Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
śvobhūte kimakārṣuste duḥkhaśokasamanvitāḥ |
abhimanyau hate tatra ke vāyudhyanta māmakāḥ || 1 ||
[Analyze grammar]

jānantastasya karmāṇi kuravaḥ savyasācinaḥ |
kathaṃ tatkilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ || 2 ||
[Analyze grammar]

putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyumivāntakam |
āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśurāhave || 3 ||
[Analyze grammar]

kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahaddhanuḥ |
dṛṣṭvā putraparidyūnaṃ kimakurvanta māmakāḥ || 4 ||
[Analyze grammar]

kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati |
paridevo mahānatra śruto me nābhinandanam || 5 ||
[Analyze grammar]

babhūvurye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ |
na śrūyante'dya te sarve saindhavasya niveśane || 6 ||
[Analyze grammar]

stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama |
sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ || 7 ||
[Analyze grammar]

śabdena nāditābhīkṣṇamabhavadyatra me śrutiḥ |
dīnānāmadya taṃ śabdaṃ na śṛṇomi samīritam || 8 ||
[Analyze grammar]

niveśane satyadhṛteḥ somadattasya saṃjaya |
āsīno'haṃ purā tāta śabdamaśrauṣamuttamam || 9 ||
[Analyze grammar]

tadadya hīnapuṇyo'hamārtasvaranināditam |
niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye || 10 ||
[Analyze grammar]

viviṃśaterdurmukhasya citrasenavikarṇayoḥ |
anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ || 11 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate |
droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam || 12 ||
[Analyze grammar]

vitaṇḍālāpasaṃlāpairhutayācitavanditaiḥ |
gītaiśca vividhairiṣṭai ramate yo divāniśam || 13 ||
[Analyze grammar]

upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ |
sūta tasya gṛhe śabdho nādya drauṇeryathā purā || 14 ||
[Analyze grammar]

droṇaputraṃ maheṣvāsaṃ gāyanā nartakāśca ye |
atyarthamupatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ || 15 ||
[Analyze grammar]

vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ |
śrūyate so'dya na tathā kekayānāṃ ca veśmasu || 16 ||
[Analyze grammar]

nityapramuditānāṃ ca tālagītasvano mahān |
nṛtyatāṃ śrūyate tāta gaṇānāṃ so'dya na dhvaniḥ || 17 ||
[Analyze grammar]

saptatantūnvitanvānā yamupāsanti yājakāḥ |
saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ || 18 ||
[Analyze grammar]

jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ |
droṇasyāsīdavirato gṛhe tanna śṛṇomyaham || 19 ||
[Analyze grammar]

nānādeśasamutthānāṃ gītānāṃ yo'bhavatsvanaḥ |
vāditranāditānāṃ ca so'dya na śrūyate mahān || 20 ||
[Analyze grammar]

yadā prabhṛtyupaplavyācchāntimicchañjanārdanaḥ |
āgataḥ sarvabhūtānāmanukampārthamacyutaḥ || 21 ||
[Analyze grammar]

tato'hamabruvaṃ sūta mandaṃ duryodhanaṃ tadā |
vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ || 22 ||
[Analyze grammar]

kālaprāptamahaṃ manye mā tvaṃ duryodhanātigāḥ |
śame cedyācamānaṃ tvaṃ pratyākhyāsyasi keśavam |
hitārthamabhijalpantaṃ na tathāstyaparājayaḥ || 23 ||
[Analyze grammar]

pratyācaṣṭa sa dāśārhamṛṣabhaṃ sarvadhanvinām |
anuneyāni jalpantamanayānnānvapadyata || 24 ||
[Analyze grammar]

tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ |
anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ || 25 ||
[Analyze grammar]

na hyahaṃ dyūtamicchāmi viduro na praśaṃsati |
saindhavo necchate dyūtaṃ bhīṣmo na dyūtamicchati || 26 ||
[Analyze grammar]

śalyo bhūriśravāścaiva purumitro jayastathā |
aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya || 27 ||
[Analyze grammar]

eteṣāṃ matamājñāya yadi varteta putrakaḥ |
sajñātimitraḥ sasuhṛcciraṃ jīvedanāmayaḥ || 28 ||
[Analyze grammar]

ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ |
kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ || 29 ||
[Analyze grammar]

dharmāpekṣo naro nityaṃ sarvatra labhate sukham |
pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate || 30 ||
[Analyze grammar]

arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ |
teṣāmapi samudrāntā pitṛpaitāmahī mahī || 31 ||
[Analyze grammar]

niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani |
santi no jñātayastāta yeṣāṃ śroṣyanti pāṇḍavāḥ || 32 ||
[Analyze grammar]

śalyasya somadattasya bhīṣmasya ca mahātmanaḥ |
droṇasyātha vikarṇasya bāhlikasya kṛpasya ca || 33 ||
[Analyze grammar]

anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām |
tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam || 34 ||
[Analyze grammar]

kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyādato'nyathā |
kṛṣṇo na dharmaṃ saṃjahyātsarve te ca tvadanvayāḥ || 35 ||
[Analyze grammar]

mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam |
nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ || 36 ||
[Analyze grammar]

ityahaṃ vilapansūta bahuśaḥ putramuktavān |
na ca me śrutavānmūḍho manye kālasya paryayam || 37 ||
[Analyze grammar]

vṛkodarārjunau yatra vṛṣṇivīraśca sātyakiḥ |
uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ || 38 ||
[Analyze grammar]

dhṛṣṭadyumnaśca durdharṣaḥ śikhaṇḍī cāparājitaḥ |
aśmakāḥ kekayāścaiva kṣatradharmā ca saumakiḥ || 39 ||
[Analyze grammar]

caidyaśca cekitānaśca putraḥ kāśyasya cābhibhuḥ |
draupadeyā virāṭaśca drupadaśca mahārathaḥ |
yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ || 40 ||
[Analyze grammar]

ka etāñjātu yudhyeta loke'sminvai jijīviṣuḥ |
divyamastraṃ vikurvāṇānsaṃhareyurariṃdamāḥ || 41 ||
[Analyze grammar]

anyo duryodhanātkarṇācchakuneścāpi saubalāt |
duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam || 42 ||
[Analyze grammar]

yeṣāmabhīśuhastaḥ syādviṣvakseno rathe sthitaḥ |
saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ || 43 ||
[Analyze grammar]

teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret |
hatau hi puruṣavyāghrau bhīṣmadroṇau tvamāttha me || 44 ||
[Analyze grammar]

teṣāṃ viduravākyānāmuktānāṃ dīrghadarśinām |
dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ || 45 ||
[Analyze grammar]

himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān |
agnirdahettathā senāṃ māmikāṃ sa dhanaṃjayaḥ || 46 ||
[Analyze grammar]

ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya |
yadupāyāttu sāyāhne kṛtvā pārthasya kilbiṣam |
abhimanyau hate tāta kathamāsīnmano hi vaḥ || 47 ||
[Analyze grammar]

na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ |
apakṛtvā mahattāta soḍhuṃ śakṣyanti māmakāḥ || 48 ||
[Analyze grammar]

kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kimabravīt |
duḥśāsanaḥ saubalaśca teṣāmevaṃ gate api |
sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya || 49 ||
[Analyze grammar]

yadvṛttaṃ tāta saṃgrāme mandasyāpanayairbhṛśam |
lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ || 50 ||
[Analyze grammar]

rājyakāmasya mūḍhasya rāgopahatacetasaḥ |
durnītaṃ vā sunītaṃ vā tanmamācakṣva saṃjaya || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: