Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
hanta te saṃpravakṣyāmi sarvaṃ pratyakṣadarśivān |
śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān || 1 ||
[Analyze grammar]

gatodake setubandho yādṛktādṛgayaṃ tava |
vilāpo niṣphalo rājanmā śuco bharatarṣabha || 2 ||
[Analyze grammar]

anatikramaṇīyo'yaṃ kṛtāntasyādbhuto vidhiḥ |
mā śuco bharataśreṣṭha diṣṭametatpurātanam || 3 ||
[Analyze grammar]

yadi hi tvaṃ purā dyūtātkuntīputraṃ yudhiṣṭhiram |
nivartayethāḥ putrāṃśca na tvāṃ vyasanamāvrajet || 4 ||
[Analyze grammar]

yuddhakāle punaḥ prāpte tadaiva bhavatā yadi |
nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanamāvrajet || 5 ||
[Analyze grammar]

duryodhanaṃ cāvidheyaṃ badhnīteti purā yadi |
kurūnacodayiṣyastvaṃ na tvāṃ vyasanamāvrajet || 6 ||
[Analyze grammar]

tatte buddhivyabhīcāramupalapsyanti pāṇḍavāḥ |
pāñcālā vṛṣṇayaḥ sarve ye cānye'pi mahājanāḥ || 7 ||
[Analyze grammar]

sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe |
vartethā yadi dharmeṇa na tvāṃ vyasanamāvrajet || 8 ||
[Analyze grammar]

tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam |
duryodhanasya karṇasya śakuneścānvagā matam || 9 ||
[Analyze grammar]

tatte vilapitaṃ sarvaṃ mayā rājanniśāmitam |
arthe niviśamānasya viṣamiśraṃ yathā madhu || 10 ||
[Analyze grammar]

na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā |
na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa || 11 ||
[Analyze grammar]

vyajānata yadā tu tvāṃ rājadharmādadhaścyutam |
tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate || 12 ||
[Analyze grammar]

paruṣāṇyucyamānāṃśca yathā pārthānupekṣase |
tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam || 13 ||
[Analyze grammar]

pitṛpaitāmahaṃ rājyamapavṛttaṃ tadānagha |
atha pārthairjitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ || 14 ||
[Analyze grammar]

pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā |
tataścābhyadhikaṃ bhūyaḥ pāṇḍavairdharmacāribhiḥ || 15 ||
[Analyze grammar]

teṣāṃ tattādṛśaṃ karma tvāmāsādya suniṣphalam |
yatpitryādbhraṃśitā rājyāttvayehāmiṣagṛddhinā || 16 ||
[Analyze grammar]

yatpunaryuddhakāle tvaṃ putrāngarhayase nṛpa |
bahudhā vyāharandoṣānna tadadyopapadyate || 17 ||
[Analyze grammar]

na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe |
camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ || 18 ||
[Analyze grammar]

yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau |
rakṣeranko nu tāṃ yudhyeccamūmanyatra kauravaiḥ || 19 ||
[Analyze grammar]

yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ |
yeṣāṃ ca sātyakirgoptā yeṣāṃ goptā vṛkodaraḥ || 20 ||
[Analyze grammar]

ko hi tānviṣahedyoddhuṃ martyadharmā dhanurdharaḥ |
anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ || 21 ||
[Analyze grammar]

yāvattu śakyate kartumanuraktairjanādhipaiḥ |
kṣatradharmarataiḥ śūraistāvatkurvanti kauravāḥ || 22 ||
[Analyze grammar]

yathā tu puruṣavyāghrairyuddhaṃ paramasaṅkaṭam |
kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tatsarvaṃ śṛṇu tattvataḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: