaraḥ || 48 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ |
nakulaḥ sahadevaśca paryarakṣanta sātyakim || 49 ||
[Analyze grammar]

dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaśca sakekayaḥ |
matsyāḥ śālveyasenāśca droṇamājagmurañjasā || 50 ||
[Analyze grammar]

duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ |
droṇamabhyupapadyanta sapatnaiḥ parivāritam || 51 ||
[Analyze grammar]

tato yuddhamabhūdrājaṃstava teṣāṃ ca dhanvinām |
rajasā saṃvṛte loke śarajālasamāvṛte || 52 ||
[Analyze grammar]

sarvamāvignamabhavanna prājñāyata kiṃcana |
sainyena rajasā dhvaste nirmaryādamavartata || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 73

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: