Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ |
rarājātirathaḥ saṃkhye janārdana ivāparaḥ || 1 ||
[Analyze grammar]

mārutoddhūtakeśāntamudyatārivarāyudham |
vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surairapi || 2 ||
[Analyze grammar]

taccakraṃ bhṛśamudvignāḥ saṃcicchiduranekadhā |
mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām || 3 ||
[Analyze grammar]

vidhanuḥsyandanāsistairvicakraścāribhiḥ kṛtaḥ |
abhimanyurgadāpāṇiraśvatthāmānamādravat || 4 ||
[Analyze grammar]

sa gadāmudyatāṃ dṛṣṭvā jvalantīmaśanīmiva |
apākrāmadrathopasthādvikramāṃstrīnnararṣabhaḥ || 5 ||
[Analyze grammar]

tasyāśvāngadayā hatvā tathobhau pārṣṇisārathī |
śarācitāṅgaḥ saubhadraḥ śvāvidvatpratyadṛśyata || 6 ||
[Analyze grammar]

tataḥ subaladāyādaṃ kālakeyamapothayat |
jaghāna cāsyānucarāngāndhārānsaptasaptatim || 7 ||
[Analyze grammar]

punarbrahmavasātīyāñjaghāna rathino daśa |
kekayānāṃ rathānsapta hatvā ca daśa kuñjarān |
dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat || 8 ||
[Analyze grammar]

tato dauḥśāsaniḥ kruddho gadāmudyamya māriṣa |
abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt || 9 ||
[Analyze grammar]

tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau |
bhrātṛvyau saṃprajahrāte pureva tryambakāntakau || 10 ||
[Analyze grammar]

tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau |
indradhvajāvivotsṛṣṭau raṇamadhye paraṃtapau || 11 ||
[Analyze grammar]

dauḥśāsanirathotthāya kurūṇāṃ kīrtivardhanaḥ |
prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhnyatāḍayat || 12 ||
[Analyze grammar]

gadāvegena mahatā vyāyāmena ca mohitaḥ |
vicetā nyapatadbhūmau saubhadraḥ paravīrahā |
evaṃ vinihato rājanneko bahubhirāhave || 13 ||
[Analyze grammar]

kṣobhayitvā camūṃ sarvāṃ nalinīmiva kuñjaraḥ |
aśobhata hato vīro vyādhairvanagajo yathā || 14 ||
[Analyze grammar]

taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan |
dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye || 15 ||
[Analyze grammar]

vimṛdya taruśṛṅgāṇi saṃnivṛttamivānilam |
astaṃ gatamivādityaṃ taptvā bhāratavāhinīm || 16 ||
[Analyze grammar]

upaplutaṃ yathā somaṃ saṃśuṣkamiva sāgaram |
pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam || 17 ||
[Analyze grammar]

taṃ bhūmau patitaṃ dṛṣṭvā tāvakāste mahārathāḥ |
mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ || 18 ||
[Analyze grammar]

āsītparamako harṣastāvakānāṃ viśāṃ pate |
itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpatajjalam || 19 ||
[Analyze grammar]

abhikrośanti bhūtāni antarikṣe viśāṃ pate |
dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candramivāmbarāt || 20 ||
[Analyze grammar]

droṇakarṇamukhaiḥ ṣaḍbhirdhārtarāṣṭrairmahārathaiḥ |
eko'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ || 21 ||
[Analyze grammar]

tasmiṃstu nihate vīre bahvaśobhata medinī |
dyauryathā pūrṇacandreṇa nakṣatragaṇamālinī || 22 ||
[Analyze grammar]

rukmapuṅkhaiśca saṃpūrṇā rudhiraughapariplutā |
uttamāṅgaiśca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ || 23 ||
[Analyze grammar]

vicitraiśca paristomaiḥ patākābhiśca saṃvṛtā |
cāmaraiśca kuthābhiśca praviddhaiścāmbarottamaiḥ || 24 ||
[Analyze grammar]

rathāśvanaranāgānāmalaṃkāraiśca suprabhaiḥ |
khaḍgaiśca niśitaiḥ pītairnirmuktairbhujagairiva || 25 ||
[Analyze grammar]

cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ |
vividhairāyudhaiścānyaiḥ saṃvṛtā bhūraśobhata || 26 ||
[Analyze grammar]

vājibhiścāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ |
sārohairviṣamā bhūmiḥ saubhadreṇa nipātitaiḥ || 27 ||
[Analyze grammar]

sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ |
parvatairiva vidhvastairviśikhonmathitairgajaiḥ || 28 ||
[Analyze grammar]

pṛthivyāmanukīrṇaiśca vyaśvasārathiyodhibhiḥ |
hradairiva prakṣubhitairhatanāgai rathottamaiḥ || 29 ||
[Analyze grammar]

padātisaṃghaiśca hatairvividhāyudhabhūṣaṇaiḥ |
bhīrūṇāṃ trāsajananī ghorarūpābhavanmahī || 30 ||
[Analyze grammar]

taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim |
tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavadvyathā || 31 ||
[Analyze grammar]

abhimanyau hate rājañśiśuke'prāptayauvane |
saṃprādravaccamūḥ sarvā dharmarājasya paśyataḥ || 32 ||
[Analyze grammar]

dīryamāṇaṃ balaṃ dṛṣṭvā saubhadre vinipātite |
ajātaśatruḥ svānvīrānidaṃ vacanamabravīt || 33 ||
[Analyze grammar]

svargameṣa gataḥ śūro yo hato naparāṅmukhaḥ |
saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn || 34 ||
[Analyze grammar]

ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ |
dharmarājo yudhāṃ śreṣṭho bruvanduḥkhamapānudat || 35 ||
[Analyze grammar]

yuddhe hyāśīviṣākārānrājaputrānraṇe bahūn |
pūrvaṃ nihatya saṃgrāme paścādārjuniranvagāt || 36 ||
[Analyze grammar]

hatvā daśasahasrāṇi kausalyaṃ ca mahāratham |
kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam || 37 ||
[Analyze grammar]

rathāśvanaramātaṅgānvinihatya sahasraśaḥ |
avitṛptaḥ sa saṃgrāmādaśocyaḥ puṇyakarmakṛt || 38 ||
[Analyze grammar]

vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ |
niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ || 39 ||
[Analyze grammar]

nirīkṣamāṇāstu vayaṃ pare cāyodhanaṃ śanaiḥ |
apayātā mahārāja glāniṃ prāptā vicetasaḥ || 40 ||
[Analyze grammar]

tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhiravartatādbhutaḥ |
kuśeśayāpīḍanibhe divākare vilambamāne'stamupetya parvatam || 41 ||
[Analyze grammar]

varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipanprabhām |
divaṃ ca bhūmiṃ ca samānayanniva priyāṃ tanuṃ bhānurupaiti pāvakam || 42 ||
[Analyze grammar]

mahābhrakūṭācalaśṛṅgasaṃnibhairgajairanekairiva vajrapātitaiḥ |
savaijayantyaṅkuśavarmayantṛbhirnipātitairniṣṭanatīva gauścitā || 43 ||
[Analyze grammar]

hateśvaraiścūrṇitapattyupaskarairhatāśvasūtairvipatākaketubhiḥ |
mahārathairbhūḥ śuśubhe vicūrṇitaiḥ purairivāmitrahatairnarādhipa || 44 ||
[Analyze grammar]

rathāśvavṛndaiḥ sahasādibhirhataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ |
nirastajihvādaśanāntralocanairdharā babhau ghoravirūpadarśanā || 45 ||
[Analyze grammar]

praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ |
mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ || 46 ||
[Analyze grammar]

atīva hṛṣṭāḥ śvasṛgālavāyasā baḍāḥ suparṇāśca vṛkāstarakṣavaḥ |
vayāṃsyasṛkpānyatha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe || 47 ||
[Analyze grammar]

tvaco vinirbhidya pibanvasāmasṛktathaiva majjāṃ piśitāni cāśnuvan |
vapāṃ vilumpanti hasanti gānti ca prakarṣamāṇāḥ kuṇapānyanekaśaḥ || 48 ||
[Analyze grammar]

śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā |
manuṣyaśīrṣopalamāṃsakardamā praviddhanānāvidhaśastramālinī || 49 ||
[Analyze grammar]

mahābhayā vaitaraṇīva dustarā pravartitā yodhavaraistadā nadī |
uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī || 50 ||
[Analyze grammar]

pibanti cāśnanti ca yatra durdṛśāḥ piśācasaṃghā vividhāḥ subhairavāḥ |
sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ || 51 ||
[Analyze grammar]

tathā tadāyodhanamugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham |
nirīkṣamāṇāḥ śanakairjahurnarāḥ samutthitāruṇḍakulopasaṃkulam || 52 ||
[Analyze grammar]

apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham |
raṇe'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: