Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 222 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ jālakārakathāṃ tathā |
jālakāraḥ kamalākhyāsarittīre vihārakṛt || 1 ||
[Analyze grammar]

vihāre cā'bhavanmatsyapāśajālavidhāyakaḥ |
pakṣiṇāṃ bandhanaṃ pāde paśūnāṃ śṛṃgapādayoḥ || 2 ||
[Analyze grammar]

matsyādīnāṃ yathā dehe bhavet tādṛśajālikāḥ |
karoti sūtrarajjūnāṃ vikrīṇāti samantataḥ || 3 ||
[Analyze grammar]

tadutpādyadhanādyaiśca nirvahatyeva bhojanam |
nāmnā saṃgarayādasko nirmātṛnagare sthitaḥ || 4 ||
[Analyze grammar]

pāśavantaḥ samakrītvā jālānyasmāttu saṃgarāt |
badhnanti jalajān vṛkṣavāsān vanajān dehinaḥ || 5 ||
[Analyze grammar]

ekadā saṃgarayādaḥ kṛtvā skandhe tu jālakān |
kretuṃ yayau tu nagare krīṇantu jālakāniti || 6 ||
[Analyze grammar]

uccairvadati śrāvārthaṃ kukṣau poṭalikāṃ vahan |
athā'sya samayo jāto madhyāhnaśca kṣudhā'bhavat || 7 ||
[Analyze grammar]

krītvā bhakṣyaṃ cāpaṇādvai nagarād bahirāyayau |
kamalāyāstaṭe gatvā prabhuṃjan sa jalaṃ papau || 8 ||
[Analyze grammar]

tāvad dṛṣṭvā bhikṣuko vai bhikṣecchayā hyupāgataḥ |
nāmnā śuklāyanaḥ sādhurdadhan mālāṃ kare gale || 9 ||
[Analyze grammar]

raṭannāma harekṛṣṇa mukhe kṛṣṇaṃ hṛdi smaran |
dhārayannahiṃsādharmaṃ vivekaṃ tu vicintayan || 10 ||
[Analyze grammar]

yātrāmātraṃ vahamāno nirdvandvastaṃ hyupāyayau |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 11 ||
[Analyze grammar]

aśrāvayat purā paścānniṣasāda tadantike |
vāsasā varṣmaṇā cāpi malino'pi hṛdojjvalaḥ || 12 ||
[Analyze grammar]

ākarṣayanmanastasya saumyadṛṣṭyā vyalokayat |
athecchanniva vāñchan vai maunaṃ dhṛtvā sthiro'bhavat || 13 ||
[Analyze grammar]

dhairyabhṛtaṃ suviśvāsyaṃ vīkṣya viraktayoginam |
aprerito'pi daivena preritaḥ prāha jālakṛt || 14 ||
[Analyze grammar]

namaste sādhave sādho kutaḥ kathaṃ kimicchasi |
sādhuḥ prāha namaścāntaryāmiṇe kuśalaṃ tava || 15 ||
[Analyze grammar]

icchāmi bhojanaṃ kiñcijjalapānasahāyadam |
jālakāraḥ prasannātmā dadau bharjitatandulān || 16 ||
[Analyze grammar]

caṇakān bharjitāṃścāpi manāk lavaṇayojitān |
śubhaṃ te syāttathā nityaṃ nirāmayaṃ sukhodakam || 17 ||
[Analyze grammar]

sukhanidrā bhavatātte me tandulacaṇārpaṇāt |
ityuktvā śrīhariṃ smṛtvā nivedya cāntarātmane || 18 ||
[Analyze grammar]

bubhuje tandulādīṃśca pītvā tṛptiṃ yayau tataḥ |
papraccha vyavasāyaṃ ca jālakārasya vai tadā || 19 ||
[Analyze grammar]

jālakāro'vadajjālavyavasāyaṃ yathātatham |
śrutvā sādhuḥ kṣaṇaṃ kṛṣṇaṃ dhyātvopadeśamācarat || 20 ||
[Analyze grammar]

śṛṇu saṃgarayādaska hitaṃ te vacmi sarvathā |
caturaśītikhanayo bhavanti dehināmiha || 11 ||
[Analyze grammar]

tatra mānuṣadeho vai mokṣāya kalpitaḥ paraḥ |
bahūnāṃ janmanāmante puṇyapuñjairhi mānuṣam || 22 ||
[Analyze grammar]

dehaṃ labhate dehīti tataḥ puṇyena vai divam |
bhaktyā mokṣaṃ svadharmeṇa smṛddhiṃ saukhyaṃ vivekataḥ || 23 ||
[Analyze grammar]

dharmārthakāmamokṣāṃśca sādhayenmānavaḥ sadā |
paśuprāyaṃ jīvanaṃ tu hiṃsakaṃ parivarjayet || 24 ||
[Analyze grammar]

hiṃsayā labhyate yāmyaṃ duḥkhaṃ ca narakālayaḥ |
pāpa droho'pyaniṣṭaṃ ca hiṃsayā jāyate tathā || 25 ||
[Analyze grammar]

sāṃkaryaṃ jāyate cāpi dāridryaṃ janasaṃkṣayaḥ |
hiṃsakānāṃ jāyate'dhogatirnirayagāmitā || 26 ||
[Analyze grammar]

hiṃsakānāṃ pāśadasya hiṃsāpāpaṃ prajāyate |
jālakṛto'pi prāṇināṃ hiṃsāpāpaṃ prajāyate || 27 ||
[Analyze grammar]

mārakaḥ khādakaścā'pyanumodakaḥ sahāyakaḥ |
śastradaḥ pāśadaścāpi jāladaḥ samabhāg bhavet || 28 ||
[Analyze grammar]

jālakṛtastvavaśyaṃ te hiṃsāpāpaṃ prajāyate |
jālabaddhā dehinastvāṃ niḥśvasantīva jālakam || 29 ||
[Analyze grammar]

jāladharaṃ jālakṛtaṃ śapanti santu duḥkhinaḥ |
tasmāt sādhurahaṃ te'tropadiśāmi sukhāya te || 30 ||
[Analyze grammar]

prāṇatrāṇaphalaṃ puṇyaṃ tatphalaṃ sukhamuttamam |
prāṇihiṃsāphalaṃ pāpaṃ tatphalaṃ duḥkhamulbaṇam || 31 ||
[Analyze grammar]

jālakāryaṃ jālakarma tyaktvā vastrāṇi saṃkuru |
vastraiścāvaraṇayogyaiḥ pāpaṃ nodbhavati kvacit || 32 ||
[Analyze grammar]

ātmasādhanamāsādya kuru kalyāṇamātmanaḥ |
snānaṃ dhyānaṃ hareḥ pūjāṃ paropakṛtimarpaṇam || 33 ||
[Analyze grammar]

sādhūnāṃ sevanaṃ kṛtvā labdhvā puṇyaṃ divaṃ vraja |
anādiśrīkṛṣṇanārāyaṇaṃ saṃpūjya bhāvataḥ || 34 ||
[Analyze grammar]

vratotsavāṃśca dānāni kṛtvā svargaṃ paraṃ vraja |
mā hiṃsākārakaṃ jālaṃ saṃviracaya pāpadam || 35 ||
[Analyze grammar]

mānuṣajīvanaṃ sārthaṃ kuru mokṣādyupārjanāt |
śāstrakathāṃ sadā śrutvā nārāyaṇaṃ samarjaya || 36 ||
[Analyze grammar]

nārāyaṇaṃ viditvaiva paraṃ padaṃ prayāhi ca |
smara nārāyaṇaṃ kṛṣṇaṃ śrīpatiṃ kamalāpatim || 37 ||
[Analyze grammar]

akṣareśaṃ māṇikīśaṃ rādheśaṃ puruṣottamam |
sa eva bhagavānatra mānave bhūtale'pi ca || 38 ||
[Analyze grammar]

divyadhāmeśvaraḥ sākṣājjāyate mānavākṛtiḥ |
tasya sarvacaritrāṇi śubhā'śubhāni yāni ca || 39 ||
[Analyze grammar]

divyānyeva bhavantyeva cintanīyāni tāni vai |
mokṣadāni mahāśāntipradāni śubhadāni ca || 40 ||
[Analyze grammar]

kāmaḥ krodho bhayaṃ śokaḥ prītirjayaḥ parājayaḥ |
kṣudhā tṛṣā kṛtirnidrā tatsarvaṃ tasya maṃgalam || 41 ||
[Analyze grammar]

nindyaṃ vācyaṃ nikṛṣṭaṃ ca nṛśaṃsyaṃ tasya karma yat |
sarvaṃ kalyāṇadaṃ bodhyaṃ na doṣo vidyate harau || 49 ||
[Analyze grammar]

harernirguṇabhāvatvād divyatvāttasya sādhuṣu |
hareḥ sambandhamāpteṣu nirguṇatvaṃ ca divyatā || 43 ||
[Analyze grammar]

vartate ceti vijñāya sevanīyā hi sādhavaḥ |
sādhuṣu snehamāsādya harau snehaṃ vidhāya ca || 44 ||
[Analyze grammar]

anyarāgaṃ vihāyaiva sthairyaṃ labhet pareśvare |
evaṃ nityaṃ samabhyāsāt saṃskāro balavān bhavet || 45 ||
[Analyze grammar]

tena snehātiśayitā kṛṣṇe prajāyate muhuḥ |
tathā satyeva bhaktasya jāgratsvapnasuṣuptiṣu || 46 ||
[Analyze grammar]

śrīharerdivyamūrtestu darśanaṃ samprajāyate |
atisnehena sādhvīnāṃ tathā vīkṣā harerbhavet || 47 ||
[Analyze grammar]

atikāmena patnīnāṃ gopīnāṃ harivīkṣaṇam |
atidveṣeṇa śatrūṇāṃ daityānāṃ harivīkṣaṇam || 48 ||
[Analyze grammar]

atisvārthena devānāṃ muhurvai viṣṇudarśanam |
atitādātmyayogena yogināṃ brahmadarśanam || 49 ||
[Analyze grammar]

atijñānena viduṣāṃ sarvathā brahmadarśanam |
evaṃ dāsyena bhavati sevayā kṛṣṇadarśanam || 50 ||
[Analyze grammar]

atyanuvṛttidharmeṇa hareḥ prasannatā bhavet |
kṛpayā jāyate vīkṣā sarvadā śrīharestathā || 51 ||
[Analyze grammar]

satāmāśīrvacobhiśca nairmalye sati sarvathā |
bhaktānāṃ hṛdaye bāhye sarvatra haridarśanam || 52 ||
[Analyze grammar]

harau ca kṛṣṇabhakteṣu pakṣapāto'sti yasya vai |
kuṭumbiṣu yathā tadvat tatsatsaṃgo hi śāśvataḥ || 53 ||
[Analyze grammar]

evaṃvidhasya bhaktasya naśyanti doṣakoṭayaḥ |
vāsanāśca vinaśyanti prodbhavanti satāṃ guṇāḥ || 54 ||
[Analyze grammar]

vinā snehaṃ harau satsu satsaṃgo naṣṭamūlakaḥ |
yastu syānmānahīnaśca mumukṣurdivyadṛṣṭimān || 415 ||
[Analyze grammar]

mahimānaṃ vidan hareḥ sādhūnāṃ bhaktayoṣitām |
tasya bodhyastu satsaṃgaḥ sadaiva dṛḍhamūlakaḥ || 16 ||
[Analyze grammar]

etādṛśānāṃ bhaktānāṃ virahaṃ cā'sahan prabhuḥ |
akṣarastho'gocaro'pi śreyase kṛpayā tviha || 77 ||
[Analyze grammar]

svecchayaiva narākāraṃ gṛhṇan carati bhūstare |
tasyā'nuvṛttimāśritya vartitavyaṃ nirantaram || 58 ||
[Analyze grammar]

anuvṛttirasandehā hariprasādarādhanam |
hareḥ prasādo yasyā'sti tasya satāṃ prasannatā || 59 ||
[Analyze grammar]

prasannatāyā labdhyarthaṃ naiṣṭavyaṃ varṣmaṇaḥ sukham |
satsaṃgo vapuṣā tanvā poṣṭavyo manasā'pi ca || 60 ||
[Analyze grammar]

ayaṃ sākṣātprabhuḥ kṛṣṇanārāyaṇo jagadguruḥ |
avatārī parabrahma śrīmadgopālanandanaḥ || 61 ||
[Analyze grammar]

ime santo harerbhaktā akṣaravyomavāsinaḥ |
muktāḥ sarve'tra santyeva yoṣito'pi ramāsamāḥ || 62 ||
[Analyze grammar]

iyaṃ bhūścā'kṣaraṃ dhāma bālakṛṣṇasya yogataḥ |
vayaṃ sarve divyamuktā nārāyaṇaprasaṃgataḥ || 63 ||
[Analyze grammar]

yatra kṛṣṇastatra dhāma muktā muktānikāstathā |
mahadbhāgyamidaṃ naśca yad divyānāṃ samāgamaḥ || 64 ||
[Analyze grammar]

ebhiḥ samaṃ nivāso naḥ sarvaṃ divyaṃ yato mama |
sevanīyo hariścāpi sevanīyā hi sādhavaḥ || 65 ||
[Analyze grammar]

ājñāsteṣāṃ pālanīyāstato divyatvamāpyate |
sādhuguṇāḥ samāyānti sādhvājñā pālanāt khalu || 66 ||
[Analyze grammar]

sādhūn seveta satataṃ devavat kṛṣṇavattathā |
kṛṣṇadhyānaṃ paraṃ kāryaṃ kāryā bhaktiranekadhā || 67 ||
[Analyze grammar]

duḥsvabhāvāstathā pāpaṃ tyājyaṃ satāṃ prasevayā |
śreyaḥśaktirvardhanīyā jetavyāścāntarā'rayaḥ || 68 ||
[Analyze grammar]

pratyakṣe vā parokṣe vā kṛṣṇo bodhyo nijāntike |
pratyakṣadraṣṭā sarvatra vyāpako naikarūpadhṛk || 39 ||
[Analyze grammar]

antarātmā paramātmā lakṣmīśrīmāṇikīpatiḥ |
pratyakṣaṃ cekṣate sarvaṃ sarvatrā'sti paraḥ prabhuḥ || 70 ||
[Analyze grammar]

sthāvare jaṃgame cāsti sthūle sūkṣme tathetare |
na tadvāñcchā vinā patracālane sabalo'nilaḥ || 71 ||
[Analyze grammar]

sarvakarmaphaladātā sarvaṃ dhṛtvā sa tiṣṭhati |
pṛthvyāṃ dhāraṇaśaktirvai tasyaivā'sti tathā jale || 72 ||
[Analyze grammar]

tṛptiśaktistasya cāsti gagane vidhṛtistathā |
candrā'rkā'gniprakāśānāṃ dātā sa parameśvaraḥ || 73 ||
[Analyze grammar]

etādṛśaḥ samartho'yaṃ vartate mānavo'tra vai |
datte svadarśanaṃ kṛṣṇaḥ kaṃbharāśrīsuto hariḥ || 74 ||
[Analyze grammar]

evaṃ nirantaraṃ citte cintanīyo hariḥ prabhuḥ |
sa eva svāśritānāṃ tu duḥkhānyapākaroti hi || 75 ||
[Analyze grammar]

paritrāṇe samartho'sti vartate divyabhāvavān |
kvacinmānavabhāvaistu sahate kaṣṭamityapi || 76 ||
[Analyze grammar]

bhayameti kāmayate kṣamate rauti vai kvacit |
sarvāḥ kriyā hareratra kalyāṇadā hi pāvikāḥ || 77 ||
[Analyze grammar]

tasya prabhoḥ sādhavo'pi santi svātmeva tatpriyāḥ |
aho'yaṃ bhagavān bhaktavaśo'tra vartate'pi ca || 78 ||
[Analyze grammar]

tatpratāpāttasya bhaktāḥ santi kalyāṇakāriṇaḥ |
sādhavo mokṣadā naścetyevaṃ māhātmyamarjayet || 79 ||
[Analyze grammar]

alaukikī yasya buddhirharau satsu sadā yathā |
sā vardhanīyā satataṃ na kubuddhiṃ prasaṃgajām || 80 ||
[Analyze grammar]

svabhāvadoṣaṃ paśyenna divyaṃ paricayaṃ caret |
tenā'sadvāsanādoṣo hṛdayādapasarpati || 81 ||
[Analyze grammar]

bhaktiṃ vivardhayet sacca dehendriyamanaḥkṛtām |
sarvasvārpaṇarūpāṃ tāṃ mahāmokṣapadāyinīm || 82 ||
[Analyze grammar]

mokṣasya sādhanaṃ mukhyaṃ satāṃ dāsyaṃ mataṃ padam |
āpatkāle'pi satataṃ sevanīyā hi sādhavaḥ || 83 ||
[Analyze grammar]

sādhukathāṃ harervārtāṃ śṛṇuyāt pāpanuttaye |
mokṣāya cārpayet sarvaṃ dehaṃ gehaṃ dhanādikam || 84 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīmāṇikīpatim |
jānīyāt paramātmānaṃ śrīpatiṃ rādhikāpatim || 85 ||
[Analyze grammar]

vāsudevādayo vyūhāḥ keśavādyāśca mūrtayaḥ |
matsyādyā avatārāśca bālakṛṣṇasya santi vai || 86 ||
[Analyze grammar]

evaṃ māhātmyamāsādya satīva saṃśrayet patim |
bhuktiṃ muktiṃ labhet kṛṣṇāt patnīva śaraṇī janaḥ || 87 ||
[Analyze grammar]

evaṃ saṃgarayādaska tyaktvā jālakriyāṃ bhavān |
samācaratu vastrāṇāṃ vayanaṃ ca kaṭādikam || 88 ||
[Analyze grammar]

bhaja kṛṣṇaṃ parabrahma labha muktiṃ paraṃ padam |
yāhi dhāmā'kṣaraṃ divyaṃ śāśvataṃ tvaṃ subhaktimān || 89 ||
[Analyze grammar]

iti śuklāyanaḥ sādhurupaviśya nadītaṭe |
āśīrdatvā ca taṃ kṛtvā vaiṣṇavaṃ bhaktisevinam || 90 ||
[Analyze grammar]

tirobhavaddhi sahasā saṃgaro nijajālakam |
gṛhe gatvā vibhidyeva rajjanāṃ dīrghanāḍakam || 91 ||
[Analyze grammar]

kṛtvā rarakṣa ca gṛhe tatyāja jālakāritām |
bheje māṃ sakuṭumbaḥ sa bahubhaktān vyadhāpayat || 92 ||
[Analyze grammar]

bhajanaṃ me pūjanaṃ ca lakṣmi mokṣapradaṃ yathā |
tadā''rabhyā'drohadharmaṃ pālayāmāsa sarvathā || 93 ||
[Analyze grammar]

mūrtau māṃ gocaraṃ cakre dāsyasnehādibhiḥ sa ca |
atha kāle samāyāte rathena saha mādhavaḥ || 94 ||
[Analyze grammar]

prayayau tadgṛhaṃ cā'haṃ netuṃ dhāmā'kṣaraṃ mama |
rūpāvatīṃ tu tatpatnīṃ saṃgaraṃ ca rathe tvaham || 95 ||
[Analyze grammar]

niṣādya divyadehaṃ ca kṛtvā dhāmā'kṣaraṃ yayau |
anye'pi bhaktasaṃghā me mayā nītā yayuḥ param || 96 ||
[Analyze grammar]

sarvapāpasamūhāstu mayā prajvālitā rame |
bhaktānāṃ sādhubhaktānāṃ nairmalyaṃ kṛpayā''dadhe || 97 ||
[Analyze grammar]

api pāpāḥ pāpasaṃgā ajñā viṣayiṇo'pi ca |
satāṃ yogena jāyante pāvanā brahmabhoginaḥ || 98 ||
[Analyze grammar]

striyo vā paśavaścāpi jaḍā vā malinā api |
āsādya sādhusevāṃ saṃjāyante paṃktipāvanāḥ || 99 ||
[Analyze grammar]

na viprā na surā gāvo vratāni niyamā yamāḥ |
na tīrthāni tathā śreṣṭhāḥ santaḥ śreṣṭhatamā yathā || 100 ||
[Analyze grammar]

sanmūrtirānakhaśikhaṃ sarvā divyā hi pāvanī |
yathā nārāyaṇaḥ sākṣāllakṣmīrnārāyaṇī yathā || 101 ||
[Analyze grammar]

satāṃ prasādo divyo'sti satāṃ sparśastathottamaḥ |
satāṃ sevā hi sukhadā duḥkhahantrī haripradā || 102 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
pāpanāśaḥ puṇyalābho bhuktirmuktirbhavettathā || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne saṃgarayādaskabhaktasya jālakāryaṃ tyājayitvā śuklāyanasādhunā bhagavatprāptiḥ kāritetyādinirūpaṇanāmā dvāviṃśatyadhikadviśatatamo'dhyāyaḥ || 222 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 222

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: