Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
sukhena rajanī vyuṣṭā kaccitte madhusūdana |
kaccijjñānāni sarvāṇi prasannāni tavācyuta || 1 ||
[Analyze grammar]

saṃjaya uvāca |
vāsudevo'pi tadyuktaṃ paryapṛcchadyudhiṣṭhiram |
tataḥ kṣattā prakṛtayo nyavedayadupasthitāḥ || 2 ||
[Analyze grammar]

anujñātaśca rājñā sa prāveśayata taṃ janam |
virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim || 3 ||
[Analyze grammar]

śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān |
yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam || 4 ||
[Analyze grammar]

ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham |
upatasthurmahātmānaṃ viviśuścāsaneṣu te || 5 ||
[Analyze grammar]

ekasminnāsane vīrāvupaviṣṭau mahābalau |
kṛṣṇaśca yuyudhānaśca mahātmānau mahādyutī || 6 ||
[Analyze grammar]

tato yudhiṣṭhirasteṣāṃ śṛṇvatāṃ madhusūdanam |
abravītpuṇḍarīkākṣamābhāṣya madhuraṃ vacaḥ || 7 ||
[Analyze grammar]

ekaṃ tvāṃ vayamāśritya sahasrākṣamivāmarāḥ |
prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca || 8 ||
[Analyze grammar]

tvaṃ hi rājyavināśaṃ ca dviṣadbhiśca nirākriyām |
kleśāṃśca vividhānkṛṣṇa sarvāṃstānapi vettha naḥ || 9 ||
[Analyze grammar]

tvayi sarveśa sarveṣāmasmākaṃ bhaktavatsala |
sukhamāyattamatyarthaṃ yātrā ca madhusūdana || 10 ||
[Analyze grammar]

sa tathā kuru vārṣṇeya yathā tvayi mano mama |
arjunasya yathā satyā pratijñā syāccikīrṣitā || 11 ||
[Analyze grammar]

sa bhavāṃstārayatvasmādduḥkhāmarṣamahārṇavāt |
pāraṃ titīrṣatāmadya plavo no bhava mādhava || 12 ||
[Analyze grammar]

na hi tatkurute saṃkhye kārtavīryasamastvapi |
rathī yatkurute kṛṣṇa sārathiryatnamāsthitaḥ || 13 ||
[Analyze grammar]

vāsudeva uvāca |
sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ |
śarāsanadharaḥ kaścidyathā pārtho dhanaṃjayaḥ || 14 ||
[Analyze grammar]

vīryavānastrasaṃpannaḥ parākrānto mahābalaḥ |
yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām || 15 ||
[Analyze grammar]

sa yuvā vṛṣabhaskandho dīrghabāhurmahābalaḥ |
siṃharṣabhagatiḥ śrīmāndviṣataste haniṣyati || 16 ||
[Analyze grammar]

ahaṃ ca tatkariṣyāmi yathā kuntīsuto'rjunaḥ |
dhārtarāṣṭrasya sainyāni dhakṣyatyagnirivotthitaḥ || 17 ||
[Analyze grammar]

adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam |
apunardarśanaṃ mārgamiṣubhiḥ kṣepsyate'rjunaḥ || 18 ||
[Analyze grammar]

tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā |
bhakṣayiṣyanti māṃsāni ye cānye puruṣādakāḥ || 19 ||
[Analyze grammar]

yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau |
rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule || 20 ||
[Analyze grammar]

nihatya saindhavaṃ jiṣṇuradya tvāmupayāsyati |
viśoko vijvaro rājanbhava bhūtipuraskṛtaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: