Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 214 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ rathakārasya śobhanam |
vṛttāntaṃ mama bhaktyāḍhyaṃ sutāragrāmavāsinaḥ || 1 ||
[Analyze grammar]

raṅgamayīsarittīre rathakāro'tipāvanaḥ |
sutārapuryāmabhavanmama bhaktaḥ kuṭumbavān || 2 ||
[Analyze grammar]

kāṣṭhayānāni sarvāṇi gantrīśca śakaṭāni ca |
anaścakrāṇi sarvāṇi kāṣṭhāsanāni maṃcakān || 3 ||
[Analyze grammar]

bṛsīḥ khadvāśca paryaṃkān kapaṭān prakaroti saḥ |
kāṣṭhapātrāṇi ramyāṇi kāṣṭhaputtalaputtalīḥ || 4 ||
[Analyze grammar]

kāruvaryaḥ karotyeva naukā gajāśvagovṛṣān |
vividhānyupakaraṇānyapi svakalayā tathā || 5 ||
[Analyze grammar]

karoti peṭikāścāpi peṭakān sucatuṣkikāḥ |
tatra sarvatra kāryeṣu harernāma likhatyapi || 6 ||
[Analyze grammar]

svanāma haridāseti likhitvā ca tataḥ param |
hariśceti hi sarveṣu vastuṣvayaṃ likhatyapi || 7 ||
[Analyze grammar]

gṛhe ca kāṣṭhaśālāyāṃ lilekha śrīhare prabho |
gṛhajālāntare kāṣṭhapratimāṃ paramātmanaḥ || 8 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyā'sthāpayaddhi saḥ |
prātaḥ samūjayatyenāṃ pratimāṃ mama śobhanām || 9 ||
[Analyze grammar]

śriyā sākaṃ puṣpapatracandanā'kṣatakuṃkumaiḥ |
bhūṣāvastradravadhūpadīpanaivedyavāribhiḥ || 10 ||
[Analyze grammar]

evaṃ sampūjya nityaṃ vai prasādaṃ grasate tataḥ |
anyebhyaḥ sampradāyā'pi tataḥ kārye pravartate || 11 ||
[Analyze grammar]

udyame smarati māṃ lakṣmīnārāyaṇaṃ prabhum |
harikṛṣṇaṃ bālakṛṣṇaṃ haridāsaḥ subhaktarāṭ || 12 ||
[Analyze grammar]

athaikadā vicāro'syā'bhavad devādigocaraḥ |
anyodyogaṃ vihāyaiva pratimodyogamāvahe || 13 ||
[Analyze grammar]

yāsāṃ nirmāṇakārye vai dhyānaṃ devātmakaṃ bhavet |
smaraṇaṃ cāpi devānāṃ rūparaṅgādikarmasu || 14 ||
[Analyze grammar]

satataṃ syāt kīrtanaṃ cārpaṇaṃ mūrtimayaṃ bhavet |
evaṃ vicārya ca haridāso haryarthamutsukaḥ || 15 ||
[Analyze grammar]

harimūrtimayodyogaṃ samārabhata bhāvataḥ |
puruṣottamamūrtiṃ sa vyaracayat suśobhanām || 16 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇamūrtiṃ samāṇikīm |
rādhākṛṣṇayugalaṃ ca lakṣmīnārāyaṇobhayam || 17 ||
[Analyze grammar]

vāsudevaṃ śriyā sākaṃ viṣṇuṃ ca kamalāyutam |
naraṃ nārāyaṇaṃ cāpi śeṣaśāyinarāyaṇam || 18 ||
[Analyze grammar]

śrīpatiṃ śrīgaruḍasthaṃ gajasthaṃ māṇikīsthitam |
vimānasthaṃ rathasthaṃ cā'racayad divyaśobhanam || 19 ||
[Analyze grammar]

duḥkhahāśrīsahitaṃ ca gobhiśca sahitaṃ prabhum |
matsyaṃ kūrmaṃ ca vārāhaṃ kapilaṃ ca hariṃ tathā || 20 ||
[Analyze grammar]

vāsudevaṃ rājarājaṃ pṛthuṃ dattaṃ nṛsiṃhakam |
haṃsamṛṣabhaṃ paraśudharaṃ yajñaṃ ca vāmanam || 21 ||
[Analyze grammar]

rāmaṃ kumāraṃ vyāsaṃ ca hayagrīvaṃ ca nāradam |
bālakṛṣṇaṃ ca buddhaṃ ca kalkiṃ nārāyaṇīpatim || 2 ||
[Analyze grammar]

haraṃ satīṃ ca brahmāṇaṃ sāvitrīṃ ca sarasvatīm |
prajñāṃ pārāvatīṃ durgāṃ gaṃgāṃ ca kālikāṃ tathā || 23 ||
[Analyze grammar]

sūryaṃ vahniṃ candramasaṃ gaṇeśaṃ kālabhairavam |
nandaṃ sunandaṃ liṅgaṃ cā'racayat pratimāḥ śubhāḥ || 24 ||
[Analyze grammar]

kāṣṭhānāṃ savanānāṃ vai sasarjānāṃ sāgaśākhinām |
vaṭānāṃ śiṃśapānāṃ ca karoti pratimāḥ śubhāḥ || 25 ||
[Analyze grammar]

svalpā madhyāścottamāśca vividhāḥ sa karoti vai |
raṃgaśṛṃgārayuktāśca saṃskṛtāścihnitatvacaḥ || 26 ||
[Analyze grammar]

bhajan raṭan hariṃ nāma nirmāti pratimāḥ sadā |
yāsāṃ rūpāṇi hṛdaye bhāsante na tadā tu saḥ || 27 ||
[Analyze grammar]

raho niṣadya māṃ smṛtvā rūpaṃ dhārayate mama |
hṛdaye sve caikatāno manmūrtau sa prajāyate || 28 ||
[Analyze grammar]

samastendriyavṛttīnāṃ layo bhavati vai mayi |
yathā tathā sa yatate yogivad dhyāyati sthiraḥ || 29 ||
[Analyze grammar]

dinārdhaṃ vā dinaṃ yāti samādhāviva tasya vai |
tathāpi premamagno'sau na niryāti samādhitaḥ || 30 ||
[Analyze grammar]

mūrtiścintāmaṇikalpā vartate mādhavasya yat |
tasyāḥ sakāśāt saṃkalpāḥ pūrṇā bhavanti dhāritāḥ || 31 ||
[Analyze grammar]

itiniścayayuktasya haridāsasya sarvathā |
yāvannodeti rūpaṃ vai kartavyapratimātmakam || 32 ||
[Analyze grammar]

tāvat samādhau manmūrtau sthirastiṣṭhati tanmayaḥ |
icchan draṣṭuṃ nūtnarūpaṃ racanārhaṃ suśobhanam || 33 ||
[Analyze grammar]

atha me kṛpayā mūrteḥ rūpaṃ yadā'bhijāyate |
kartavyapratimārūpaṃ dṛṣṭvā dhṛtvā punaḥ punaḥ || 34 ||
[Analyze grammar]

abhyasya ca tato bhakto bahiryāti na cānyathā |
yādṛg dṛṣṭaṃ svarūpaṃ vai sādhyamūrtestathāvidham || 35 ||
[Analyze grammar]

kāṣṭhācchilpakalābhiśca niṣkāsayati śobhanam |
saumyaṃ suhāsyavadanaṃ sarvayogyasuśastrakam || 36 ||
[Analyze grammar]

yogyaśṛṃgārabhūṣāḍhyaṃ tathotkaroti kāṣṭhajam |
dāravaṃ sundaraṃ rūpaṃ yādṛśaṃ hṛdi vīkṣitam || 37 ||
[Analyze grammar]

tādṛśaṃ saṃvidhāyaiva vikrīṇāti suraṃgitam |
evaṃ samastadevānāṃ hanumadyatiyoginām || 38 ||
[Analyze grammar]

sādhvīnāṃ devatānāṃ ca kṛtvā karoti vikrayam |
dhyāyati devatāḥ sarvā viśeṣatastu vallabham || 39 ||
[Analyze grammar]

lakṣmīṃ nārāyaṇaṃ śrīśaṃ dhyāyati puruṣottamam |
tato'haṃ matpratimātastadiṣṭaṃ pūrayāmyapi || 40 ||
[Analyze grammar]

khyātistasyā'bhavalloke haridāso harestanuḥ |
rājānaścāpi tasmādvai kārayantīṣṭadevatāḥ || 41 ||
[Analyze grammar]

haridāso'pi kṛtvaiva dadātyeva śubhottamāḥ |
haridāsena niyamaḥ kṛto nārāyaṇaṃ vinā || 42 ||
[Analyze grammar]

nārāyaṇāṃśaṃ ca vinā mānavī pratimā mayā |
na vai kāryā kvacid bhaktivirodhinī tu māyikī || 43 ||
[Analyze grammar]

nimnacintanadā naiva kāryā mānuṣaputtalī |
abhaktānāṃ naiva kāryā tathā mānuṣaputtalī || 44 ||
[Analyze grammar]

bhaktānāṃ tu śubhā kāryā tadiṣṭadevatāyutā |
evamātmaniveditvaṃ rarakṣa nityadā hi saḥ || 45 ||
[Analyze grammar]

prasanno'haṃ tato lakṣmi parīkṣārthamupāyayau |
cakravatīśvaro bhūtvā tīrthavyājena mārgagaḥ || 46 ||
[Analyze grammar]

hastyaśvarathavān pāresahasrasainikānvitaḥ |
rājñīdāsīdāsavargasahasraparisevitaḥ || 47 ||
[Analyze grammar]

ratnahīrakahārādyairbhūṣitaśchatraśobhitaḥ |
mahāśvetagajapṛṣṭhe svarṇāmbālikayā'nvite || 48 ||
[Analyze grammar]

niṣaṇṇaścāmarairyu'kto jayaśabdābhipūjitaḥ |
astraśastradharaiścāpi bhaṭaiḥ samparivāritaḥ || 49 ||
[Analyze grammar]

gurvamātyapradhānādyairvanditaḥ sevitastathā |
lakṣmi tvaṃ ca mama patnī sāmrājñī śobhanottamā || 50 ||
[Analyze grammar]

sahasraśobhanādāsīyuvatīgaṇamaṇḍitā |
mayā preritabhṛtyābhirakṣitā bhṛtyapūjitā || 51 ||
[Analyze grammar]

mahāsauvarṇaratnāḍhyanarayānasthitā tathā |
upāyayitha sākaṃ vai mayā pūrvaprapreṣitā || 52 ||
[Analyze grammar]

evaṃvidho'haṃ samrāṭ vai raṅgamayīnadītaṭe |
tīrthayātrāmiṣeṇā'gre vṛkṣaṣaṇḍe viniryayau || 53 ||
[Analyze grammar]

tīrthataṭaṃ mahāśālagrāmatīrthā'bhidhaṃ varam |
samāśritya sthiratārthamavātaraṃ gajānmama || 54 ||
[Analyze grammar]

sasainyo'haṃ nyavasaṃśca snānapūjādimānasaḥ |
athā''yayuḥ sutārākhyanagarasthāḥ prajājanāḥ || 55 ||
[Analyze grammar]

guravaścāpi viprāśca bhikṣukāḥ sakutūhalāḥ |
lipsayā dakṣiṇādeśca vikṣaṇecchānvitā api || 56 ||
[Analyze grammar]

āyayau nagaraṃ sarve draṣṭuṃ rājānamityapi |
tathāpi bhaktarājo'sau nā''yāti māyikaṃ vidan || 57 ||
[Analyze grammar]

athā'haṃ tīrthavidhinā kṛtvā tīrthaṃ tataḥ param |
datvā dānānyanekāni śuśrāva pratimāḥ śubhāḥ || 58 ||
[Analyze grammar]

dadarśa pratimāścāpi tīrthataṭe sthirīkṛtāḥ |
papraccha mānavāṃstatrāgatān śilpivaraṃ prati || 59 ||
[Analyze grammar]

te prāhuratra nagare vartate śilpirāṇnanu |
ākārito mayā dūtairharidāso'pi nāyayau || 60 ||
[Analyze grammar]

vinā bhāgavataṃ santaṃ vinā nārāyaṇaṃ harim |
vinā bhaktaṃ hareranyasyā'ntikaṃ naimi so'vadat || 61 ||
[Analyze grammar]

tato'hamuktavānnāma madīyaṃ kṛṣṇadāsavat |
śrīkṛṣṇadāsavaryā'haṃ kṛṣṇabhakto bhavāmi ha || 62 ||
[Analyze grammar]

āyāhi śilpivarya tvaṃ pratimārthaṃ madicchayā |
dūtairgatvā tathaivoktaḥ so'pi śrutvā hyupāyayau || 63 ||
[Analyze grammar]

puṣpahārān gṛhītvaiva nyadhārayannṛporasi |
rājānaṃ kṛṣṇabhaktaṃ vai jñātvā neme'tibhāvataḥ || 64 ||
[Analyze grammar]

rājā'pi tasya sammānaṃ pracakāra suvijñavat |
śilpī lakṣmi mayā rājñā pṛṣṭo mūrtividhāpane || 65 ||
[Analyze grammar]

krīṇanārthaṃ ca mūrtīnāṃ mūlye'pi pṛṣṭa eva saḥ |
so'pi kṛṣṇasya mūrtiṃ vai dadau me rādhayā yutām || 66 ||
[Analyze grammar]

sahasrarūpyamudrābhistathā lakṣmīṃ narāyaṇam |
labdhvā'haṃ mudrikā datvā svarṇaśataṃ tathottaram || 67 ||
[Analyze grammar]

pāritoṣikamevāpi datvā'kathayaṃ matkṛte |
mamaikāṃ mama rājñyāśca mūrtimekāṃ vidhāpaya || 68 ||
[Analyze grammar]

dāsye yatheṣṭaṃ kanakaṃ ratnāni hīrakāṃstathā |
sa prāha rājan bhakto'smi nārāyaṇaparāyaṇaḥ || 69 ||
[Analyze grammar]

nārāyaṇavibhūtīnāṃ nārāyaṇasya vai tathā |
devānāṃ devatānāṃ ca karomi pratimāḥ sadā || 70 ||
[Analyze grammar]

mānavīṃ na karomyeva māyikīṃ na karomi ca |
yasyāḥ saṃklṛptane vṛttirnārāyaṇaṃ na cintayet || 71 ||
[Analyze grammar]

māyāṃ ca māyikīṃ cāpi puttalīṃ na smare kvacit |
tava rājanmahiṣyāśca puttalyāḥ karaṇe tu me || 72 ||
[Analyze grammar]

smaraṇaṃ mānavaṃ syādvai bhaktau kṣatirbhavenmama |
tato'haṃ na kariṣye vai puttalīṃ te kṣamasva mām || 73 ||
[Analyze grammar]

yadyapi tvaṃ prabhakto'si tathāpi rājaso'si vai |
rājño ceyaṃ mahāmāyā mohinī vartate tava || 74 ||
[Analyze grammar]

tatsmṛtiṃ na kariṣye'haṃ vinā lakṣmīṃ narāyaṇam |
yadi lakṣmyā samaṃ rājñī tvaṃ sākaṃ mādhavena tu || 75 ||
[Analyze grammar]

bhaktāvivobhau tiṣṭhantau sevāyāṃ staśca rocate |
te yadi tarhi kurve'haṃ mūrtiṃ śrīpatinā saha || 76 ||
[Analyze grammar]

kevalāṃ naiva kurve'haṃ necchāmi pāritoṣikam |
namaste ca kṣamasvā'pi rājā mānyaḥ prajājanaiḥ || 77 ||
[Analyze grammar]

ityuktvā bhaktarāṭ lakṣmi haridāso gṛhaṃ yayau |
rājā'haṃ mama bhaktaṃ samparīkṣyaivaṃ tu pṛṣṭhagaḥ || 78 ||
[Analyze grammar]

padbhyāṃ tasya gṛhaṃ prāpto lokāścāścaryamāpnuvan |
dadau sa bhaktarāṇmahyaṃ kāṣṭhāsanaṃ vivekataḥ || 79 ||
[Analyze grammar]

annaṃ jalaṃ śrīharaye'rpitaṃ dadāvadarśayat |
pratimā me samastāśca dhyānārthaṃ sa upāviśat || 80 ||
[Analyze grammar]

avigaṇayya me bhītiṃ dhairyaṃ dhṛtvā hareḥ śubham |
samādhau hṛdaye magnastadā'haṃ hṛdaye'bhavam || 81 ||
[Analyze grammar]

rājarūpastathā lakṣmī rājñīrūpā yathāyatham |
lakṣmīṃ nārāyaṇaṃ māṃ ca jñātvā śīghraṃ samutthitaḥ || 82 ||
[Analyze grammar]

svāgataṃ daṇḍavaccāpi cakre pradakṣiṇaṃ tu mām |
kīrtanaṃ sahasā cakre nanarta modavihvalaḥ || 83 ||
[Analyze grammar]

athā'nye tu janāstatra darśakā ye'bhavaṃstadā |
sarve dṛṣṭvā mahāścaryaṃ śrutvā bhaktoditaṃ tathā || 84 ||
[Analyze grammar]

nārāyaṇo hi samrāṇme bhūtvā gṛhamupāgataḥ |
lakṣmīrbhūtvā mahārājñī cāyayau bhāgyavānaham || 85 ||
[Analyze grammar]

aho bhāgyamaho bhāgyaṃ sutāragrāmavāsinām |
aho bhāgyaṃ mama patnyāḥ śrīmānavyāḥ śubhottamam || 86 ||
[Analyze grammar]

kuṭumbasya ca me bhāgyaṃ bhṛtyānāṃ bhṛtyayoṣitām |
bhāgyaṃ śreṣṭhatamaṃ tvadya yadgṛhe vallabhohariḥ || 87 ||
[Analyze grammar]

yadgṛhe śrīḥ samāyātā rājñīrūpā hareḥ priyā |
śrīmānavyāḥ śreyase ca haridāsasya muktaye || 88 ||
[Analyze grammar]

aho pratimānirmātuḥ phalaṃ sākṣāddharirgṛhe |
ātmaniveditālābhaścāho sākṣātprabhurgṛhe || 89 ||
[Analyze grammar]

kalā me sukalā jātā jīvanaṃ me sujīvanam |
prāptaḥ sākṣānmayā kṛṣṇanārāyaṇaḥ śriyā yutaḥ || 90 ||
[Analyze grammar]

śrutvaivaṃ janatāścāpi pupūjuḥ śrīpatiṃ nṛpam |
daṇḍavat tāḥ pracakruśca bhaktaḥ papāta pādayoḥ || 91 ||
[Analyze grammar]

tāvallakṣmi mayā naijaṃ rūpaṃ caturbhujaṃ param |
prakāśitaṃ tvayā lakṣmyā sākaṃ divyamanoharam || 92 ||
[Analyze grammar]

nadītaṭe tu yat sainyaṃ sarvaṃ tatra kṣaṇāntare |
tattirobhāvitaṃ tatra mahāścaryaṃ tato'bhavat || 93 ||
[Analyze grammar]

gṛhe'haṃ bhagavān sākṣād datvā me darśanaṃ tataḥ |
labdhvā pūjāṃ varadānaṃ mokṣārthaṃ sampradāya ca || 94 ||
[Analyze grammar]

prasannatāṃ samarpyaiva tatastūrṇaṃ tvayā saha |
kṣaṇaṃ sthitvā jagādā'haṃ bhaktāya cātmavedine || 95 ||
[Analyze grammar]

yo māmevaṃ hi bhajate tatkṛte sarvathā tvaham |
kalpalatāsamaścā'smi pūrayāmi manorathān || 96 ||
[Analyze grammar]

śilpino ye mama mūrtiṃ mama dhyānaparāyaṇāḥ |
lobhasvārthavihīnāśca kariṣyanti śubhāśayāḥ || 97 ||
[Analyze grammar]

teṣāṃ mokṣaṃ kariṣyāmi yathā te bhaktarāḍiha |
ityuktvā svasvarūpaṃ ca kṛṣṇe lakṣmyāṃ gṛhāntare || 98 ||
[Analyze grammar]

pūjanārthaṃ sthāpite ca sthāpitāyāṃ tirobhavam |
atha bhakto'pi nityaṃ māṃ dhyāyati smarate tathā || 99 ||
[Analyze grammar]

kāle prāpte vimānena tadgṛhaṃ samupasthitaḥ |
śrīmānavīṃ striyaṃ tasya haridāsaṃ ca taṃ tathā || 100 ||
[Analyze grammar]

ārohayitvā divyau tau kṛtvā'nayaṃ mamā'kṣaram |
anyān kālena tadvaccā'nayaṃ dhāmā'kṣaraṃ mama || 101 ||
[Analyze grammar]

evaṃ lakṣmi mayā bhakto rathakāro hi tāritāḥ |
paṭhanācchravaṇādasya bhuktirmuktirbhaved dhruvā || 102 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne haridāsākhyasya rathakārasya bhaktyā sakuṭumbasya bhagavatā mokṣaḥ kṛta ityādinirūpaṇanāmā caturdaśādhikadviśatatamo'dhyāyaḥ || 214 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 214

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: