Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 227 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāṃ bhaktasya śobhanām |
kīśanakulapālasya nāmnā deśyāvanasya vai || 1 ||
[Analyze grammar]

deśyāvano'bhavad yogī candrāvanasya cātmajaḥ |
gomaṇḍalyāścāpagāyāstaṭe gauvādikheṭagaḥ || 2 ||
[Analyze grammar]

pitrā putraḥ śikṣito vai kīśanakulapālane |
kīśayornartane cāpi nakulayostu yodhane || 3 ||
[Analyze grammar]

vānaro bhavati rājā vānaro ghargharīyutā |
śāṭīdharā ca lajjāyāṃ vartate kīśasannidhau || 4 ||
[Analyze grammar]

rājñīva vartate cāpi nṛtyasyeva praśikṣitā |
nṛtyakṣatau vānarastāṃ tāḍayatyeva roṣataḥ || 5 ||
[Analyze grammar]

bānaro'pi tataḥ khātavaṃśayormadhyarajjugaḥ |
naṭavat saṃprayātyeva sthālyā chatradharo naṭaḥ || 6 ||
[Analyze grammar]

vānarī ḍamarūvādyaṃ vādayatyeva raṃgagā |
janān pradarśayatyeṣā yaṣṭyā hastena vānaram || 7 ||
[Analyze grammar]

janā dṛṣṭvā magnacittā arpayanti dhanā'nnakam |
athā'pi vānaraścā'dho'vatīrya śakaṭīṃ navām || 8 ||
[Analyze grammar]

āyuktvā tu śṛgālau dvau tatrā''ropya tu vānarīm |
svayaṃbhūtvā sūtakarmā cālayatyeva rājavat || 9 ||
[Analyze grammar]

nakulau vānarīpārśve pārṣadāviva tiṣṭhataḥ |
cāmare śobhite dhṛtvā vīkṣante kautukaṃ janāḥ || 10 ||
[Analyze grammar]

śṛgālau vahamānau tau kīśo yaṣṭyā pratāḍanam |
yāvat karoti jambukau kruddhau pratimukhau dhuri || 11 ||
[Analyze grammar]

bhūtvā nirgatya dhurataścotplutyā''kruśya roṣataḥ |
vānareṇa samaṃ samyag yudhyataḥ saṃprapaśyatām || 12 ||
[Analyze grammar]

janānāṃ tatra kīśena yuddhyatyekastu jambukaḥ |
dvitīyo vānarīkarṇe dhṛtvā nītvā'tigo'bhavat || 13 ||
[Analyze grammar]

deśyāvanastadā tyaktvā raṃgaṃ dudrāva vānarīm |
ānetuṃ ca śṛgālāṃ tu tāvat kīśo'pi dhāvati || 14 ||
[Analyze grammar]

ānetuṃ vānarīṃ tāvajjambuko'pyanudhāvati |
nakulī pṛṣṭhatastatra vaṃśayoradhirohataḥ || 15 ||
[Analyze grammar]

prapaśyato hi vānaryā haraṇaṃ kroṣṭṛṇā kṛtam |
yuddhaṃ tatra punastāvad deśyāvanakṛtāvanam || 16 ||
[Analyze grammar]

punā raṃgānayanaṃ ca śṛgālasya kṣamārthanam |
bhikṣāṃ janebhyaḥ purikānāstī tatstrī prayācate || 17 ||
[Analyze grammar]

evaṃ deśyāvano nityaṃ nagare kharvaṭe pure |
gatvā gatvā hāsyanāṭyaṃ kārayatyeva pāśavam || 18 ||
[Analyze grammar]

tadutpannā'nnavastrādyairdhanaiḥ piṣṭādibhiḥ sadā |
nirvahatyeva satataṃ patnyā sākaṃ pratiṣṭhati || 19 ||
[Analyze grammar]

paśūnāṃ poṣaṇaṃ cāpi karoti dayayā yutaḥ |
naisargiko bhaktadharmā deśyāvanaḥ prage'nvaham || 20 ||
[Analyze grammar]

snāti kṛṣṇaṃ citrachaviṃ namati ca prapaśyati |
jalaṃ phalaṃ ca dharati bhojanaṃ purikākṛtam || 21 ||
[Analyze grammar]

nivedya viṣṇave datvā paśubhyo nijayoṣite |
tato bhuṃkte nānyathaiva nārāyaṇaṃ tu māṃ smaran || 22 ||
[Analyze grammar]

lakṣmi sarvatra bhaktā me saṃskṛtāścāpyasaṃskṛtāḥ |
ye'pi ke'pi bhajante māṃ yathā tathāpi ceśvaram || 23 ||
[Analyze grammar]

teṣāṃ manaḥprapūrtyarthaṃ prayate bhaktikarśitaḥ |
purikā'pi tu śūdrāṇī snātvā māṃ sevate'nvaham || 24 ||
[Analyze grammar]

śakaṭyāṃ mama mūrtiṃ ca rakṣatyeva chaviṃ śubhām |
nānyadharmaṃ prajānāti jānāti śaraṇāgatim || 25 ||
[Analyze grammar]

chavistho bhagavān kṛṣṇa uddhāraṃ naḥ kariṣyati |
tadarpaṇaṃ vinā naiva bhoktavyaṃ jalamityapi || 26 ||
[Analyze grammar]

harerbhaktiṃ vinā vandhyo netavyo divaso na vai |
antarātmā hariścāste kīśe nakule kroṣṭari || 27 ||
[Analyze grammar]

nāryā nare ca sarvatra vṛkṣe jaḍe ca cetane |
evaṃ tau budhyato lakṣmi kīśanakulapālakau || 28 ||
[Analyze grammar]

atastau pāvanau snigdhau bhaktau me mama sammatau |
dine khelaṃ viracayyotpādyopārjanabhojane || 29 ||
[Analyze grammar]

yathālabdhe susantuṣṭau rātrau kurutaḥ kīrtanam |
ḍamarūvādyasahitaṃ kṛṣṇa rāma ramāpate || 30 ||
[Analyze grammar]

evaṃ nityaṃ hi kuruto bhajanaṃ vai niśāmukhe |
pūrṇimāyāṃ tu miṣṭānnaṃ nivedayato matpuraḥ || 31 ||
[Analyze grammar]

paśubhyaḥ sampradāyaiva tatastau matprasādajam |
bhuñjāte pratimāsaṃ tau vrataṃ tvetannirantaram || 35 ||
[Analyze grammar]

tulasīmiśritaṃ vāri pibatastau sadā rame |
nahi bhaktau kāraṇaṃ vai vanaṃ sthalaṃ gṛhaṃ dhanam || 33 ||
[Analyze grammar]

snehastu kāraṇaṃ tatra hṛdayaṃ bhaktikāraṇam |
śraddhā ca kāraṇaṃ tatra puṇyaṃ ca kāraṇaṃ mahat || 34 ||
[Analyze grammar]

evaṃ gomaṇḍalītīre vasatoścobhayorapi |
ekadā sādhusaṃgho vai yātrārthī pārśvato'gamat || 35 ||
[Analyze grammar]

tāvubhau sahasā gatvā nematuḥ sādhupādayoḥ |
viśrāntyarthaṃ ghaṭikāṃ cārthayāmāsaturīśvarān || 36 ||
[Analyze grammar]

sādhavo'pi nadītīraṃ vṛkṣachāyāṃ vilokya tu |
kṣaṇaṃ viśrāntimāpuste papurjalaṃ tu śītalam || 37 ||
[Analyze grammar]

pūrṇimā''sīd bhāgyayogānmiṣṭamāsīt kṛtaṃ tadā |
saṃyāvaṃ śrīharaye vai niveditaṃ samastakam || 38 ||
[Analyze grammar]

sādhubhyo dadaturbhaktyā bhuktavantaśca sādhavaḥ |
mama smṛtiyutā lakṣmi saṃyāvo vṛddhimāptavān || 39 ||
[Analyze grammar]

mayā'ntaryāmiṇā jñātvā saṃyāvo vardhito hyati |
viṃśatiḥ sādhavaḥ sarve tṛptāstāvān sa cā'bhavat || 40 ||
[Analyze grammar]

saṃyāvaḥ pūrvamāno vai nyūnatāṃ nā'vrajanmanāk |
sādhavo'pi vividurvai bhakteḥ pratāpameva tam || 41 ||
[Analyze grammar]

tanmadhye maṇḍalīśo yaḥ sādhurnāmnā sudhā'maraḥ |
upādideśa vākyāni matvā bhaktaṃ tu pātrakam || 42 ||
[Analyze grammar]

śṛṇu bhakta sadā sevyo hariśca tasya sādhavaḥ |
nārāyaṇaḥ satsu cāste kāmasaṃkalpapūrakaḥ || 43 ||
[Analyze grammar]

na jātirna dhanaṃ rājyaṃ kṛṣṇaprasādasādhanam |
snehabhaktiḥ sādhusevā kṛṣṇaprasādasādhanam || 44 ||
[Analyze grammar]

sādhavo bhagavanniṣṭhā tathā śrībhagavān svayam |
kṣetraṃ vai naimiṣāraṇyaṃ kuṇṭhitaṃ yatra mānasam || 45 ||
[Analyze grammar]

indriyāṇi kuṇṭhitāni nivṛttāni sthirāṇi ca |
viṣayebhyaḥ parāvṛtya jāyante śāntidāni ca || 46 ||
[Analyze grammar]

tatra kṣetre sāghurūpe tathā nārāyaṇātmake |
satsaṃgasalile snātvā puṇyayajñān samācaret || 47 ||
[Analyze grammar]

āśu siddhirbhavettatra mokṣadharmasya cottamām |
dhyānaṃ siddhistathā śīghraṃ mumukṣūṇāṃ prajāyate || 48 ||
[Analyze grammar]

vānarā indriyāṇyeva tvahaṃmanasī jambukau |
pūrvakarmāṇi nakulāstān vaśān sannayet sadā || 49 ||
[Analyze grammar]

dharme jñāne ca vairāgye bhaktau sādhuprasevane |
harermūrtau ca tiṣṭheyustathā vaśān vidhāpayet || 50 ||
[Analyze grammar]

parotkarṣā'sahiṣṇvākhyāmirṣyāṃ tyajet sadā sudhīḥ |
mānaṃ tyājyaṃ prayatnena sudhiyā sarvarodhakam || 51 ||
[Analyze grammar]

sattvena bhāvyaṃ satataṃ dharme ruciryato bhavet |
sattvaṃ proktaṃ kṛtayugaṃ yatra dhyānaṃ bhaveddhareḥ || 52 ||
[Analyze grammar]

rajovegān rodhayedvai kāmyakarmapraperakān |
rajastretāyugo bodhyaḥ sevā kāryā'tra daihikī || 53 ||
[Analyze grammar]

rajastamobhyāṃ yuktātmā dvāparātmā prakathyate |
tatra lojā'rjanatṛṣṇā tyajet sevāṃ careddhareḥ || 54 ||
[Analyze grammar]

tamomayaḥ kalirbodhyo yatra māyā'nṛtādikam |
tatra samāgamaḥ kāryaḥ satāṃ ca bhajanaṃ muhuḥ || 55 ||
[Analyze grammar]

uccaiḥ saṃkīrtanaṃ viṣṇoḥ kalervego nivartate |
pūrvakarmānusāreṇa pravartante yugā hṛdi || 56 ||
[Analyze grammar]

ato dhyānaṃ cātmaniṣṭhā māhātmyabuddhiruttamā |
sādhanīyā viśeṣeṇa yugadharmādirodhinī || 57 ||
[Analyze grammar]

śrīkṛṣṇaṃ bhajato bhītirnāstyeva kālakarmajā |
kṛtārtho'smīti matvaiva seveta sādhusattamān || 58 ||
[Analyze grammar]

bhaktiṃ kuryānnavadhā'pi sarvasvārpaṇabhāvanām |
kṛṣṇasādhvāśrayeṇaiva kalirnaśyati vai hṛdaḥ || 59 ||
[Analyze grammar]

yatra kṛṣṇanivāso'sti tatra kalirna vidyate |
yatra santaḥ sthitāḥ santi tatra māyā na vidyate || 60 ||
[Analyze grammar]

mahābhāgavato dharmo mahāvaiṣṇavatātmakḥ |
sarvanivedanātmā sa pālanīyaḥ sadā śubhaḥ || 61 ||
[Analyze grammar]

cauryaṃ piśunatā dambhaḥ kartavyā naiva sarvathā |
satāṃ samāgamaḥ kāryo viśvāso'pi sadā satām || 62 ||
[Analyze grammar]

maryādā ca satāṃ pālyā yathā kṛṣṇasya sā tathā |
sevā satāṃ sadā kāryā yathā kṛṣṇasya sā tathā || 63 ||
[Analyze grammar]

yeṣu hiṃsā madaścauryamanṛtaṃ kapaṭaṃ tathā |
nāstikatvaṃ ca māyā ca te na viśvāsabhūmayaḥ || 64 ||
[Analyze grammar]

te tu ruciṃ na kurvanti satsaṃge satsu vā harau |
druhyantyeva te satataṃ kalipriyāstu pāpinaḥ || 65 ||
[Analyze grammar]

ato mumukṣuṇā sevyāḥ santo naiva tu nāstikāḥ |
satāṃ yogena sarveśa bhajitvā muktimarjayet || 66 ||
[Analyze grammar]

satsaṃge śraddhayā'nanyabhāvena bhajate tu yaḥ |
dehānte sa vrajatyeva dhāmākṣaraṃ hareḥ param || 67 ||
[Analyze grammar]

golokaṃ vāpi vaikuṇṭhaṃ vrajennārāyaṇāśramam |
śvetadvīpaṃ vrajedvāpi śrīpuraṃ cā'mṛtaṃ vrajet || 68 ||
[Analyze grammar]

divyadṛṣṭimatāṃ tāni cāntike santi sarvathā |
bāhyadṛṣṭimatāṃ tāni dhāmāni santi dūrataḥ || 69 ||
[Analyze grammar]

dehe jīvo yathā tatra jīve śrīpuruṣottamaḥ |
vartate tanmayīdṛṣṭyā paśyeddhāmāni cāntike || 70 ||
[Analyze grammar]

yatra kṛṣṇo'sti hṛdaye bahirvā tatra santi vai |
sarvadhāmāni kṛṣṇasyaiśvaryāṇi nikhilānyapi || 71 ||
[Analyze grammar]

evaṃvijñāstu ye bhaktāste śrīkṛṣṇasamā matāḥ |
teṣāṃ darśanajaṃ puṇyaṃ kṛṣṇadarśanasadṛśam || 72 ||
[Analyze grammar]

anyaiḥ sarvairīdṛśānāṃ samāgamena mokṣaṇam |
prāpyate durlabhaṃ yadvai sulabhaṃ satprasādataḥ || 73 ||
[Analyze grammar]

satsu snehena santaḥ svāśritān nayanti cā'kṣaram |
vāsanāḥ kṣapayitvaiva nayanti paramaṃ padam || 74 ||
[Analyze grammar]

strīvargaṃ naravargaṃ vā sakāmaṃ vāpi dehinam |
santo viśodhya divyaṃ taṃ kṛtvā nayanti cā'kṣaram || 75 ||
[Analyze grammar]

śṛṇu deśyāvana tvaṃ vai smara nāṭye prabhuṃ harim |
vaṃśarajjvā dhāma divyamakṣaraṃ smara sarvathā || 76 ||
[Analyze grammar]

rajjusthe vānare viṣṇuṃ smara chatre tu chatrakam |
vaṃśe pūrve tu golokaṃ dvitīye tu vikuṇṭhakam || 77 ||
[Analyze grammar]

smara divyaṃ rathaṃ taṃ tu yatra sā vānarī sthitā |
brahmarathaṃ smara tatra māyāṃ viṣṇostu vānarīm || 78 ||
[Analyze grammar]

kroṣṭāraṃ cāpyahaṃkāraṃ dvitīyaṃ mānasaṃ smara |
tābhyāṃ sā sajjate māyā tāṃ samarpaya viṣṇave || 79 ||
[Analyze grammar]

nakulaṃ tu guruṃ sarvadraṣṭāraṃ smara tatra hi |
rajjvakṣarasthito divyo gurustvāṃ tārayiṣyati || 80 ||
[Analyze grammar]

ḍamarūtthaṃ mahānādam oṃnārāyaṇamādhavam |
vidhehi satataṃ sarvajīvānāṃ śravaṇāya vai || 81 ||
[Analyze grammar]

paśya sevātmikāṃ bhaktiṃ raṃgarakṣākarīṃ naṭīm |
paśya bhikṣāṃ mokṣayātrāṃ nityadravyamayīṃ tathā || 82 ||
[Analyze grammar]

bhikṣāpradān śaraṇe vai samāyātān śarīriṇaḥ |
paśya sādhoḥ saṃgamena pāvanān dattacittakān || 83 ||
[Analyze grammar]

sādhuṃ sudhāmaraṃ māṃ tvaṃ paśyā'ntaryāmiṇaṃ harim |
jñānadaṃ mokṣadaṃ kṛṣṇanārāyaṇaṃ hitārthinam || 84 ||
[Analyze grammar]

deśyāvanaṃ nijātmānaṃ paśya kīśādipālakam |
svāminaṃ ca niyantāraṃ raṃgakhelavidhāyinam || 85 ||
[Analyze grammar]

raṃgabhūmiṃ paśya jātiṃ dehaṃ gehaṃ samastakam |
khelāntaṃ paśya maraṇaṃ visarjanaṃ tu karmaṇām || 86 ||
[Analyze grammar]

darśakānāṃ manorañjanaṃ tu paśya śamādikam |
evaṃ kṛtvā tava tṛptiṃ jātāṃ paśya tu śāśvatīm || 87 ||
[Analyze grammar]

ityevaṃ nityamīkṣaṃstvaṃ paraṃ padaṃ prayāsyasi |
hṛdaye brāhmīmupaniṣadaṃ prāpya bhayaṃ nahi || 88 ||
[Analyze grammar]

yāvadvai vāsanā cā'sti tāvat khelaḥ pravartate |
upaniṣannivāsena khelaḥ khelo bhavet sadā || 89 ||
[Analyze grammar]

parā śāntiḥ pravarteta deśyāvana tathā''cara |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 90 ||
[Analyze grammar]

hare kṛṣṇa bālakṛṣṇa śrīpate puruṣottama |
bhaja nityaṃ parameśaṃ tvevaṃ samāhito bhava || 91 ||
[Analyze grammar]

ityuktvā kamale sādhuḥ samaṇḍalaḥ supūjitaḥ |
prasannamānaso bhūtvā datvā''śīrvacanaṃ yayau || 92 ||
[Analyze grammar]

athā'yaṃ deśyavacano vilokya pātrake dhṛtam |
prasādātmakasaṃyāvaṃ sampūrṇaṃ tu yathātatham || 93 ||
[Analyze grammar]

camatkāraṃ mahāścaryaṃ mene kṛpāṃ harerapi |
kuṭumbayug bubhuje'pi prasādaṃ tāvadeva saḥ || 94 ||
[Analyze grammar]

divyadṛṣṭirabhavadvai kuṭumbasahitaḥ khalu |
agre pārśve pṛṣṭhataśca haristasyā'bhito'bhavat || 95 ||
[Analyze grammar]

yatra paśyati tatraiva viśvātmānaṃ prapaśyati |
ūrdhve'dho bhūtale pātre vastre rathe ca vānare || 96 ||
[Analyze grammar]

jambuke nakule naṭyāṃ parātmānaṃ prapaśyati |
divyabhāvo'bhavadbhaktaḥ kalpitaṃ labhate kare || 97 ||
[Analyze grammar]

nārāyaṇasya me mūrtiḥ sarvato gocarā'bhavat |
kṛpā sā me guroḥ sādhoścāpi lakṣmi śubhā hi sā || 98 ||
[Analyze grammar]

yayā sarvamasya jātaṃ brahmadarśanamuttamam |
atha vāksiddhamājñāya janāścāyānti saṃghaśaḥ || 99 ||
[Analyze grammar]

kṛtvā tu darśanaṃ tasya bhavanti pāvanā api |
mantraṃ gṛhṇanti me tasmād bhaktād viyanti vai tataḥ || 100 ||
[Analyze grammar]

kṛtakṛtyāḥ prajāyante mahābhāgavatekṣaṇāt |
atha kāle samāyāte tvāvirbhūto'bhavaṃ puraḥ || 101 ||
[Analyze grammar]

vimānena sahitaśca pārṣadaiśca samanvitaḥ |
tvayā sākaṃ tathā lakṣmi divyadehānakārayam || 102 ||
[Analyze grammar]

kīśanakulakroṣṭṝṃśca kīśapaṃ kīśapāṃ tathā |
vimāne tāṃścādhirohayitvā'nayaṃ mamā'kṣaram || 103 ||
[Analyze grammar]

evaṃ lakṣmi dadau muktiṃ muktamaṇḍalamadhyagām |
mama prasādabhoktṛbhyaḥ sarvebhyo bhaktiyogataḥ || 104 ||
[Analyze grammar]

paṭhanācchravaṇādasya mananādvartanāttathā |
bhuktiṃ muktiṃ labheccāpi divyaṃ svargaṃ ca śāśvatam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne deśyāvanasya kīśapālasya sudhā'marasādhoḥ prasaṃgena mokṣaṇamityādinirūpaṇanāmā saptaviṃśatyadhikadviśatatamo'dhyāyaḥ || 227 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 227

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: