Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 226 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvam ājīvanīnadītaṭe |
saurāṣṭre tvabhavadvaidyo nāmnā gadārdaneśvaraḥ || 1 ||
[Analyze grammar]

jīradurgakṛtāvāsaścauṣadhitattvamarmavit |
vipraḥ kuṭumbasahito jīradurge nijāpaṇam || 2 ||
[Analyze grammar]

kṛtvā karoti rugṇānāṃ cikitsāṃ cauṣadhaṃ tataḥ |
nāmā'bhavaddhi vikhyātaṃ roganāśakalāvidaḥ || 3 ||
[Analyze grammar]

parito grāmavargeṣu deśalokeṣu cāpyati |
prajājanāḥ samāyānti tadgṛhaṃ roganuttaye || 4 ||
[Analyze grammar]

so'pi nārāyaṇaṃ kṛṣṇaṃ smṛtvā dadāti cauṣadham |
suphalaṃ tadbhavatyeva guṇakṛdrogahārakam || 5 ||
[Analyze grammar]

yajñabhasmānvitaṃ devaprasādaśarkarānvitam |
tulasīpatracūrṇāḍhyaṃ kāṣṭhauṣadhaṃ ca dhātujam || 6 ||
[Analyze grammar]

bhasmādi ca rasān vahnipakvān śarannivartakān |
kaphanāśakarān jīrṇajvaraghnānāsavāṃstathā || 7 ||
[Analyze grammar]

virecakān gūṭikāṃśca pācakān vāyunāśakān |
śaktidān dhātupuṣṭikṛdvṛkṣabījāni yāni ca || 8 ||
[Analyze grammar]

jantujān cūrṇitān rogaharāṃstuṣāṃśca mūlajān |
patrajān puṣpajāṃścāpi tvacāṃ cūrṇāni yānyapi || 9 ||
[Analyze grammar]

dadāti rogiṇe rogānnāśayatyeva sarvathā |
viṣaṃ harati śīghraṃ ca sarpādīnāṃ rasodbhavam || 10 ||
[Analyze grammar]

evaṃvidhasya vaidyasya śālāyāṃ mānavā daśa |
kurvanti peṣaṇaṃ cāpi mardanaṃ pācanaṃ tathā || 11 ||
[Analyze grammar]

sāraniḥsāraṇaṃ cūrṇanaṃ ca prajvālanaṃ sadā |
auṣadhāni yathāyogyaṃ sampādayanti yatnataḥ || 12 ||
[Analyze grammar]

varṣāraṃbhe svayaṃ gadārdanaḥ kṣetre nadītaṭe |
yāti kācādipātrāṇi nītvā jantumaye sthale || 13 ||
[Analyze grammar]

sarīsṛpāṃstāmrakaṇaśendragopān pipīlakān |
raktapuṣṭikarān jantūn dhṛtvā dadhāti pātrake || 14 ||
[Analyze grammar]

sahasraśaḥ prāṇaraudhairvyasavaste bhavanti hi |
uttejakāni tailāni kartuṃ gartādigodhikāḥ || 15 ||
[Analyze grammar]

dhṛtvā kāce tu nikṣipya vyasūn karoti vaidyarāṭ |
nirdayo nijalābhārthaṃ paraprāṇavighātakaḥ || 16 ||
[Analyze grammar]

vipro'pi rākṣasadharmā hiṃsāmārgaparo'bhavat |
nāṇakāṇāṃ pralobhena tṛṣṇayā hiṃsako'bhavat || 17 ||
[Analyze grammar]

evaṃ gadārdanaḥ kāle kāle jantuvināśakaḥ |
auṣadhārthaṃ koṭijantunāśakṛddhiṃsako'bhavat || 18 ||
[Analyze grammar]

jantavo'pi mūrchitā arditāḥ śapanti taṃ dvijam |
naḥ prāṇaghnasya te prāṇān hariṣyantyapi jantavaḥ || 19 ||
[Analyze grammar]

caturaśītilakṣāsu yoniṣveva muhurmuhuḥ |
asmadvadduḥkhamāsādya mṛtyuṃ yāhi punaḥ punaḥ || 20 ||
[Analyze grammar]

śaptaścaivaṃ bahuśāpaistīvravegaiḥ sa vaidyakaḥ |
karmavipākakālena jvarāviṣṭo'bhavacchanaiḥ || 21 ||
[Analyze grammar]

jvaranāśāya sahasā'yujat sa gūṭikādikam |
jvaraḥ śāntiṃ na cāyāti pratyuta saṃpravardhate || 22 ||
[Analyze grammar]

prārabdhāgatavighnaṃ hi koṭyupāyairna naśyati |
śāpāgataṃ mahāduḥkhaṃ tvanyopāyairna līyate || 23 ||
[Analyze grammar]

vaidyasya yamarājasya devasya ca vṛṣasya ca |
īśvarasya samarthasya mānavasya tu kā kathā || 24 ||
[Analyze grammar]

līyate śāpadasyaiva prasādena na cānyathā |
atra te jantavo naṣṭāḥ prasādaḥ kuta ālabhet || 25 ||
[Analyze grammar]

jīrṇajvaro hi vaidyasya balavattvamupāgamat |
nityaṃ gadārdanaraktaṃ śoṣayatyeva bhūtavat || 26 ||
[Analyze grammar]

athā'yaṃ tannirāsārthaṃ kvāthān pibati nityaśaḥ |
aprārabdhahatāḥ kvāthā viparītā bhavanti yat || 27 ||
[Analyze grammar]

raktanāśakarāścāpyuṣṇatāvivardhakāstathā |
nāḍīṣu māṃsapiṇḍeṣu sūkṣmachidrakarā api || 28 ||
[Analyze grammar]

vyavartanta samastāste kvāthāḥ kṣatakarāstataḥ |
mūtre male ṣṭhīvane'sya raktabhāgaḥ sravatyapi || 29 ||
[Analyze grammar]

nirvṛttātyupacāro'pi vaidyo rugṇataro'bhavat |
na buddhirna balaṃ dravyaṃ nopacārā vibhāgyake || 30 ||
[Analyze grammar]

mahāpāpe prabhavanti yojitāḥ kuśalairapi |
lakṣmi prasiddhavaidyasya kṛtaśramasya śāntaye || 31 ||
[Analyze grammar]

anye vaidyāścāyayuśca cikitsārthaṃ vidūrataḥ |
kṛtvā mūlacikitsāṃ te prayojayanti cauṣadham || 32 ||
[Analyze grammar]

tathāpyaghahatasyā'sya leśalābho na dṛśyate |
āśāhatāśca te bhūtvā prayānti nijamandiram || 33 ||
[Analyze grammar]

raktasrāvā hi vaidyasya na śāntiṃ pragatāḥ khalu |
tatrauṣadhaiḥ kṛtairlakṣmi pratyutādhikatāṃ gatāḥ || 34 ||
[Analyze grammar]

varṣaṃ tvevaṃ gataṃ tasya yāmyasadṛśaduḥkhinaḥ |
tato mātrā tu bhasmotthā bhakṣitā bhiṣajā svayam || 35 ||
[Analyze grammar]

sā'pi vikṛtimāsādya visphoṭān parito vyadhāt |
pācapūrṇaṃ ca durgandhaṃ sphuṭitaṃ varṣma cā'bhitaḥ || 36 ||
[Analyze grammar]

pācasrāvi kleditaṃ ca nārakaṃ kuṇḍavaddhyabhūt |
na pārśve ke'pi gacchanti vaidyo roditi śūlitaḥ || 37 ||
[Analyze grammar]

utpannakīṭajantukṛddaṃśairardita ityadhī |
ākrūśyatyatiduḥkhena jantukhāditamāṃsakaḥ || 38 ||
[Analyze grammar]

etādṛśamahāduḥkhaṃ prāptavān vaidyarāṭ rame |
duḥkhī māṃ bhajate nityaṃ duḥkhanāśāya kevalam || 39 ||
[Analyze grammar]

śāpaduḥkhavināśe'haṃ samartho na bhavāmi vai |
śāpadasya hṛdaye'haṃ sthitastadā samarditaḥ || 40 ||
[Analyze grammar]

śāpadastvahamevā'smi kathaṃ cā'śāpakṛt punaḥ |
vinā taṃ śāpadaṃ jantuṃ prabhavāmi nivṛttaye || 41 ||
[Analyze grammar]

evaṃ vidhasya vaidyasya bhajamānasya māmapi |
duḥkhaṃ nivartate naiva maraṇaṃ nāpi jāyate || 482 ||
[Analyze grammar]

bhojanaṃ prāṇadhāraṃ cā''datte'sya jāṭharo laghu |
tena prāṇā na prayānti śāpabhogaprabandhinaḥ || 43 ||
[Analyze grammar]

bahudānāni puṇyāni kṛtavān vaidyarāḍapi |
prāṇāḥ sthānaṃ na muñcanti yāmyapurīsamaprabhāḥ || 44 ||
[Analyze grammar]

oṣadhānāṃ prayogaiśca manāk svāsthyaṃ pradṛśyate |
māsaṃ svāsthyaṃ dṛśyate ca māṃsamajjā vivardhate || 45 ||
[Analyze grammar]

punaśca jantavastatra jāyante ca sahasraśaḥ |
kīṭā daśanti bahudhā yāmyakuṇḍo yathā tviha || 46 ||
[Analyze grammar]

evaṃ muhuḥ śāpavaśādasya vaidyasya vartate |
daśavarṣāṇi caivaṃ vai vyatītānyasya rogiṇaḥ || 47 ||
[Analyze grammar]

yāvanto jantavastena māritāstāvadeva tat |
duḥkhaṃ sākṣādatra jātaṃ yāmyaṃ tathāpi śiṣyate || 48 ||
[Analyze grammar]

madhye lakṣmi tathā tasya putrāḥ ṣaṭ pāpisaṃgataḥ |
atiriktātisāraiśca śanaiḥ kramānmṛtiṃ yayuḥ || 49 ||
[Analyze grammar]

vidhvastā vidhavā jātāḥ ṣaḍevā'patyavarjitāḥ |
gadārdanasya putryaśca sapta tāḥ saṃgadoṣataḥ || 50 ||
[Analyze grammar]

sarvā api tu vidhavā jātāḥ pitṛprapāpataḥ |
āsanācchayanādvāsād bhojanāt sahakarmaṇaḥ || 51 ||
[Analyze grammar]

utpādād dāyabhāgācca pāpaṃ saṃkramate jane |
jantūnāṃ māraṇe teṣāṃ kuṭumbināṃ yathā bhayam || 52 ||
[Analyze grammar]

duḥkhaṃ cā'bhūttathā śāpādasya kuṭumbināṃ tathā |
sarvamatraiva sañjātaṃ duḥkhaṃ tīvrapraveginaḥ || 53 ||
[Analyze grammar]

evaṃ nirvaṃśatāṃ prāptā patnī tvekā'vaśiṣyate |
sāpi cintāparā bhrātṝn nijānāhūya sarvathā || 54 ||
[Analyze grammar]

dravyaṃ sarvaṃ dadau tebhyo gṛhaṃ śūnyamivā'bhavat |
patnī bhrātara evāpi dravyapāśena pāśitāḥ || 55 ||
[Analyze grammar]

rugṇāḥ sarve'bhavaṃstūrṇaṃ mṛtāste dravyabhoginaḥ |
nirvaṃśāste'pi jātā vai pāpadravyaprasaṃgataḥ || 56 ||
[Analyze grammar]

vaidyasyā'nnaṃ na bhoktavyaṃ prāyaścittī yato bhavet |
lakṣmi śataghno vaidyo vai tadannaṃ pāpadaṃ matam || 57 ||
[Analyze grammar]

paśya vaidyā nirdayā vai yamadūtasamāḥ sadā |
chedane ghātane mṛtyudāne śavādisevane || 58 ||
[Analyze grammar]

nagnaśavā'bhyasane ca nagnaśavāvalokane |
nagnadurgandhakīṭāḍhyaśavānāṃ nityadarśane || 59 ||
[Analyze grammar]

rogasaṃskārakaraṇe pācakledādiśīlane |
yamadūtasamā vaidyā aśuddhāḥ prāṇapāragāḥ || 60 ||
[Analyze grammar]

anubhūtiṃ vinā ye te pāpinaḥ prāṇahārakāḥ |
teṣāmannaṃ na bhoktavyaṃ vinaṣṭikṛt tadannakam || 61 ||
[Analyze grammar]

nahi sarve tviha loke dhanvantarisamāḥ khalu |
tattvajñā yadi puṇyāḥ syurahiṃsakāstu pāvanāḥ || 62 ||
[Analyze grammar]

aśvinīputrasadṛśāḥ pūjyāste tu matāḥ sadā |
lokakalyāṇakartāro hiṃsāmārgavivarjitāḥ || 63 ||
[Analyze grammar]

yathāpekṣauṣadhānāṃ tu prayogiṇaḥ subhaktayaḥ |
jantuhiṃsāvihīnāśca kāṣṭhadhātvādiyoginaḥ || 64 ||
[Analyze grammar]

durlabhāste devavaidyāsteṣāṃ pūjā tu puṇyadā |
atha lakṣmi gate kāle patnī gadārdanasya sā || 65 ||
[Analyze grammar]

kṣayarogeṇa vai vyāptā'bhavannāmnā mukundinī |
vaiṣṇavī patibhaktā ca śraddhābhāvaguṇānvitā || 66 ||
[Analyze grammar]

sā tvābālyāddharerbhaktā'bhavat snātrī prapūjikā |
bhaktimatī dharmavatī pātivratyaparāyaṇā || 67 ||
[Analyze grammar]

vratadānatapaḥkartrī nityaṃ sādhuprasevikā |
kṛṣṇakathāyā raktā ca śaucasantoṣaśobhanā || 68 ||
[Analyze grammar]

tanvā manasā vāṇyā ca karmabhiḥ sādhusevikā |
kṛṣṇasevāparā nityaṃ navadhābhaktisaṃyutā || 69 ||
[Analyze grammar]

hāranaivedyadhūpādividhātrī viṣṇupūjikā |
ātmanivedinī mahābhāgavatī haripriyā || 70 ||
[Analyze grammar]

śīlasatyaparā sādhvīdharmayuktā''tmanaiṣṭhikī |
divyā divyaguṇopetā bhagavannaiṣṭhikī sadā || 71 ||
[Analyze grammar]

dhyānaparā ca sarvasvārpaṇaparā harau mayi |
lakṣmi tvetādṛśī bhaktā kintu saṃgāt suduḥkhitā || 72 ||
[Analyze grammar]

patyurardhaṃ samastaṃ vai bhujyate nijayoṣitā |
saivaṃ duḥkhaparā rugṇā vartate bhajate tu mām || 73 ||
[Analyze grammar]

tasyā varṣe gate kṣīṇāyāstu patirmṛto'bhavat |
parādhīnā ca vidhavā ruroda kurarīva sā || 74 ||
[Analyze grammar]

patyurasadgatiṃ vīkṣya smṛtvā putrīsutādikān |
mṛtān bhrātṝṃśca vai smṛtvā svasyā asadgatiṃ tathā || 75 ||
[Analyze grammar]

cukrośā''krandanairdhairyavarjitā kṣayarogiṇī |
śrutvā cākrośanaṃ devāḥ kṣaṇaṃ stabdhāstadā'bhavan || 76 ||
[Analyze grammar]

ṛtavaścāpi tattvāni kṣaṇaṃ jaḍāni cā'bhavan |
athā'haṃ sahasā lakṣmi cāntarātmā nijānumaḥ || 77 ||
[Analyze grammar]

mukundinyā hṛdayastho vatsalo duḥkhito'bhavam |
dhairyaṃ dadau cāntarātmā sadvicāreṇa cāpyaham || 78 ||
[Analyze grammar]

sāpi vijñānamāsādya dhairyamālambya māṃ harim |
asmarad bahudhā lakṣmi nātha nātha kṛpāṃ kuru || 79 ||
[Analyze grammar]

bhaktāyā cāpi duḥkhāyāṃ vidhavāyāṃ kṛpāṃ kuru |
sarvasvanāśayuktāyāṃ śeṣāyāṃ vatsalo bhava || 80 ||
[Analyze grammar]

duḥkhānāṃ nāsti me sīmā samuddhara bhavārṇavāt |
prathamaṃ māṃ mārayitvā tataḥ patiṃ pramāraya || 81 ||
[Analyze grammar]

sadhavāyā gatirme syād vidhavāyā gatirnahi |
eṣā'haṃ vahnimutpādya sajīvā prajvalāmi vai || 82 ||
[Analyze grammar]

satītvaṃ sarvathā yogyaṃ vidhavātvaṃ bhayāvaham |
kṛpā te'sti samāyāhi jīvayainaṃ nirogiṇam || 83 ||
[Analyze grammar]

naivaṃ cenmaraṇaṃ dehi yugapattūbhayorapi |
ityuktyā sā mama bhaktā kṣaṇaṃ dadhyau tu māṃ hṛdi || 84 ||
[Analyze grammar]

tāvanmayā pārṣadā me preṣitāstatpatiṃ prati |
yāmyadūtairnīyamānaṃ duḥkhinaṃ śaraṇaiṣiṇam || 85 ||
[Analyze grammar]

pārṣadairme drutaṃ gatvā viyojito yamārthibhiḥ |
gṛhītaścānīta eva dehaṃ praveśitaḥ punaḥ || 86 ||
[Analyze grammar]

utthitaḥ sahasā deho'kasmād bandhanabandhitaḥ |
śavārthino'bhavan stabdhā mahāścaryasamanvitāḥ || 87 ||
[Analyze grammar]

kecijjagaduḥ pāpānāmapūrṇaṃ pāpabhoganam |
punaḥ pāpaprabhogāyā''gato yāmyairna rakṣitaḥ || 88 ||
[Analyze grammar]

apare tu tadā prāhuḥ satyāḥ patnyāstu bhaktitaḥ |
utthitaścātibhaktyā vai nīrogo'yaṃ bhaviṣyati || 89 ||
[Analyze grammar]

anye prāhurvāsaniko vartate'yaṃ hi pāpavān |
na yāti paralokaṃ svāṃ patnīṃ vihāya caikalaḥ || 90 ||
[Analyze grammar]

itare tu tadā prāhuḥ karmarekhā hi durgamā |
ityevaṃ te viremuśca nirbandhanaṃ vyadhuśca tam || 91 ||
[Analyze grammar]

atha lakṣmi tadā cā'haṃ patnyā bhakteḥ pratāpataḥ |
puro divyamabhavaṃśca mūrtimān pārṣadaiḥ saha || 92 ||
[Analyze grammar]

caturbhujo divyadehaḥ kṛṣṇanārāyaṇaḥ prabhuḥ |
avadaṃ ca mukundinyai varaṃ vṛṇu madagrataḥ || 93 ||
[Analyze grammar]

sā'pi cotthāya sahasā patitā pādayormama |
gadārdano'pi māṃ vīkṣya nīroga iva nidritaḥ || 94 ||
[Analyze grammar]

utthāya nyapatacchīghraṃ pādayormama bhūtale |
varadānāya ca mayā niyuktāvūcatuśca tau || 95 ||
[Analyze grammar]

mokṣaṃ dehi kṛpāsindho parameśa ramāpate |
sarvaṃ kālena nītaṃ nau hyāvāṃ nirvāsanau kṛtau || 16 ||
[Analyze grammar]

vaidyavaidyo mahākālastadvaidyaḥ parameśvaraḥ |
yāmyahūtau drāvitau tvatpārṣadairiha sarvathā || 97 ||
[Analyze grammar]

mokṣaṃ dehi yatheṣṭaṃ vā niyojaya pareśvara |
evaṃ prārthayamānābhyāṃ tathetyuktvā vimānake || 98 ||
[Analyze grammar]

adhyāropya divaṃ śreṣṭhaṃ preṣayāmāsa pārṣadaiḥ |
satībhaktipratāpena satī mukundinī tadā || 99 ||
[Analyze grammar]

divaṃ tyaktvā satīlokaṃ patyā saha yayau drutam |
pārṣadā me tu tāṃ svāmisahitāṃ vai mukundinīm || 100 ||
[Analyze grammar]

avasthāpya satīlokaṃ prayayurmama dhāma ha |
evaṃ kālāntare prāpte tau yāsyataḥ paraṃ padam || 101 ||
[Analyze grammar]

lakṣmi bhaktāpratāpena vaidyo yāmyaṃ vihāya ca |
satīlokaṃ yayau yasya pāpapuñjo'bhavanmahān || 102 ||
[Analyze grammar]

tathāpi strīpratāpena kṛpayā me layaṃ gataḥ |
ardhāṃganākṛtaṃ puṇyamardhaṃ tu labhate patiḥ || 103 ||
[Analyze grammar]

vratadānādikaṃ bhaktiḥ sarvamardhaṃ prapadyate |
evaṃ sambandhinaḥ putrāḥ striyo mitrāṇi cāpare || 104 ||
[Analyze grammar]

kurvanti pretanāmnā'pi puṇyaṃ prete prapadyate |
tasmācchrāddhaṃ makhaṃ dānaṃ kurvanti pṛṣṭhato janāḥ || 105 ||
[Analyze grammar]

bhaktitulyaṃ mokṣadaṃ vai sādhanaṃ netarad rame |
paṭhanācchravaṇādasya bhuktirmuktiśca vai bhaveta || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne gadārdaneśvaranāmakavaidyasya pāpairduḥkhāni tatpatnyā mukundinyā bhaktyā ca mokṣaṇamityādinirūpaṇanāmā ṣaḍviṃśatyadhikadviśatatamo'dhyāyaḥ || 226 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 226

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: