Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 221 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ gṛhakārasya vai kathām |
takṣaśilāyāṃ puryāṃ vai nāmnā śivajayo'bhavat || 1 ||
[Analyze grammar]

bhaktaḥ prāsādakuśalo mandiragṛhakṛtkalaḥ |
nagarīracanāvijño devālayādikārakaḥ || 2 ||
[Analyze grammar]

śilpivaryaḥ sbabuddhyaiva kurute ca kalodbhavam |
rājaprāsādanirmātā''viṣkṛtanavaghaṭṭanaḥ || 3 ||
[Analyze grammar]

navākṛtikaraścāpi navakakṣādigocaraḥ |
asaṃkhyanāṇakaiḥ saudhān nirmāti daivasadṛśān || 4 ||
[Analyze grammar]

ekadā vṛṣaparvākhyaḥ ṛṣistaṃ samupāyayau |
mahābhāgavato bhaktaḥ sādhudharmā susaṃyataḥ || 5 ||
[Analyze grammar]

utthāya sahasā śivajayaḥ svāgatamācarat |
arghaṃ ca madhuparkaṃ ca dadāvṛṣaye bhāvavān || 6 ||
[Analyze grammar]

nyaṣādayad ramyapūtāsane jalaṃ samārpayat |
pādasaṃvāhanaṃ cāṃgamardanaṃ ca vyadhādṛṣeḥ || 7 ||
[Analyze grammar]

ṛṣistasya tu kuśalaṃ papraccha prītamānasaḥ |
so'pi tavā''gamādatra kuśalaṃ me uvāca tam || 8 ||
[Analyze grammar]

yatra sādhoścaraṇau vai pūjyete śraddhayā gṛhe |
tadgṛhaṃ divyaveti śmasānaṃ tu tadanyakam || 9 ||
[Analyze grammar]

adya me kuśalaṃ sarvaṃ naṣṭaṃ tvakuśalaṃ mama |
dhanyo'smi daivapuruṣo rājate yadgṛhe'dya vai || 10 ||
[Analyze grammar]

ityuktvā maunamāsthāya vṛṣaparvāṇamāha saḥ |
kuśalaṃ paramaṃ yattacchādhi māṃ śaraṇāgatam || 11 ||
[Analyze grammar]

atha lakṣmi vṛṣaparvā smṛtvā'nādinarāyaṇam |
upādideśa bahudhā śivajayāya muktaye || 12 ||
[Analyze grammar]

śivajayā''karṇaya tvaṃ snehaḥ kṛṣṇe tu mokṣadaḥ |
asnehaścāpi māyāyāṃ nikṛṣṭatādibuddhitaḥ || 13 ||
[Analyze grammar]

snehaḥ kṛṣṇe tu jāyeta tadutkṛṣṭatvabuddhitaḥ |
tadutkarṣo yathā parabrahma śrībhagavān svayam || 14 ||
[Analyze grammar]

savitāram sarvadhāmādhipaḥ satāṃ patiḥ |
sarvamuktapatiḥ sarvaiśvaryapatiḥ ramāpatiḥ || 15 ||
[Analyze grammar]

yāvadbhagavatāṃ kṛṣṇo bhagavān bhagavattamaḥ |
sarvopari cāntarātmā sarvakarmaphalapradaḥ || 16 ||
[Analyze grammar]

antaryāmī yamantarā kiñcit svatantrameva na |
yadicchāmantarā śuṣke parṇe'pi pavano balī || 17 ||
[Analyze grammar]

pravartate na vai cālanārthaṃ preraka eva saḥ |
sa eva bhagavānatra pṛthvyāṃ sādhusvarūpavān || 18 ||
[Analyze grammar]

yatheṣṭarūpavānāste bhaktamānasapūrakaḥ |
divyo divyacaritraśca sarvathā divyavigrahaḥ || 19 ||
[Analyze grammar]

mokṣadā hi kriyāstasya sakalā dehajā api |
evaṃ yasya hi māhātmyaṃ vidyate hṛdaye hareḥ || 20 ||
[Analyze grammar]

tasya bhaktasya vaṃśīyāḥ kuṭumbinaśca prākparāḥ |
daśa daśa svaścetyekaviṃśatiruddharanti vai || 21 ||
[Analyze grammar]

gṛhṇīyuste guṇaṃ tasya bhaktasya yadi sarvathā |
aho cā'smatkule kṛṣṇabhakto jāto hi pāvanaḥ || 22 ||
[Analyze grammar]

asmadbhāgyaṃ mahattena samuddhāro bhaviṣyati |
tatkṛtabhakteḥ puṇyaṃ no bhaviṣyati kuṭumbinaḥ || 23 ||
[Analyze grammar]

ityevaṃ guṇamantārastaranti nātra saṃśayaḥ |
anye'pi guṇamantāraḥ puṇyabhājo bhavanti ca || 24 ||
[Analyze grammar]

taṭantyeva ca saṃsāraṃ dhāmā'kṣaraṃ prayanti te |
ye yo guṇapravaktāro guṇagrāhiṇa eva te || 25 ||
[Analyze grammar]

dhanyavādagrahitāro yānti kṛṣṇasya dhāma te |
bhaktakathā bhaktaguṇagānaṃ bhaktasya vandanam || 26 ||
[Analyze grammar]

bhaktapraśaṃsanaṃ bhaktaprasādo mokṣadā ime |
bhaktasya dveṣakartāraḥ sambandhinastathetare || 27 ||
[Analyze grammar]

ye vā ke vā prayāntyeva nirayaṃ yāmyanoditāḥ |
krodhanānirṣyuko mānī kapaṭī kāmavānapi || 28 ||
[Analyze grammar]

dveṣī ca nindakaścaite prayānti nirayaṃ dhruvam |
tān doṣān samparityajya ye bhajanti janārdanam || 29 ||
[Analyze grammar]

te prayānti harerdhāma kṛṣṇasnehaparāyaṇāḥ |
bhagavatsnehasampūrṇā bhagavatsevane ratāḥ || 30 ||
[Analyze grammar]

bhagavadguṇatulyaiḥ sadguṇairyuktā bhavanti hi |
bhagavadguṇavān bhakto bhavedāśritamokṣakṛt || 31 ||
[Analyze grammar]

svadharmaṃ pālayan rāgābhāvaṃ sampādayaṃstathā |
ātmaniṣṭho hariniṣṭhaḥ snehī yāti paraṃ padam || 32 ||
[Analyze grammar]

śubhe deśe samaye vā jāgradādau śubhāśraye |
aśubhe vā viparīte bhaktastu dehamutsṛjan || 33 ||
[Analyze grammar]

prayātyeva paraṃ dhāma kṛṣṇakṛpānumoditaḥ |
abhakto vā harerdveṣī satāṃ dveṣī vinindakaḥ || 34 ||
[Analyze grammar]

dharmādiśūnyako yo vai śubhe deśādike'pi ca |
dehaṃ tyaktvāpi yātyeva ghoraṃ yamālayaṃ sadā || 35 ||
[Analyze grammar]

abhyastā yā matiścānte gatirjāyeta tādṛśī |
śobhano'śobhano mṛtyurna hetuḥ sadasadgatau || 36 ||
[Analyze grammar]

bhaktasyordhvagatiścāsti tadbhinnasya tu durgatiḥ |
sarvadarśī guruḥ kṛṣṇanarāyaṇaḥ kṛpāprabhuḥ || 37 ||
[Analyze grammar]

bhaktaṃ nijaṃ nayatyeva dhāmā'kṣaraṃ na saṃśayaḥ |
yadvā bhakto nijanārāyaṇasyopāsanābalāt || 38 ||
[Analyze grammar]

bhajan kṛṣṇaṃ svayaṃ dhāmā'kṣaraṃ yāti svatantrakaḥ |
īśavat sa samartho'sti brahmāṇḍānāṃ laye'laye || 39 ||
[Analyze grammar]

kiṃmātramasya dehasya dhāraṇaṃ tyajanaṃ ca vā |
etādṛśaśca bhakto'tra bhūtale khalu durlabhaḥ || 40 ||
[Analyze grammar]

bhāvyaṃ tādṛśabhaktena nyūnatā yatra no bhavet |
bhāvyaṃ tādṛśavijñena sneho'nyatra na vai bhavet || 41 ||
[Analyze grammar]

bhāvyaṃ tādṛśavratinā pātivratyaṃ harau bhavet |
bhāvyaṃ tādṛśaguṇinā'kṣarabrahmagatirbhavet || 42 ||
[Analyze grammar]

bhāvyaṃ tādṛśadivyena māyālokordhvadṛṣṭinā |
muktakoṭau bhavedvāsaḥ śāśvatānandavarṣaṇaḥ || 43 ||
[Analyze grammar]

tadeva kuśalaṃ śivajayā'nyat kuśaletarat |
śṛṇu sarvakuśalāni śrutvā tāni samācara || 44 ||
[Analyze grammar]

samayo yasya haryarthaḥ prātaḥ sāyaṃ tathā'paraḥ |
pūjanaṃ yatra kṛṣṇasya samayaḥ kuśalo hi saḥ || 45 ||
[Analyze grammar]

gṛhe yasya harermūrtiścāpaṇe mandire bhuvi |
kṣetre vāṭyāṃ samudyoge sa deśaḥ kuśalo mataḥ || 46 ||
[Analyze grammar]

yā kriyā tu śrīkṛṣṇārthā sādhyarthā ca surārthikā |
ātmārthā cāpi muktyarthā sā kriyā kuśalā matā || 47 ||
[Analyze grammar]

yaḥ saṃgaḥ khalu satsaṃgo dharmajñānasukhāvahaḥ |
vāsanānāśakṛt kṛṣṇe snehakṛt kuśalo hi saḥ || 48 ||
[Analyze grammar]

yo mantro mohahā jñaptipradaḥ prakāśakṛddhṛdi |
kṛṣṇanāmayuto divyaḥ pāpaghnaḥ kuśalo hi saḥ || 49 ||
[Analyze grammar]

dīkṣā yā brahmapadadā pāvanī pāpanāśinī |
jñānakarī kṛṣṇapātivratyadā kuśalā hi sā || 50 ||
[Analyze grammar]

dhyānaṃ yacchāntidaṃ māyāduḥkhodvegādināśakam |
śāśvatānandadaṃ divyabhāvadaṃ kuśalaṃ tu tat || 51 ||
[Analyze grammar]

yo gururdivyatādhāyakastathā doṣanāśakṛt |
tārakaḥ kṣālako mokṣe hitakṛt kuśalo hi saḥ || 52 ||
[Analyze grammar]

yā mātā śrīkṛṣṇadugdhāmṛtapānaprakāriṇī |
bhaktipuṣṭikarī mokṣadarśinī kuśalā tu sā || 53 ||
[Analyze grammar]

yaḥ pitā dharmakarmādipālanodyogaśikṣakaḥ |
brahmalokamahāmārgapālakaḥ kuśalo hi saḥ || 54 ||
[Analyze grammar]

yo bhrātā muktidaṃ karma bibharti kārayatyapi |
dadāti bhrājanaṃ divyaṃ mokṣadaṃ kuśalo'pi saḥ || 55 ||
[Analyze grammar]

yā svasā bhojanaṃ bhrātre dadāti brahmaṇe'rpitam |
brahmamuktipradā''śīrvādapradā kuśalā hi sā || 56 ||
[Analyze grammar]

yā patnī śrīhareryogapradāyinī tu sevikā |
kṛṣṇabandhanakartrī śrīpradā sā kuśalā matā || 57 ||
[Analyze grammar]

yaḥ putrastārayet kṛṣṇabhaktyā svapitaraṃ vrataiḥ |
prasannatāmarjayecca pituḥ sa kuśalo mataḥ || 588 ||
[Analyze grammar]

yaḥ patiḥ sampradadyādvai brahmānandaṃ subhaktimān |
brahmarasaṃ pāyayonnirvāṇadaṃ kuśalo hi saḥ || 59 ||
[Analyze grammar]

kuṭumbinastu ye māyāṃ kāṭavīṃ duḥkhadāyinīm |
tyājayeyurdāpayeyurmuktiṃ te kuśalāḥ sadā || 60 ||
[Analyze grammar]

prajārājādayastadvanmokṣe ye tu sahāyinaḥ |
amokṣaṇāttu vyāvṛttāḥ sarve te kuśalā matāḥ || 61 ||
[Analyze grammar]

guṇā ye sukhadāḥ sādhusevāpradā haripradāḥ |
anyānandapradā mokṣakarāste kuśalā matāḥ || 62 ||
[Analyze grammar]

yāḥ sampado haryarthāḥ sādhvarthāḥ puṇyayogadāḥ |
paropakāralābhārthā mokṣadāḥ kuśalā matāḥ || 63 ||
[Analyze grammar]

smṛddhayo yāstu yajñārthā devārthā dānadharmadā || 5 ||
[Analyze grammar]

bhaktārthāścāpi gurvarthā divyāstāḥ kuśalāḥ sadā || 64 ||
[Analyze grammar]

gomahiṣyo vṛṣabhāśvā gajā yānāni dāsikāḥ |
kṛṣṇārthā yasya sādhvarthā mokṣadāḥ kuśalāstu tāḥ || 65 ||
[Analyze grammar]

yo dehaśca mano vāṇīndriyāṇi vaibhavādayaḥ |
haryathā yasya sādhvarthā mokṣadāḥ kuśalā hi te || 66 ||
[Analyze grammar]

yāḥ śayyāḥ sumṛdvyaścāpi svarṇapātrāṇi hīrakāḥ |
ratnarūpyamaṇirdravyaṃ kṛṣṇārthaṃ kuśalaṃ tu tat || 67 ||
[Analyze grammar]

yadānandāśca saṃbhogā utsavāḥ suprasaṃgakāḥ |
haryarthā yasya sādhvarthā mokṣadāḥ kuśalā hi te || 68 ||
[Analyze grammar]

ye'bhyāsāśca kalā vidyā vijñānaṃ jñātṛtottamā |
āviṣkārāśca haryarthāḥ sādhvarthāḥ kuśalāstu te || 69 ||
[Analyze grammar]

āyavyayau tu haryarthau sādhyarthau mokṣamārgiṇau |
māyābandhakṣapaṇakau divyau tau kuśalau matau || 70 ||
[Analyze grammar]

dānaṃ vrataṃ ca niyamā ācāro lokasammatiḥ |
āśramaśca paddhatiśca haryarthāḥ kuśalāstu te || 71 ||
[Analyze grammar]

dharmārthakāmamokṣāśca haryarpitāstu ye sadā |
yasya pumartharūpāste mokṣadāḥ kuśalāḥ sadā || 72 ||
[Analyze grammar]

śāsanaṃ dīnatā dāridryaṃ ca vanecaratvakam |
mahāprāsādavasatirharyarthāḥ kuśalāstu te || 73 ||
[Analyze grammar]

vyāpārā yasya kṛṣṇārthā jāgratsvapnasuṣuptiṣu |
turyāyāṃ brahmamuktau ca mokṣārthāḥ kuśalāstu te || 74 ||
[Analyze grammar]

atisnigdhāḥ sādhavaśca hariśca yasya santi vai |
mokṣārthaṃ ca samāraṃbhāḥ kuśalaṃ tasya sarvathā || 75 ||
[Analyze grammar]

bhaktiryasya sadā gehe hṛdaye ca kuṭumbiṣu |
harau sādhau mokṣamārge kuśalaṃ tasya sarvathā || 76 ||
[Analyze grammar]

yasya gehe hareḥ pūjā sādhūnāṃ svāgataṃ tathā |
devānāṃ ca satīnāṃ ca kuśalaṃ tasya sarvathā || 77 ||
[Analyze grammar]

yasya gehe harernityaṃ prasādaścaiva bhojanam |
vighasāśitvamutkṛṣṭaṃ kuśalaṃ tasya sarvathā || 78 ||
[Analyze grammar]

haryarthaṃ kṛtasarvasvaṃ cātmaniveditātmakam |
niṣkāmabhaktiyogaśca kuśalaṃ tasya sarvathā || 95 ||
[Analyze grammar]

māyādṛṣṭirna vai yasya divyadṛṣṭiḥ śubhā sadā |
sarvathā guṇagrāhitvaṃ kuśalaṃ tasya sarvathā || 80 ||
[Analyze grammar]

sādhuvākye harervākye viśvāsastasya pālanam |
mokṣārthe sarvayatnaśca kuśalaṃ tasya sarvathā || 81 ||
[Analyze grammar]

viśvāso varaṇaṃ nyāsaḥ kārpaṇyaṃ sthiratā harau |
dāsyaṃ raucyaṃ bhaved yasya kuśalaṃ tasya sarvathā || 82 ||
[Analyze grammar]

vacmyathā'kuśalānyatra yāni hānikarāṇi vai |
nāstikatvamadharmitvaṃ bhaktiśūnyatvamudvratam || 83 ||
[Analyze grammar]

nindanaṃ drohakaraṇaṃ hiṃsā cā'kuśalāni vai |
abhakṣyabhakṣaṇapānaṃ dinavandhyatvayāpanam || 84 ||
[Analyze grammar]

kusaṃgapāpisaṃgaśca mohābhimānagarvatāḥ |
paraduḥkhapradāyitvaṃ sadaivā'kuśalāni vai || 85 ||
[Analyze grammar]

parastrīlampaṭatvaṃ ca paradravyābhikāṃkṣitā |
paiśunyaṃ cāpi kāpaṭyaṃ sadaivā'kuśalāni vai || 86 ||
[Analyze grammar]

dharmabhaktivihīnatvamātmasādhanavarjitā |
ajñānaṃ māyiko mohaḥ sadaivā'kuśalāni vai || 87 ||
[Analyze grammar]

tṛṣṇerṣyābhayalobhāśca satkriyāvarjanaṃ tathā |
karmānubandhigamanaṃ sadaivā'kuśalāni vai || 88 ||
[Analyze grammar]

evaṃ viditvā satataṃ vidhehi kuśalāni vai |
tyajā'kuśalāni śivajaya yāsyasi mokṣaṇam || 89 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japa mantraṃ raṭa nāma harekṛṣṇa hare hare || 90 ||
[Analyze grammar]

māyāṃ tīrtvā brahmalokaṃ paraṃ padaṃ prayāsyasi |
ityuktyā vṛṣaparvā saṃgṛhya pūjāṃ yayau vanam || 91 ||
[Analyze grammar]

bheje lakṣmi śivajayo'cyutaṃ māṃ puruṣottamam |
sarvaṃ vyadhāt kuśalaṃ vai tatyājā'kuśalāni ca || 92 ||
[Analyze grammar]

mahābhāgavato jāto dhyāne'rpaṇe ca pūjane |
anye śilpivarāścāsya gṛhe bhajanti mādhavam || 93 ||
[Analyze grammar]

satsaṃgaṃ te prakurvanti vratotsavān mahattamān |
athaikadā tu dvādaśyāṃ prātarvratottaraṃ tu te || 94 ||
[Analyze grammar]

cakrurme pūjanaṃ rātrau jāgaraṇottaraṃ tathā |
udyāpanaṃ pracakruśca kīrtanaṃ nartanaṃ tathā || 95 ||
[Analyze grammar]

tatrā'haṃ prādurabhavaṃ divyatejāścaturbhujaḥ |
śrīkāntaṃ māṃ hariṃ vīkṣya jahṛṣuḥ parito'pi te || 96 ||
[Analyze grammar]

pupūjurmāṃ hṛdayotthaiḥ premāktavastubhistadā |
mokṣaṃ te cārthayāmāsustathaityuktvā tirobhavam || 97 ||
[Analyze grammar]

atha kālāntare śivajayo bhaktasamanvitaḥ |
dehaṃ tyaktvā yayau dhāmā'kṣaraṃ matpārṣadāhṛtaḥ || 98 ||
[Analyze grammar]

evaṃ lakṣmi mama bhaktā yānti dhāmā'kṣaraṃ mama |
bhajanāt pūjanādātmanivedanāt samāgamāt || 99 ||
[Analyze grammar]

satāṃ yogāt prayāntyeva divyā divyaṃ paraṃ padam |
suśravāḥ pāṭhakāścāpi prayānti śreyasaṃ param || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vṛṣaparvanāmarṣiyogena prāsādakārasya śivajayasya mokṣaṇamityādinirūpaṇanāmaikaviṃśatyadhikadviśata |
tamo'dhyāyaḥ || 221 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 221

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: