Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 215 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

puruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ śilāhārakathāṃ tathā |
nāmnā dāmaśilādau vai purā sudāmapattane || 1 ||
[Analyze grammar]

nyavasat sakuṭumbo'yaṃ khanyaśmavikrayodyamaḥ |
śataśo vai janā bhṛtyā yatrodyamaṃ prakurvate || 2 ||
[Analyze grammar]

śilāstu mahatīrdīrghā niṣkāsayanti bhūstarāt |
preṣayanti videśeṣu devarājālayārthikāḥ || 3 ||
[Analyze grammar]

śikharāṇi vicitrāṇi prāsādā bhinnajātayaḥ |
śvetaśilāmayā divyāḥ śilpakalādiśobhitāḥ || 4 ||
[Analyze grammar]

jāyante śilpivaryāṇāṃ kalābhistacchilākṛtāḥ |
pāṣāṇānāṃ hi khananaṃ divā tu khanibhūstare || 5 ||
[Analyze grammar]

satataṃ tadabhijñaistu kriyate dāmanoditaiḥ |
draṣṭā dāmaśilādo vai pramātā mūlyakṛttathā || 6 ||
[Analyze grammar]

nirīkṣaṇaṃ yathākālaṃ kurute khanibhūstare |
karmacārā yatante ca niṣkāsane'dhirohaṇe || 7 ||
[Analyze grammar]

śakṭyā gantrikāyāṃ ca bahusādhanasampadaḥ |
tatra dāmaśilādo vai krayārthaṃ cā''gatārthine || 8 ||
[Analyze grammar]

śilā dadāti mūlyena dāmnā yathocitāḥ śubhāḥ |
mūrtiyogyā bahumūlyāḥ saudhayogyāstathāvidhāḥ || 9 ||
[Analyze grammar]

gṛhayogyā bhittiyogyāḥ starayogyāstathā'parāḥ |
vibhinnamūlyabhāvaiśca dadāti tāstadarthine || 10 ||
[Analyze grammar]

bhṛtyā dāmaśilādasya gantryāmārohayanti tāḥ |
vṛṣabhairuṣṭrakairhastivaryaiśca geṇḍakaistathā || 11 ||
[Analyze grammar]

mahiṣairyantravayaiścā''karṣayanti sugantrikāḥ |
sarvatra rakṣaṇaṃ nārāyaṇo hi bhagavān svayam || 11 ||
[Analyze grammar]

karotyārohaṇe cāvarohaṇe ca prasāraṇe |
utthāpane'pasaraṇe vivartane vidāraṇe || 13 ||
[Analyze grammar]

śatabhārāstatra kācit kācittato'dhigurviṇī |
tadardhāśca tadardhāśca khanyante nityameva tāḥ || 14 ||
[Analyze grammar]

kvacicchilātibhāreṇa śakaṭī bhaṃgameti hi |
śilātale hi śakaṭī cūrṇitā kaccarāyate || 15 ||
[Analyze grammar]

akasmādāpadādyāsu rakṣatyeva prabhurhariḥ |
vicāryetthaṃ karmacārān dāmaśilāda uttamam || 16 ||
[Analyze grammar]

hare nārāyaṇa svāmin vallabha śrīpate hare |
ityevaṃ bhajanaṃ saṃkīrtanaṃ ca raṭanaṃ hareḥ || 17 ||
[Analyze grammar]

upādideśa satataṃ rakṣaṇaṃ yena mokṣaṇam |
svayaṃ karoti bhajanaṃ bhṛtyān prakārayatyapi || 18 ||
[Analyze grammar]

śilāsu kṛṣṇanāmāni guṇavanti nyayojayat |
kṛṣṇaśilā rāmaśilā nārāyaṇaśilā tathā || 19 ||
[Analyze grammar]

lakṣmīśilā ramopalā rādhopalā haropalā |
devopalā mandirā'śmā mūrtyupalā satīśilā || 20 ||
[Analyze grammar]

viṣṇuśilā brahmaśilā parameśaśileti ca |
devīśilā sūryaśilā tīrthaśilā gurūpalā || 21 ||
[Analyze grammar]

mokṣaśilā cātmaśilā muktiśileti vai tathā |
avatāraśilā tadvad golokaprastarastathā || 22 ||
[Analyze grammar]

vaikuṇṭhaśilā cakrāśmā śālagrāmaśilā tathā |
bhagavatprastaraścāpi janārdanaśileti ca || 23 ||
[Analyze grammar]

yogaśilā jñānaśilā dhyānaśileti nāmabhiḥ |
śilāvargāḥ kṛtāstena nārāyaṇaprasattaye || 24 ||
[Analyze grammar]

nārāyaṇaṃ raṭiṣyāmi śilāyogena mānavāḥ |
śubhanāma grahīṣyanti pāpanāśakamuttamam || 25 ||
[Analyze grammar]

ityabhipretya nāmāni hareḥ suyojitāni vai |
tena dāmaśilādena śilāsu mokṣadāni hi || 26 ||
[Analyze grammar]

mānavā api gṛhṇanti śilāvyājena śārṅgiṇaḥ |
nāmāni bhṛtyavargāśca śreṣṭhinaḥ pāvanāni vai || 27 ||
[Analyze grammar]

evaṃ bhaktena sadbhaktiḥ kāritā kīrtanātmikā |
pāvitāśca narā nāryaḥ prākṛtā api nāmabhiḥ || 28 ||
[Analyze grammar]

puṇyaṃ mahattamaṃ tasya jātaṃ prasannatātmakam |
mamā'nugraharūpaṃ vai vardhate'pi nirantaram || 29 ||
[Analyze grammar]

bhaktabhaktiṃ samākarṇya tadgṛhaṃ mānavā rame |
santo bhaktāḥ samāyānti dhārmikā yātribhikṣukāḥ || 30 ||
[Analyze grammar]

militvā te prakurvanti bhajanaṃ mama kīrtanam |
śilājanyāṃ mama mūrtiṃ sampratiṣṭhāpya vai gṛhe || 31 ||
[Analyze grammar]

pūjayanti sadā bhāvairmahotsavaiḥ suvastubhiḥ |
gāyanaṃ nartanaṃ gītiṃ kurvanti rāsamagrataḥ || 32 ||
[Analyze grammar]

dhūpadīpādikaṃ cāpi naivedyaṃ ca jalaṃ ca me |
samarpya matprasādaṃ te gṛhṇanti ca viyanti ca || 33 ||
[Analyze grammar]

evaṃ satsaṃgasaṃgho vai dāmaśilādamandire |
puṣṭiṃ prāptastadā lakṣmi prasanno'haṃ viśeṣataḥ || 34 ||
[Analyze grammar]

abhavaṃ ca pratimāyāṃ vartamāno nirantaram |
kṛtāṃ sevāṃ ca gṛhṇāmi rakṣāṃ karomi sarvathā || 35 ||
[Analyze grammar]

athaikadā gṛhe bhaktaścāsīd bhṛtyāstu vai khanau |
krośadūre'bhavan sarve śilāniṣkāsane ratāḥ || 36 ||
[Analyze grammar]

dīrghā mahopalā taiśca niṣkāsitā bahiḥ kṛtā |
āropitā śakaṭyāṃ ca bhagnā sā śakaṭī drutam || 37 ||
[Analyze grammar]

śakaṭīpārśvagā bhṛtyāḥ karmacārāstu ye'bhavan |
teṣu dvitrāḥ śakaṭyāṃ vai kaccaritāḥ śilātale || 38 ||
[Analyze grammar]

hāhā śokastadā tatra vyajāyata janeṣu vai |
jalaṃ kaccaritāḥ pātuṃ prārthayāmāsureva te || 39 ||
[Analyze grammar]

dadurvāri tato mūrchāṃ prāpuste maraṇonmukhāḥ |
athā'nye sasmarurnārāyaṇaṃ māṃ rakṣakaṃ prabhum || 40 ||
[Analyze grammar]

prayatna sahasā cakrarbhārākrāntāvanāya te |
śakaṭīṃ ca śilāṃ cāpyuttolya sambhūya mānavaiḥ || 41 ||
[Analyze grammar]

niṣkāsitāḥ kaccaritā dvitrāste karmacāriṇaḥ |
abhānā gatabhānāste mṛtyūnmukhāḥ suduḥkhitāḥ || 42 ||
[Analyze grammar]

vartante tāvadevā'pi karmacārairniveditaḥ |
bhakto dāmaśilādo vai gṛhe gatvā tu satvaram || 3 ||
[Analyze grammar]

āyayau sa khaniṃ yāvat smṛtvā nārāyaṇaṃ hi mām |
tāvadahaṃ sādhuveṣo'ṭavītaścāyayau khanim || 44 ||
[Analyze grammar]

bhojanārthaṃ bhikṣukaḥ san jalārthaṃ bhikṣayan jalam |
vilokya tān kaccaritānāścaryaparamo'bhavam || 45 ||
[Analyze grammar]

stabdho'bhavaṃ kṣaṇaṃ te tu prārthayāmāsuracyutam |
hare kṛṣṇa dīnabandho samujjīvaya dīnanṝn || 46 ||
[Analyze grammar]

manuṣyahatyā bhaktasya yathā na syāt prarakṣaya |
raṃkarakṣāvidhātā tvaṃ bhaktecchāpūrako bhavān || 47 ||
[Analyze grammar]

sarvaduḥkhaprahātā tvaṃ prarakṣaya nijāñjanān |
nā'trauṣadhaṃ bhavecchaktamasthikaccaracūrṇite || 48 ||
[Analyze grammar]

dehe raktātirikte'tra vinā tvāṃ jīvanaṃ nahi |
camatkāraṃ vinā siddhiṃ vinā naiṣāṃ hi jīvanam || 49 ||
[Analyze grammar]

mṛtaprāyā mṛgāśceme nānyastvāṃ yoginaṃ vinā |
navīkartuṃ samīkartuṃ sandhiṃ kartuṃ kṣamo'paraḥ || 50 ||
[Analyze grammar]

ityevaṃ vadamānānāṃ śṛṇvan sādhurjalaṃ kare |
samādāya dadau tebhyo mukhe tvācamanīyakam || 51 ||
[Analyze grammar]

rakṣāṃ nidhāya kukṣisthaṃ bhasma dhṛtvā karadvaye |
mardayāmāsa bhagnānāṃ deheṣvabhita ādarāt || 52 ||
[Analyze grammar]

tāvatte svasthatāṃ prāptāḥ sandhitā nīrujīkṛtāḥ |
raktapūrṇā abhavaṃśca yathāpūrvaṃ tathaiva te || 53 ||
[Analyze grammar]

utthitāḥ svapnato yadvat praṇemuḥ sādhuyoginam |
jīvanaṃ prāpya viśrāntiṃ lebhuḥ kṣaṇaṃ sataḥ puraḥ || 54 ||
[Analyze grammar]

sādhurbhikṣāṃ jagṛhe ca jalānnaṃ bubhuje tataḥ |
te'pi sarve prasādaṃ ca samyag bubhujire mama || 55 ||
[Analyze grammar]

atha śāntyā niṣeduste sevamānāḥ padāmbuje |
papracchurmāṃ pāpanāśakaraṃ sādhanamuttamam || 56 ||
[Analyze grammar]

nārāyaṇasya vijñānaṃ mūrtirūpaṃ tathottamam |
ahaṃ vai kathayāmāsa sarvaṃ tebhyo yathātatham || 57 ||
[Analyze grammar]

satāṃ sevā harerbhaktistīrthānāṃ sevanaṃ tathā |
pāpanāśakarāṇyeva bhavanti bhagavatkṛpā || 58 ||
[Analyze grammar]

satāṃ samāgamenaiva vijñānaṃ śrīharerbhavet |
sacchāstrāṇāṃ śīlanena kathāyāḥ śravaṇena ca || 59 ||
[Analyze grammar]

pūrvasaṃskārabalato vijñānaṃ jāyate hareḥ |
yogābhyāsena sahasā kalmaṣāṇāṃ vināśane || 60 ||
[Analyze grammar]

yogigatyā brahmagatyā kṛṣṇamūrtiḥ prakāśate |
piṇḍe'sti ghaṭanā ramyā yādṛśī tādṛśī punaḥ || 61 ||
[Analyze grammar]

vairāje vartate cāpi sūkṣmā sthūletyabhedataḥ |
dehe tu mānave nāḍyo brahmāṇḍe nadikāstu tāḥ || 62 ||
[Analyze grammar]

dehe tu kukṣayaḥ santi brahmāṇḍe cā'bdhayastu te |
pādamūlaṃ tu pātālaṃ mūrdhā satyaṃ kaṭirhi bhūḥ || 63 ||
[Analyze grammar]

dehasthendriyanāḍīnāṃ vairājendriyanāḍikāḥ |
kāraṇāni tataścaikyabhāvā bhavanti tā imāḥ || 64 ||
[Analyze grammar]

yogābhyāsaratā jihvāprāntaṃ yānti samādhinā |
tadā vairājajihvāyā antaṃ paśyanti yoginaḥ || 65 ||
[Analyze grammar]

evaṃ sarvendriyāṇāṃ tu prāntaṃ yānti samādhinā |
tadā vairājendriyāṇāmantaṃ paśyanti yoginaḥ || 66 ||
[Analyze grammar]

suṣumṇā vartate madhye dehe'tra nābhimūrdhvagā |
vāme ceḍā piṃgalā tu dakṣe sthitā sadā'sti vai || 67 ||
[Analyze grammar]

suṣumṇāntaṃ tu mūrdhānaṃ gatvā vairājamīkṣate |
sā tu dīrghā brahmarandhrād vairājaṃ yogamṛcchati || 68 ||
[Analyze grammar]

tejaḥkiraṇarūpā vai vairājātpuruṣāvadhim |
mahāpuruṣarandhrāt sā tejaḥkiraṇasaṃjñitā || 69 ||
[Analyze grammar]

akṣareṇa ca tādātmyaṃ gatā tato harau hi sā |
pramātādātmyamāpannā vidyate kiraṇātmikā |
ataḥ suṣumṇāmārgeṇa yogī yāti paraṃ padam || 70 ||
[Analyze grammar]

hareḥ kiraṇaṃ niryan syāt sarvāvatāramantagam |
īśvareṣu ca jīveṣu vartate vyāpakaṃ hi tat |
tadbrahma tacca vijñānaṃ sattvaṃ prakāśa eva tat || 71 ||
[Analyze grammar]

tasya bhāsā sarvamidaṃ vibhāti jñānadīptimat |
snehātiśayataścaivaṃvidaḥ prabhā vivardhate || 72 ||
[Analyze grammar]

jāgrati vā svāpake vā suṣuptau vā yadā yadā |
harau syāllīnatā yasya snehena tatra taṃ vrajet || 73 ||
[Analyze grammar]

saṃkalpena hareścāpi śaktyā cāpi harestathā |
jñānaśaktyā kriyāśaktyā cecchāśaktyā harestathā || 74 ||
[Analyze grammar]

jīveśāḥ sampravartante jānantaḥ kriyayā'nvitāḥ |
karmavaśā sarvajīvāḥ svatantrā nahi santi vai || 75 ||
[Analyze grammar]

harerjñānakriyecchābhiḥ kriyecchājñāninaḥ khalu |
phalapradātā bhagavān karmaṇāmasti sarvathā || 76 ||
[Analyze grammar]

harestāḥ śaktayo nṝṇāṃ svasvakarmānusārataḥ |
jñānādīn prerayantyeva tena sṛṣṭiḥ pravartate || 77 ||
[Analyze grammar]

sṛṣṭerjīvā harau dhyānābhyāsād divyā bhavanti vai |
divyadṛṣṭaya evāpi tadā brahmasudarśanam || 78 ||
[Analyze grammar]

māyāguṇādiśūnyaṃ tannirguṇaṃ brahma taijasam |
nijairdivyaguṇairyuktaṃ saguṇaṃ brahma śāśvatam || 79 ||
[Analyze grammar]

pareśaṃ paramātmānaṃ parabrahma sanātanam |
prāpnuvanti mahātmānaḥ satāṃ satsaṃgasatphalāḥ || 80 ||
[Analyze grammar]

narākāraṃ divyamūrtiṃ śrīpatiṃ taṃ satāṃ patim |
divyamūrtiṃ parātmānaṃ yānti tadyoginastvime || 81 ||
[Analyze grammar]

divyatāṃ yānti bahavastatsamā brahmarūpiṇaḥ |
yathā brahmapriyā divyā yathā muktā hyasaṃkhyakāḥ || 82 ||
[Analyze grammar]

yathā lakṣmīryathā rādhā yathā satī sarasvatī |
tathā divyā bhavantyeva narā nāryaḥ parātmagāḥ || 83 ||
[Analyze grammar]

tasmānnārāyaṇaḥ kṛṣṇo bhajanīyo hi rakṣakaḥ |
mokṣadaḥ svargadaścāpi suṣumṇāmārgalabdhimān || 84 ||
[Analyze grammar]

khanau nārāyaṇo nityaṃ smaraṇīyo janārdanaḥ |
satāṃ mūrtau hariścāste sevanīyaḥ satāṃ gatiḥ || 85 ||
[Analyze grammar]

ityuktvā nirbhayān kṛtvā dadau mantraṃ tadā tvaham |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 86 ||
[Analyze grammar]

atha te māṃ guruṃ matvā lakṣmi nijālayaṃ prati |
ninyuḥ sādhusvarūpaṃ māṃ camatkārijanaṃ gurum || 87 ||
[Analyze grammar]

bhojayāmāsuratyarthaṃ pāyayāmāsuriṣṭakam |
pāyasaṃ śarkarāyuktaṃ sevayāmāsurādarāt || 88 ||
[Analyze grammar]

pūjayāmāsurevā'pi kṣamāṃ yayācire tataḥ |
pādāmṛtajalaṃ me te papurmayā'pi vai tadā || 89 ||
[Analyze grammar]

āśīrvādairyojitāśca kṛpayā bhaktigocarāḥ |
bhuktirmuktirbhavatāṃ vai yatheṣṭā jāyatāṃ sadā || 90 ||
[Analyze grammar]

athā'hamabhavaṃ lakṣmi jigamiṣustadā tu te |
kṛṣṇapratyakṣalābhārthaṃ kṛṣṇadarśanalālasaḥ || 91 ||
[Analyze grammar]

yayācire mayā tathā'stviti tatra niyojitāḥ |
apaśyan māṃ śaṃkhacakragadābjadhāriṇaṃ harim || 92 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāptāḥ pratyakṣayogino yathā |
divyā divyasvarūpāste vyajāyanta tadā drutam || 93 ||
[Analyze grammar]

nanṛtuśca jaguścāpi mumuduścātiharṣulāḥ |
pupūjurmāṃ parabrahma rakṣakaṃ prāṇarakṣakam || 94 ||
[Analyze grammar]

athā'haṃ tatra mūrtau me tiro'bhavaṃ hi paśyatām |
teṣāṃ tadā samārabhya te'pi mūrtiniṣeviṇaḥ || 95 ||
[Analyze grammar]

sarvathā''tmanivedāścā'bhavan bhaktāḥ sahasraśaḥ |
atha kāle samāyāte bhaktaṃ dāmaśilādakam || 96 ||
[Analyze grammar]

tasya bhṛtyān bahūn bhaktān tathā patnīṃ kalābhidhām |
vimānenā'nayaṃ dhāmā'kṣaraṃ me śāśvataṃ param || 97 ||
[Analyze grammar]

evaṃ lakṣmi mayā rakṣā kṛtā bhaktiśca kāritā |
jñānaṃ dattaṃ ca sāmarthyaṃ muktiścāpi kṛtā śubhā || 98 ||
[Analyze grammar]

evaṃ madīyabhaktānāṃ prānte mokṣaṃ karomyaham |
dadāmi divyatāṃ cāpi bhaktyā sādhyo yato'smyaham || 99 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāt stavanādapi |
bhuktirmuktirbhavatyeva tatheṣṭā śubhadā gatiḥ |
vallabhaḥ śrīguruḥ svāmī prabhuḥ sarvagatistvaham || 100 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śilāhārasya dāmaśilādanāmakabhaktasya bhṛtyānāṃ rakṣaṇaṃ dāmaśilādādeścānte mokṣaṇaṃ ca bhagavatā kṛtamityādinirūpaṇanāmā pañcadaśādhika |
dviśatatamo'dhyāyaḥ || 215 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 215

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: