Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ |
svānyanīkāni sarvāṇi prākrāmadvyūhituṃ tataḥ || 1 ||
[Analyze grammar]

śūrāṇāṃ garjatāṃ rājansaṃkruddhānāmamarṣiṇām |
śrūyante sma giraścitrāḥ parasparavadhaiṣiṇām || 2 ||
[Analyze grammar]

visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca |
viniḥśvasantaḥ prākrośankvedānīṃ sa dhanaṃjayaḥ || 3 ||
[Analyze grammar]

vikośānsutsarūnanye kṛtadhārānsamāhitān |
pītānākāśasaṃkāśānasīnkecicca cikṣipuḥ || 4 ||
[Analyze grammar]

carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā |
saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ || 5 ||
[Analyze grammar]

saghaṇṭāścandanādigdhāḥ svarṇavajravibhūṣitāḥ |
samutkṣipya gadāścānye paryapṛcchanta pāṇḍavam || 6 ||
[Analyze grammar]

anye balamadonmattāḥ parighairbāhuśālinaḥ |
cakruḥ saṃbādhamākāśamucchritendradhvajopamaiḥ || 7 ||
[Analyze grammar]

nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ |
saṃgrāmamanasaḥ śūrāstatra tatra vyavasthitāḥ || 8 ||
[Analyze grammar]

kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ |
kva ca te suhṛdasteṣāmāhvayanto raṇe tadā || 9 ||
[Analyze grammar]

tataḥ śaṅkhamupādhmāya tvarayanvājinaḥ svayam |
itastatastānracayandroṇaścarati vegitaḥ || 10 ||
[Analyze grammar]

teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu |
bhāradvājo mahārāja jayadrathamathābravīt || 11 ||
[Analyze grammar]

tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ |
aśvatthāmā ca śalyaśca vṛṣasenaḥ kṛpastathā || 12 ||
[Analyze grammar]

śataṃ cāśvasahasrāṇāṃ rathānāmayutāni ṣaṭ |
dviradānāṃ prabhinnānāṃ sahasrāṇi caturdaśa || 13 ||
[Analyze grammar]

padātīnāṃ sahasrāṇi daṃśitānyekaviṃśatiḥ |
gavyūtiṣu trimātreṣu māmanāsādya tiṣṭhata || 14 ||
[Analyze grammar]

tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ |
kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava || 15 ||
[Analyze grammar]

evamuktaḥ samāśvastaḥ sindhurājo jayadrathaḥ |
saṃprāyātsaha gāndhārairvṛtastaiśca mahārathaiḥ |
varmibhiḥ sādibhiryattaiḥ prāsapāṇibhirāsthitaiḥ || 16 ||
[Analyze grammar]

cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ |
jayadrathasya rājendra hayāḥ sādhupravāhinaḥ |
te caiva saptasāhasrā dvisāhasrāśca saindhavāḥ || 17 ||
[Analyze grammar]

mattānāmadhirūḍhānāṃ hastyārohairviśāradaiḥ |
nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām || 18 ||
[Analyze grammar]

adhyardhena sahasreṇa putro durmarṣaṇastava |
agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ || 19 ||
[Analyze grammar]

tato duḥśāsanaścaiva vikarṇaśca tavātmajau |
sindhurājārthasiddhyarthamagrānīke vyavasthitau || 20 ||
[Analyze grammar]

dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ |
vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ || 21 ||
[Analyze grammar]

nānānṛpatibhirvīraistatra tatra vyavasthitaiḥ |
rathāśvagajapattyoghairdroṇena vihitaḥ svayam || 22 ||
[Analyze grammar]

paścārdhe tasya padmastu garbhavyūhaḥ sudurbhidaḥ |
sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ || 23 ||
[Analyze grammar]

evametaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ |
sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ || 24 ||
[Analyze grammar]

anantaraṃ ca kāmbojo jalasaṃdhaśca māriṣa |
duryodhanaḥ sahāmātyastadanantarameva ca || 25 ||
[Analyze grammar]

tataḥ śatasahasrāṇi yodhānāmanivartinām |
vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ || 26 ||
[Analyze grammar]

teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ |
jayadrathastato rājansūcipāśe vyavasthitaḥ || 27 ||
[Analyze grammar]

śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ |
anu tasyābhavadbhojo jugopainaṃ tataḥ svayam || 28 ||
[Analyze grammar]

śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ |
dhanurvisphārayandroṇastasthau kruddha ivāntakaḥ || 29 ||
[Analyze grammar]

patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam |
droṇasya rathamālokya prahṛṣṭāḥ kuravo'bhavan || 30 ||
[Analyze grammar]

siddhacāraṇasaṃghānāṃ vismayaḥ sumahānabhūt |
droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam || 31 ||
[Analyze grammar]

saśailasāgaravanāṃ nānājanapadākulām |
grasedvyūhaḥ kṣitiṃ sarvāmiti bhūtāni menire || 32 ||
[Analyze grammar]

bahurathamanujāśvapattināgaṃ pratibhayanisvanamadbhutābharūpam |
ahitahṛdayabhedanaṃ mahadvai śakaṭamavekṣya kṛtaṃ nananda rājā || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: