Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sa karṇaṃ karṇinā karṇe punarvivyādha phālguniḥ |
śaraiḥ pañcāśatā cainamavidhyatkopayanbhṛśam || 1 ||
[Analyze grammar]

prativivyādha rādheyastāvadbhiratha taṃ punaḥ |
sa tairācitasarvāṅgo bahvaśobhata bhārata || 2 ||
[Analyze grammar]

karṇaṃ cāpyakarotkruddho rudhirotpīḍavāhinam |
karṇo'pi vibabhau śūraḥ śaraiścitro'sṛgāplutaḥ || 3 ||
[Analyze grammar]

tāvubhau śaracitrāṅgau rudhireṇa samukṣitau |
babhūvaturmahātmānau puṣpitāviva kiṃśukau || 4 ||
[Analyze grammar]

atha karṇasya sacivānṣaṭśūrāṃścitrayodhinaḥ |
sāśvasūtadhvajarathānsaubhadro nijaghāna ha || 5 ||
[Analyze grammar]

athetarānmaheṣvāsāndaśabhirdaśabhiḥ śaraiḥ |
pratyavidhyadasaṃbhrāntastadadbhutamivābhavat || 6 ||
[Analyze grammar]

māgadhasya punaḥ putraṃ hatvā ṣaḍbhirajihmagaiḥ |
sāśvaṃ sasūtaṃ taruṇamaśvaketumapātayat || 7 ||
[Analyze grammar]

mārtikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam |
kṣurapreṇa samunmathya nanāda visṛjañśarān || 8 ||
[Analyze grammar]

tasya dauḥśāsanirviddhvā caturbhiścaturo hayān |
sūtamekena vivyādha daśabhiścārjunātmajam || 9 ||
[Analyze grammar]

tato dauḥśāsaniṃ kārṣṇirviddhvā saptabhirāśugaiḥ |
saṃrambhādraktanayano vākyamuccairathābravīt || 10 ||
[Analyze grammar]

pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā |
diṣṭyā tvamapi jānīṣe yoddhuṃ na tvadya mokṣyase || 11 ||
[Analyze grammar]

etāvaduktvā vacanaṃ karmāraparimārjitam |
nārācaṃ visasarjāsmai taṃ drauṇistribhirācchinat || 12 ||
[Analyze grammar]

tasyārjunirdhvajaṃ chittvā śalyaṃ tribhiratāḍayat |
taṃ śalyo navabhirbāṇairgārdhrapatrairatāḍayat || 13 ||
[Analyze grammar]

tasyārjunirdhvajaṃ chittvā ubhau ca pārṣṇisārathī |
taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so'pakrāmadrathāntaram || 14 ||
[Analyze grammar]

śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasam |
sūryabhāsaṃ ca pañcaitānhatvā vivyādha saubalam || 15 ||
[Analyze grammar]

taṃ saubalastribhirviddhvā duryodhanamathābravīt |
sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ || 16 ||
[Analyze grammar]

athābravīttadā droṇaṃ karṇo vaikartano vṛṣā |
purā sarvānpramathnāti brūhyasya vadhamāśu naḥ || 17 ||
[Analyze grammar]

tato droṇo maheṣvāsaḥ sarvāṃstānpratyabhāṣata |
asti vo'syāntaraṃ kaścitkumārasya prapaśyati || 18 ||
[Analyze grammar]

anvasya pitaraṃ hyadya carataḥ sarvatodiśam |
śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata || 19 ||
[Analyze grammar]

dhanurmaṇḍalamevāsya rathamārgeṣu dṛśyate |
saṃdadhānasya viśikhāñśīghraṃ caiva vimuñcataḥ || 20 ||
[Analyze grammar]

ārujanniva me prāṇānmohayannapi sāyakaiḥ |
praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā || 21 ||
[Analyze grammar]

ati mā nandayatyeṣa saubhadro vicaranraṇe |
antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ || 22 ||
[Analyze grammar]

asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ |
na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ || 23 ||
[Analyze grammar]

atha karṇaḥ punardroṇamāhārjuniśarārditaḥ |
sthātavyamiti tiṣṭhāmi pīḍyamāno'bhimanyunā || 24 ||
[Analyze grammar]

tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ |
kṣiṇvanti hṛdayaṃ me'dya ghorāḥ pāvakatejasaḥ || 25 ||
[Analyze grammar]

tamācāryo'bravītkarṇaṃ śanakaiḥ prahasanniva |
abhedyamasya kavacaṃ yuvā cāśuparākramaḥ || 26 ||
[Analyze grammar]

upadiṣṭā mayā asya pituḥ kavacadhāraṇā |
tāmeṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ || 27 ||
[Analyze grammar]

śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ |
abhīśavo hayāścaiva tathobhau pārṣṇisārathī || 28 ||
[Analyze grammar]

etatkuru maheṣvāsa rādheya yadi śakyate |
athainaṃ vimukhīkṛtya paścātpraharaṇaṃ kuru || 29 ||
[Analyze grammar]

sadhanuṣko na śakyo'yamapi jetuṃ surāsuraiḥ |
virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi || 30 ||
[Analyze grammar]

tadācāryavacaḥ śrutvā karṇo vaikartanastvaran |
asyato laghuhastasya pṛṣatkairdhanurācchinat || 31 ||
[Analyze grammar]

aśvānasyāvadhīdbhojo gautamaḥ pārṣṇisārathī |
śeṣāstu chinnadhanvānaṃ śaravarṣairavākiran || 32 ||
[Analyze grammar]

tvaramāṇāstvarākāle virathaṃ ṣaṇmahārathāḥ |
śaravarṣairakaruṇā bālamekamavākiran || 33 ||
[Analyze grammar]

sa chinnadhanvā virathaḥ svadharmamanupālayan |
khaḍgacarmadharaḥ śrīmānutpapāta vihāyasam || 34 ||
[Analyze grammar]

mārgaiḥ sa kaiśikādyaiśca lāghavena balena ca |
ārjunirvyacaradvyomni bhṛśaṃ vai pakṣirāḍiva || 35 ||
[Analyze grammar]

mayyeva nipatatyeṣa sāsirityūrdhvadṛṣṭayaḥ |
vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ || 36 ||
[Analyze grammar]

tasya droṇo'cchinanmuṣṭau khaḍgaṃ maṇimayatsarum |
rādheyo niśitairbāṇairvyadhamaccarma cottamam || 37 ||
[Analyze grammar]

vyasicarmeṣupūrṇāṅgaḥ so'ntarikṣātpunaḥ kṣitim |
āsthitaścakramudyamya droṇaṃ kruddho'bhyadhāvata || 38 ||
[Analyze grammar]

sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ |
raṇe'bhimanyuḥ kṣaṇadāsubhadraḥ sa vāsubhadrānukṛtiṃ prakurvan || 39 ||
[Analyze grammar]

srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo'tisiṃhanādaḥ |
prabhuramitabalo raṇe'bhimanyurnṛpavaramadhyagato bhṛśaṃ vyarājat || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: