Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 220 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhaktasya piśunasya vai |
kathāṃ saṃbhalanagare sthitasyā''tmanivedinaḥ || 1 ||
[Analyze grammar]

nānnā'bhavad vāṭadharo bhakto nṛpasya sevakaḥ |
sutārasiṃhanāmnastu sevakaḥ pṛthivīpateḥ || 2 ||
[Analyze grammar]

kuśalo rājanītyāṃ ca caturo rājarañjane |
kṛtaśramo vyavahāre śāstre vinimayādiṣu || 3 ||
[Analyze grammar]

prasādabhūto rājñaśca rājñyā mānasya cāśrayaḥ |
rāṇakuṭumbabhaktaśca khavāsavarṇamūrddhagaḥ || 4 ||
[Analyze grammar]

paśyati tīkṣṇayā buddhyā karoti matinā tathā |
vicārayati jñānena prajñayā mantrayatyapi || 5 ||
[Analyze grammar]

arthāvadhāriṇī buddhirmatirāgābhigocarā |
jñānaṃ vivekavaiśadyaṃ prajñā tu pratibhā navā || 6 ||
[Analyze grammar]

evaṃ vāṭadhare cāste vijñānaṃ kovide yathā |
asādhyasya tu kāryasya vāṭaṃ mārgayati dhruvam || 7 ||
[Analyze grammar]

pāraṃ karoti kāryasya praśasto'to nṛpādiṣu |
yathā vṛddho yathā mantrī yathā nyāyī yathā guruḥ || 8 ||
[Analyze grammar]

evaṃvidho'yaṃ vāṭadhro yadyapi śreṣṭhanītimān |
tathāpi prakṛtivaśaḥ paiśunyaṃ carati kvacit || 9 ||
[Analyze grammar]

rājñyā nṛpāya nṛpate rājñyai nṛpasya mantriṇe |
mantriṇastu prajābhyaśca rājñyai nṛpāya vai kvacit || 10 ||
[Analyze grammar]

aprakāśaṃ yathā tatsyānna jānīyu pare tu tat |
eka eva vijānīyācchrotā tathā vadatyasau || 11 ||
[Analyze grammar]

athaikadā tu saṃkrāntau dānaṃ rājñī dadau bahu |
viprebhyo dīnavargebhyaḥ sādhubhyo bhojanādikam || 12 ||
[Analyze grammar]

pracchannaṃ maṇiratnādi rājā jānāti naiva yat |
nijahastagataṃ dvaipīrājñī dānaṃ dadau dhanam || 13 ||
[Analyze grammar]

vāṭadharo vijānāti dvaipyā dātuṃ niyojitaḥ |
dānottaraṃ bhojanaṃ ca rājñī sadbhyo dadau śubham || 14 ||
[Analyze grammar]

sādhavo bhuñjate bhojyamiṣṭānnāni hariśritāḥ |
tatra viraktaścaiko'bhūd ghaṭyayanābhidho yatiḥ || 15 ||
[Analyze grammar]

vasati ghaṭikāmātramekasthale tu nādhikam |
tasya vai bhojane tatra jāyamāne tu paṃktiśaḥ || 16 ||
[Analyze grammar]

jātāsya ghaṭikā pūrṇotthāya vihāya bhojanam |
yayau vṛkṣāntaraṃ tatra ghaṭikāṃ tasthivān punaḥ || 17 ||
[Analyze grammar]

jalaṃ pītvā punastasmādanyasthalaṃ yayau hi saḥ |
eva sa ghaṭikāṃ sthitvā yāti sthalāntaraṃ muhuḥ || 18 ||
[Analyze grammar]

vāṭadharo vilokyainaṃ tyaktabhojyaṃ ca cañcalam |
sāye sammṛgya yatrā''ste tatra taṃ prāptavān drutam || 19 ||
[Analyze grammar]

gatvā natvā phalaṃ prārpya vandanaṃ saṃvidhāya ca |
papraccha kāraṇaṃ tatra cāñcalyasya naman muhuḥ || 20 ||
[Analyze grammar]

ghaṭyayanastu taṃ prāha lakṣmi cāñcalyakāraṇam |
ekratra ghaṭikordhvaṃ tvasthāyitvaṃ sadguṇo'sti saḥ || 21 ||
[Analyze grammar]

bandhanaṃ na bhavet kvāpi rāgaḥ kvāpi na jāyate |
mamatā jāyate naiva vairāgyaḥ sarvadā bhavet || 22 ||
[Analyze grammar]

aparigraha evāpi vrataṃ tena tu rakṣyate |
ciraṃ vāsastu bandhāya ciravāsaṃ na cācaret || 23 ||
[Analyze grammar]

jale sthale pādape vā ciravāso bhayāvahaḥ |
sādhūnāṃ godohamātraṃ ghaṭīmātraṃ sthirāsanam || 24 ||
[Analyze grammar]

ghaṭyāsanaṃ tu māyāyāṃ śrīkṛṣṇe śāśvatāsanam |
viditvaivaṃ vivekena cāñcalyaṃ niyamo mama || 25 ||
[Analyze grammar]

saṃgāt sañjāyate snehaḥ snehācca mamatā bhavet |
tayā''saktistayā tatra vāsanā jāyate muhuḥ || 26 ||
[Analyze grammar]

sahavāso bandhanaṃ vai viyogo mokṣaṇaṃ param |
vāsanā sarvathā tyājyā saṃgastyājyo mahātmanā || 27 ||
[Analyze grammar]

nirvāsanatvamāptabyaṃ vairāgyeṇa vivekinā |
bhagavanniṣṭhāyuktena cātmaniṣṭhāyutena ca || 28 ||
[Analyze grammar]

duḥkhadoṣānudṛṣṭyā ca vinirvāsanatā bhavet |
ahamātmā harerbhakto na māyāyā na karmaṇām || 29 ||
[Analyze grammar]

saccidānandarūpo'haṃ bhinno naśvaravarṣmaṇaḥ |
akṣareśasya kṛṣṇasya dṛḍhāśrayayuto'smyaham || 30 ||
[Analyze grammar]

māyāyāṃ me na vai rāgo raso nendriyagocare |
āntare śrīvāsudeve vasāmyānandayāmi ca || 31 ||
[Analyze grammar]

evaṃ vivekino nityaṃ dṛḍhavairāgyaśālinaḥ |
śreṣṭhaviṣayayoge'pi rāgāṅkuro na jāyate || 32 ||
[Analyze grammar]

ramaṇīye divyabhoge vartamāno'pi conmanāḥ |
asaṃgyudāsīna āste sa nirvāsanako mataḥ || 33 ||
[Analyze grammar]

satāṃ guṇāṃśca gṛhṇīyurvijānīyuśca divyatām |
te'pi divyaguṇāḍhyāḥ syurmāyāvijayinaḥ sadā || 34 ||
[Analyze grammar]

ye tu satāṃ pragṛhṇanti doṣānavaguṇāṃstathā |
kāmādikāṃstuṃ te kāmādyāvṛttāḥ saṃbhavanti vai || 35 ||
[Analyze grammar]

kāmādyaiḥ pīḍyamānāste bhramanti cātiduḥkhinaḥ |
na mokṣaṃ nāpi susvargamaihikaṃ vā''pnuvanti te || 36 ||
[Analyze grammar]

āpnuvanti hi narakān nindakāḥ pāpinaḥ khalāḥ |
narā nāryaḥ satāṃ saṃge manvate divyatāṃ tu ye || 37 ||
[Analyze grammar]

te yānti brahmaparamaṃ divyabhāvātivardhitāḥ |
tadindriyāṇi māyāyāṃ kuṇṭhitāni bhavanti hi || 38 ||
[Analyze grammar]

rājā vā syād gṛhastho vā samṛddho bhogavānapi |
jñānamīdṛk samālabhya viṣayordhve sa vartate || 39 ||
[Analyze grammar]

prārabdhapuṇyayogena cāste viṣayamadhyagaḥ |
tathāpi sādhuvaccāste yogīva lepavarjitaḥ || 40 ||
[Analyze grammar]

bhuñjannapi hyabhoktaiva jalaṃ sarojanī yathā |
ambladantaścaṇakānāṃ yathā karoti carvaṇam || 41 ||
[Analyze grammar]

tathā viṣayagrahaṇe śakto naiva prajāyate |
vāsanā līyate tena kuṇṭhitasya tu māyikī || 42 ||
[Analyze grammar]

māyārasaṃ manāg vetti yastasya vāsanā nahi |
apasarpati hṛdayānmāyārasaṃ tyajettataḥ || 43 ||
[Analyze grammar]

pratyakṣabhagavanmūrtau jānīyāt sarvapūrṇatām |
tenaiva sarvakāryāṇi siddhyanti bhaktayoginaḥ || 44 ||
[Analyze grammar]

kṛtvā satsaṃgamevā'tra jñātavyaṃ tvetadeva yat |
evaṃ jñāturhariḥ sarvaṃ sādhayatyeva vāñchitam || 45 ||
[Analyze grammar]

harau mano'rpayituśca naśyanti vāsanāstviha |
yenā'rpitaṃ manaḥ kṛṣṇe tasya kṛṣṇaṃ vinā kṣaṇam || 46 ||
[Analyze grammar]

yugāyate viyoge vā dāhaḥ syāddhṛdaye mahān |
kṛṣṇeprāpte bhavecchāntirdidṛkṣā vardhate'nvaham || 47 ||
[Analyze grammar]

kṛṣṇapratāpaśravaṇe prītirbhūritarā bhaveta |
kṛṣṇasambandhikāryeṣu ruciḥ śreṣṭhatayā bhavet || 48 ||
[Analyze grammar]

kṛṣṇādeśasyā''caraṇe sadā tatparatā bhavet |
evaṃvidho dūrago'pi vartate mādhavāntike || 49 ||
[Analyze grammar]

ājñollaṃghanakārī tu premahīno hyanarpitaḥ |
sahasthito'pi dūravad bodhyaḥ svārthī khalā'dhipaḥ || 50 ||
[Analyze grammar]

tasmād yathā svahṛdaye vasati mādhavaḥ prabhuḥ |
tathā''tmanā vidhātavyo vāso'kṣare pade'sya vai || 51 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
evaṃ mantraṃ raṭa nitya pūjayā'cyutamīśvaram || 52 ||
[Analyze grammar]

hare kṛṣṇa bālakṛṣṇa nārāyaṇa ramāpate |
anādiśrīkṛṣṇanārāyaṇa viṣṇo jagatpate || 53 ||
[Analyze grammar]

evaṃ nityaṃ bhajanaṃ śrīhareḥ śrāvaya saṃgine |
prājñe rājñai prajābhyaśca tena śreyo bhaviṣyati || 54 ||
[Analyze grammar]

ityevaṃ lakṣmyupadeśaṃ dadau vāṭadharāya saḥ |
dhaṭyayano harerdāsaḥ sādhuḥ sadguṇabhūṣaṇaḥ || 55 ||
[Analyze grammar]

vāṭadhro'pi gṛhaṃ gatvā bheje yathāniveditam |
bhajanaṃ ca tathā cakre hare kṛṣṇeti nityaśaḥ || 56 ||
[Analyze grammar]

ghaṭyayanastu prayayau grāmāntaraṃ hariṃ smaran |
vāṭadhrastu mahābhakto jāto mokṣakaro yathā || 57 ||
[Analyze grammar]

rājñe rājñyai prajābhyaśca dadau mantraṃ hi mokṣadam |
bhajanaṃ kārayāmāsa hare kṛṣṇeti sarvathā || 58 ||
[Analyze grammar]

bhaktiyuktasya loke'tra sadguṇāḥ saṃbhavanti vai |
tathāpi durguṇo jātisvabhāvo na nivartate || 59 ||
[Analyze grammar]

yadyapi syānmahābhakto yathā vai garuḍastathā |
sarpabhakṣitvametasya jātiguṇo na naśyati || 60 ||
[Analyze grammar]

vānarā rāmabhaktāśca paśudharmān tyajanti na |
siṃho bhakto'pi pārvatyā hiṃsanaṃ na jahāti saḥ || 61 ||
[Analyze grammar]

kṣatriyo viṣṇubhakto'pi saṃgrāmaṃ na jahāti saḥ |
kirāto viṣṇubhakto'pi vanyarītiṃ jahāti na || 62 ||
[Analyze grammar]

gauḥ śrīkṛṣṇasya bhaktāśca rambhaṇaṃ na jahatyapi |
khavāso'yaṃ viṣṇubhaktaḥ piśunatvaṃ jahau na ca || 63 ||
[Analyze grammar]

paraguptaṃ śatrave vā'nyasmai guṇā'guṇātmakam |
pracchannamiva vaktavyaṃ tadvai piśunatā matā || 64 ||
[Analyze grammar]

yatphalaṃ jāyate kleśo yuddhaṃ kalaha ityapi |
vaimanasyaṃ samudvegaḥ krodho vā nāśanaṃ hyapi || 65 ||
[Analyze grammar]

taramāt kāryaṃ na paiśunyaṃ kasyaciccāparāya ha |
guṇānāṃ darśanaṃ kāryaṃ na tu doṣapradarśanam || 66 ||
[Analyze grammar]

guṇagrāhī sukhaṃ yāti jāyate puṇyavānapi |
doṣagrāhī bhaved duḥkhī jāyate pāpavānapi || 67 ||
[Analyze grammar]

hānipradaṃ hi paiśunyaṃ śikṣaṇaṃ tu guṇapradam |
paiśunyaṃ naiva kartavyaṃ kartavyaṃ śikṣaṇaṃ kvacit || 68 ||
[Analyze grammar]

yogyatā cedbhavettarhi nānyathā śikṣaṇaṃ hyapi |
pitre mātre tathā bhrātre svasre nanāndre yoṣite || 69 ||
[Analyze grammar]

pataye bandhave śiṣyāyā'pi putryai sutāya vā |
vadhve vṛddhāya bālāya vaktavyaṃ piśunaṃ nahi || 70 ||
[Analyze grammar]

rājñe rājñyai hyamātyāya rājaputrāya sarvathā |
prajābhyo naiva vaktavyaṃ paiśunyaṃ nṛpateḥ kvacit || 71 ||
[Analyze grammar]

khavāsajātidoṣeṇa paiśunyamekadā'karot |
rājñe nivedayāmāsa rājñyā dānaṃ kṛtaṃ tviti || 72 ||
[Analyze grammar]

guptaṃ hīrakaratnādi dattavatī dvijātaye |
sādhubhyo bhojanaṃ cāpi bhūṣāśca pradadāviti || 73 ||
[Analyze grammar]

atha rājā guptadhanaṃ dāne dattaṃ viditya ca |
rājñīmāhūya papraccha vada dattaṃ dhanādikam || 74 ||
[Analyze grammar]

anājñayā pradattaṃ yanneṣṭaṃ kṛtaṃ hi tanmama |
pracchannaṃ te dhanaṃ sarvaṃ tavārthaṃ rakṣitaṃ sadā || 75 ||
[Analyze grammar]

na dānārthaṃ bhavettadvai dattaṃ tannocitaṃ kṛtam |
nāryā vihāya patyājñāṃ na kartavyaṃ tu kiñcana || 76 ||
[Analyze grammar]

yātu tai pitaraṃ rājñi pracchannā na priyā priyā |
pracchannavyayakartrī yā sā kvacit sarvanāśinī || 77 ||
[Analyze grammar]

prajāyeta mayā naitādṛśī rakṣyā gṛhe priyā |
yāhi svapitaraṃ devi vasa tatra ciraṃ sukham || 78 ||
[Analyze grammar]

ityuktā sā bahuśokaṃ prāptā ruroda bhāminī |
atha rājā khavāsasya dvārarūpasya dānake || 79 ||
[Analyze grammar]

daṇḍaṃ vyadhāddhi sarvasvahārakaṃ nigaḍe'karot |
kartā kārayitā cānumodayitā samo'naye || 80 ||
[Analyze grammar]

iti rājā dadau daṇḍaṃ jahāra gṛhavāṭikāḥ |
dhanadravyaṃ jahārā'pi bhaktasya vāṭadhāriṇaḥ || 81 ||
[Analyze grammar]

vāṭadhro'pi hariṃ bheje nigaḍastho'tidīnavat |
rājñī mānavihīnā ca svasaudhe'śanavarjitā || 82 ||
[Analyze grammar]

vratasthā hyabhavattūrṇaṃ martukāmā tu vaiṣṇavī |
dānadharme na vai duḥkhaṃ kathaṃ duḥkhamupasthitam || 83 ||
[Analyze grammar]

duḥkhaharo harikṛṣṇo duḥkhaṃ me vyapakarṣatu |
ityevaṃ mama mūrtyagre kṛtā'naśanikā sthitā || 84 ||
[Analyze grammar]

nigaḍastho'pi vāṭadhrastathaivā'naśane sthitaḥ |
dānakārye na vai daṇḍo bhavenmatvā hariṃ pratiṃ || 85 ||
[Analyze grammar]

nivedya duḥkhamutpannaṃ dadhyau svahṛdaye prabhum |
prakāśe'pi sa vṛttāntaḥ prasasāra prajādiṣu || 86 ||
[Analyze grammar]

prajāsu vipravargeṣu sādhuṣu pramadāsu ca |
śoko viveśa sahasā rājñā yogyaṃ na tatkṛtam || 87 ||
[Analyze grammar]

evaṃ vārtā tu sarvatra prācarad dānaśaṃsinī |
dānaṃ dharmo hi rājñāṃ vai rājñyā kṛtaṃ śubhaṃ kṛtam || 88 ||
[Analyze grammar]

rājño dravyasya nāstyeva nyūnatā rājyabhoginaḥ |
ityevaṃ vai prajāsvevā'bhavad vārtā'tiśobhanā || 89 ||
[Analyze grammar]

rājñīduḥkhavināśārthaṃ vāṭadhārasya śāntaye |
prajāścāpi hariṃ smṛtvā''śīrvādān sukhadān daduḥ || 90 ||
[Analyze grammar]

vigate'naśane tatra saptāhe niśi mādhavaḥ |
anādiśrīkṛṣṇanārāyaṇo'haṃ nigaḍālaye || 91 ||
[Analyze grammar]

bhaktarakṣākaro'gacchaṃ rājñyāśca mandire tathā |
śaṃkhacakragadāpadmakirīṭahāraśobhitaḥ || 92 ||
[Analyze grammar]

datvā svadarśanaṃ dugdhapānaṃ rājñyai dadāvaham |
vāṭadhrāya dadāveva dugdhapānaṃ tataḥ param || 93 ||
[Analyze grammar]

āśvāsanaṃ pradāyaiva rājasaudhamupāyayau |
viprarūpo'titejasvī dharmaśastravidāṃ varaḥ || 94 ||
[Analyze grammar]

rājā''sanaṃ dadau me ca mayā pṛṣṭo nirāmayam |
akleśaṃ ca kuṭumbasya sa cāha māṃ tu sāmayam || 95 ||
[Analyze grammar]

vṛttāntaṃ kathayāmāsa kleśasya kāraṇaṃ nṛpaḥ |
upādiśaṃ tato rājñe strīdhane strī svatantrikā || 96 ||
[Analyze grammar]

tatrāpi dānarūpe tu yogyā sā puṇyakāriṇī |
patistarati nāryā vai dharmiṇyā bhaktiyoṣitā || 97 ||
[Analyze grammar]

godānaṃ ratnadānaṃ ca bhūṣādānaṃ hi tārayet |
patiṃ nṛpaṃ mahāpāpaṃ śreṣṭhadānaṃ hi tārayet || 98 ||
[Analyze grammar]

tasmād rājan satīṃ nārīṃ pramānaya yathocitam |
vāṭadhraṃ mānaya cāpi satkāryakāriṇaṃ tviha || 99 ||
[Analyze grammar]

ityuktvā taijasā vyāptamadarśayaṃ svayaṃ svakam |
rupaṃ rājñe mumudā'sau rājā papāta pādayoḥ || 100 ||
[Analyze grammar]

yayāce sa kṣamāṃ cāpi mokṣaṃ nārāyaṇālaye |
adṛśyo'hamabhavaṃ ca pūjāmādāya yatkṛtām || 101 ||
[Analyze grammar]

rājā rājñīṃ khavāsaṃ ca mānayāmāsa satkṛtaiḥ |
utsavaṃ kārayāmāsa dānaśaṃsāṃ śubhāṃ tathā || 102 ||
[Analyze grammar]

kalahaṃ śāntayāmāsa snehabhāṣaṇadānakaiḥ |
pratyarpaṇaistu vāṭadhrāyā'pi mānaṃ vyadhāttathā || 103 ||
[Analyze grammar]

evaṃ lakṣmi mayā bhaktā rājñī tadā surakṣitā |
martukāmā mūrchitā sā kṣudhayā dugdhapāyitā || 104 ||
[Analyze grammar]

vāṭadharo'pi me bhakto rakṣito rājadaṇḍataḥ |
atha kāle samāpanne rājānaṃ bhaktivedinam || 105 ||
[Analyze grammar]

rājñīṃ vāṭadharaṃ cāpi vimānenā'nayaṃ nijam |
akṣaraṃ paramaṃ dhāma paiśunyavarjitaṃ tataḥ || 106 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāt pāpanāśanam |
bhuktiṃ muktiṃ labheccāpi svargaṃ sveṣṭaṃ paraṃ rame || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vāṭadharasya piśunakhavāsasya tathā dvaipīrājñyāśca sutārasiṃhanṛpaterdaṇḍād bhagavatā kṛtaṃ rakṣaṇaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā viṃśatyadhikadviśatatamo'dhyāyaḥ || 220 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 220

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: