Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tathā praviṣṭaṃ taruṇaṃ saubhadramaparājitam |
kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣvapalāyinam || 1 ||
[Analyze grammar]

ājāneyaiḥ subalibhiryuktamaśvaistrihāyanaiḥ |
plavamānamivākāśe ke śūrāḥ samavārayan || 2 ||
[Analyze grammar]

saṃjaya uvāca |
abhimanyuḥ praviśyaiva tāvakānniśitaiḥ śaraiḥ |
akarodvimukhānsarvānpārthivānpāṇḍunandanaḥ || 3 ||
[Analyze grammar]

taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiśca sabṛhadbalaḥ |
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan || 4 ||
[Analyze grammar]

dṛṣṭvā tu saindhave bhāramatimātraṃ samāhitam |
sainyaṃ tava mahārāja yudhiṣṭhiramupādravat || 5 ||
[Analyze grammar]

saubhadramitare vīramabhyavarṣañśarāmbubhiḥ |
tālamātrāṇi cāpāni vikarṣanto mahārathāḥ || 6 ||
[Analyze grammar]

tāṃstu sarvānmaheṣvāsānsarvavidyāsu niṣṭhitān |
vyaṣṭambhayadraṇe bāṇaiḥ saubhadraḥ paravīrahā || 7 ||
[Analyze grammar]

droṇaṃ pañcāśatā viddhvā viṃśatyā ca bṛhadbalam |
aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ || 8 ||
[Analyze grammar]

rukmapuṅkhairmahāvegairākarṇasamacoditaiḥ |
avidhyaddaśabhirbāṇairaśvatthāmānamārjuniḥ || 9 ||
[Analyze grammar]

sa karṇaṃ karṇinā karṇe pītena niśitena ca |
phālgunirdviṣatāṃ madhye vivyādha parameṣuṇā || 10 ||
[Analyze grammar]

pātayitvā kṛpasyāśvāṃstathobhau pārṣṇisārathī |
athainaṃ daśabhirbāṇaiḥ pratyavidhyatstanāntare || 11 ||
[Analyze grammar]

tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam |
putrāṇāṃ tava vīrāṇāṃ paśyatāmavadhīdbalī || 12 ||
[Analyze grammar]

taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat |
varaṃ varamamitrāṇāmārujantamabhītavat || 13 ||
[Analyze grammar]

sa tu bāṇaiḥ śitaistūrṇaṃ pratyavidhyata māriṣa |
paśyatāṃ dhārtarāṣṭrāṇāmaśvatthāmānamārjuniḥ || 14 ||
[Analyze grammar]

ṣaṣṭyā śarāṇāṃ taṃ drauṇistigmadhāraiḥ sutejanaiḥ |
ugrairnākampayadviddhvā mainākamiva parvatam || 15 ||
[Analyze grammar]

sa tu drauṇiṃ trisaptatyā hemapuṅkhairajihmagaiḥ |
pratyavidhyanmahātejā balavānapakāriṇam || 16 ||
[Analyze grammar]

tasmindroṇo bāṇaśataṃ putragṛddhī nyapātayat |
aśvatthāmā tathāṣṭau ca parīpsanpitaraṃ raṇe || 17 ||
[Analyze grammar]

karṇo dvāviṃśatiṃ bhallānkṛtavarmā caturdaśa |
bṛhadbalastu pañcāśatkṛpaḥ śāradvato daśa || 18 ||
[Analyze grammar]

tāṃstu pratyavadhītsarvāndaśabhirdaśabhiḥ śaraiḥ |
tairardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ || 19 ||
[Analyze grammar]

taṃ kosalānāmadhipaḥ karṇinātāḍayaddhṛdi |
sa tasyāśvāndhvajaṃ cāpaṃ sūtaṃ cāpātayatkṣitau || 20 ||
[Analyze grammar]

atha kosalarājastu virathaḥ khaḍgacarmadhṛt |
iyeṣa phālguneḥ kāyācchiro hartuṃ sakuṇḍalam || 21 ||
[Analyze grammar]

sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam |
hṛdi vivyādha bāṇena sa bhinnahṛdayo'patat || 22 ||
[Analyze grammar]

babhañja ca sahasrāṇi daśa rājanmahātmanām |
sṛjatāmaśivā vācaḥ khaḍgakārmukadhāriṇām || 23 ||
[Analyze grammar]

tathā bṛhadbalaṃ hatvā saubhadro vyacaradraṇe |
viṣṭambhayanmaheṣvāsānyodhāṃstava śarāmbubhiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: