Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tadanīkamanādhṛṣyaṃ bhāradvājena rakṣitam |
pārthāḥ samabhyavartanta bhīmasenapurogamāḥ || 1 ||
[Analyze grammar]

sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ |
kuntibhojaśca vikrānto drupadaśca mahārathaḥ || 2 ||
[Analyze grammar]

ārjuniḥ kṣatradharmā ca bṛhatkṣatraśca vīryavān |
cedipo dhṛṣṭaketuśca mādrīputrau ghaṭotkacaḥ || 3 ||
[Analyze grammar]

yudhāmanyuśca vikrāntaḥ śikhaṇḍī cāparājitaḥ |
uttamaujāśca durdharṣo virāṭaśca mahārathaḥ || 4 ||
[Analyze grammar]

draupadeyāśca saṃrabdhāḥ śaiśupāliśca vīryavān |
kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ || 5 ||
[Analyze grammar]

ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ |
samabhyadhāvansahasā bhāradvājaṃ yuyutsavaḥ || 6 ||
[Analyze grammar]

samavetāṃstu tānsarvānbhāradvājo'pi vīryavān |
asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat || 7 ||
[Analyze grammar]

mahaughāḥ salilasyeva girimāsādya durbhidam |
droṇaṃ te nābhyavartanta velāmiva jalāśayāḥ || 8 ||
[Analyze grammar]

pīḍyamānāḥ śarai rājandroṇacāpaviniḥsṛtaiḥ |
na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ || 9 ||
[Analyze grammar]

tadadbhutamapaśyāma droṇasya bhujayorbalam |
yadenaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha || 10 ||
[Analyze grammar]

tamāyāntamabhikruddhaṃ droṇaṃ dṛṣṭvā yudhiṣṭhiraḥ |
bahudhā cintayāmāsa droṇasya prativāraṇam || 11 ||
[Analyze grammar]

aśakyaṃ tu tamanyena droṇaṃ matvā yudhiṣṭhiraḥ |
aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat || 12 ||
[Analyze grammar]

vāsudevādanavaraṃ phalgunāccāmitaujasam |
abravītparavīraghnamabhimanyumidaṃ vacaḥ || 13 ||
[Analyze grammar]

etya no nārjuno garhedyathā tāta tathā kuru |
cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃcana || 14 ||
[Analyze grammar]

tvaṃ vārjuno vā kṛṣṇo vā bhindyātpradyumna eva vā |
cakravyūhaṃ mahābāho pañcamo'nyo na vidyate || 15 ||
[Analyze grammar]

abhimanyo varaṃ tāta yācatāṃ dātumarhasi |
pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ || 16 ||
[Analyze grammar]

dhanaṃjayo hi nastāta garhayedetya saṃyugāt |
kṣipramastraṃ samādāya droṇānīkaṃ viśātaya || 17 ||
[Analyze grammar]

abhimanyuruvāca |
droṇasya dṛḍhamavyagramanīkapravaraṃ yudhi |
pitṝṇāṃ jayamākāṅkṣannavagāhe bhinadmi ca || 18 ||
[Analyze grammar]

upadiṣṭo hi me pitrā yogo'nīkasya bhedane |
notsahe tu vinirgantumahaṃ kasyāṃcidāpadi || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhindhyanīkaṃ yudhā śreṣṭha dvāraṃ saṃjanayasva naḥ |
vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi || 20 ||
[Analyze grammar]

dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge |
praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ || 21 ||
[Analyze grammar]

bhīma uvāca |
ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno'tha sātyakiḥ |
pāñcālāḥ kekayā matsyāstathā sarve prabhadrakāḥ || 22 ||
[Analyze grammar]

sakṛdbhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ |
vayaṃ pradhvaṃsayiṣyāmo nighnamānā varānvarān || 23 ||
[Analyze grammar]

abhimanyuruvāca |
ahametatpravekṣyāmi droṇānīkaṃ durāsadam |
pataṃga iva saṃkruddho jvalitaṃ jātavedasam || 24 ||
[Analyze grammar]

tatkarmādya kariṣyāmi hitaṃ yadvaṃśayordvayoḥ |
mātulasya ca yā prītirbhaviṣyati pituśca me || 25 ||
[Analyze grammar]

śiśunaikena saṃgrāme kālyamānāni saṃghaśaḥ |
adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā || 26 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām |
yastvamutsahase bhettuṃ droṇānīkaṃ sudurbhidam || 27 ||
[Analyze grammar]

rakṣitaṃ puruṣavyāghrairmaheṣvāsaiḥ prahāribhiḥ |
sādhyarudramarutkalpairvasvagnyādityavikramaiḥ || 28 ||
[Analyze grammar]

saṃjaya uvāca |
tasya tadvacanaṃ śrutvā sa yantāramacodayat |
sumitrāśvānraṇe kṣipraṃ droṇānīkāya codaya || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 34

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: