Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 216 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ śilpakalāvidaḥ kathām |
nāmnā sañjayadevasya mama bhaktasya śobhanām || 1 ||
[Analyze grammar]

kutarkapuravāso'bhūd bhakto nārāyaṇe mayi |
kuṭumbasahito nityaṃ bhajate māṃ śriyaḥ patim || 2 ||
[Analyze grammar]

bahudhā śilpinaṃ vetti kāṣṭhapāṣāṇadhātujam |
vṛkṣavallīstabakādi devarṣimānavādi ca || 3 ||
[Analyze grammar]

paśupakṣisarpakīṭādi ca tattvādikaṃ tathā |
sarvavidhaṃ kalayā sa vijānāti yathāyatham || 4 ||
[Analyze grammar]

sarvavidhe śilpane sañjayadevo hariṃ tu mām |
likhatyevā'ntare sūkṣmaṃ sūkṣmamūrtisvarūpiṇam || 5 ||
[Analyze grammar]

yathā'nye naiva jānīyustathā vai nāntarīyakam |
śilpe cāntaraśilpaṃ ca tadantare tu māṃ śubham || 6 ||
[Analyze grammar]

vidadhāti smaran māṃ sa sabījaṃ śilpinaṃ yataḥ |
divyaṃ bhavati śrīkṛṣṇā'rpitaṃ kṛṣṇasuyogavat || 7 ||
[Analyze grammar]

evaṃ kṛṣṇārpaṇaṃ bhaktaḥ karoti manmayaṃ sadā |
sarvaṃ madātmakaṃ śilpaṃ saphalodyamaśobhitam || 8 ||
[Analyze grammar]

bhakto nijāntare bhaktiṃ manute tatkalātmikām |
yatra nārāyaṇaścā'haṃ nirmītaḥ saṃbhavāmi ha || 9 ||
[Analyze grammar]

śilpakalāsu sarvāsu māṃ ca nārāyaṇaṃ harim |
caṣṭe dhyāyati kurute namati pūjayatyapi || 10 ||
[Analyze grammar]

prātarnityaṃ samutthāya dhyātvā'rhaṇaṃ karoti me |
mūrteḥ pañcāmṛtasnānaṃ tīrthasnānaṃ tathā'rghyakam || 11 ||
[Analyze grammar]

bhūṣāśṛṃgārā'mbarāṇi samarpayanti me sadā |
dhūpaṃ dīpaṃ ca naivedyaṃ tāmbūlakaṃ jalaṃ tathā || 12 ||
[Analyze grammar]

sugandhitailasāraṃ ca mahārhāsanamañcakam |
samarpayati natvā me kṛtvā ca daṇḍavat stavam || 13 ||
[Analyze grammar]

nityamarthayati śreyaścaihikaṃ pāralaukikam |
satāṃ samāgamaṃ kṛṣṇasevāṃ śrīkṛṣṇakīrtanam || 14 ||
[Analyze grammar]

karoti sañjayo nityaṃ keśavatyā svayoṣitā |
putreṇa suradevena sākaṃ gṛhe niśāmukhe || 15 ||
[Analyze grammar]

nṛtyaṃ ca gāyanaṃ kṛṣṇacamatkārakathāśravam |
karoti śubhanaivedyaṃ prasādasya pradānakam || 16 ||
[Analyze grammar]

bhuktvā prāsādikaṃ paścādudyoge vartate sadā |
evaṃ sañjayadevo me bhaktiniṣṭho hi vartate || 17 ||
[Analyze grammar]

tasyā''jñāyāṃ śilpino'nye vartante karmacāriṇaḥ |
te'pi sañjayayogena bhajante parameśvaram || 18 ||
[Analyze grammar]

athaikadā nṛpo nāmnā khaḍgavarmā vihārarāṭ |
svasya nūtanasaudhasya nirmityai taṃ samāhvayat || 19 ||
[Analyze grammar]

sāptabhaumasya kakṣāsu koṇe koṇe sthale sthale |
yāvatprasiddhajātīnāṃ puttalīsthāpanāya tu || 20 ||
[Analyze grammar]

ājñāṃ cakāra nṛpatirdhanavyaye'pyudāratām |
pradarśayan dadānaśca toṣayan karmaśilpinaḥ || 21 ||
[Analyze grammar]

bhakto'yaṃ nṛpaterājñāṃ svīcakārātimodavān |
śubhekṣaṇekṣitiṃ yogyavidhinā saṃprapūjya saḥ || 22 ||
[Analyze grammar]

khanitvā maṃgalaṃ tatra nṛpahastena saṃvyadhāt |
prāsādaḥ saptabhaumo vai sampannaścendrasaudhavat || 23 ||
[Analyze grammar]

sthale sthale puttalāni prātiṣṭhipanmahāntyapi |
ramyāṇi ca vicitrāṇi saumyamanoharāṇi ca || 24 ||
[Analyze grammar]

nārāyaṇasya kṛṣṇasya rādhāyāśca śriyāstathā |
sarasvatyāśca lakṣmyāśca māṇikyā brahmayoṣitām || 25 ||
[Analyze grammar]

śrīhareravatārāṇāmīśvarāṇāṃ śubhānyapi |
īśvarīṇāṃ pratimāśca maharṣisurayoginām || 26 ||
[Analyze grammar]

devīnāṃ devatānāṃ ca mānavānāṃ ca pakṣiṇām |
paśūnāṃ vanyajātīnāṃ grāmīṇānāṃ ca dehinām || 27 ||
[Analyze grammar]

pāvanānāṃ maṃgalānāṃ khyātānāṃ pratimāstathā |
udbhijjānāṃ suramyāṇāṃ dṛśyāni saritāṃ tathā || 28 ||
[Analyze grammar]

parvatānāṃ grahāṇāṃ ca vidyutāṃ vyomacāriṇām |
meghānāṃ ca samudrāṇāṃ dṛśyānyapi vyadarśayat || 29 ||
[Analyze grammar]

evaṃvidhaṃ mahāsaudhaṃ racayitvā sthale sthale |
sūkṣmaṃ nārāyaṇaṃ māṃ sa samasthāpayadacyutam || 30 ||
[Analyze grammar]

prasannamānaso bhakto vāstuṃ tasya nyavedayata |
rājā viprān samāhūya vāstupūjāmakārayat || 31 ||
[Analyze grammar]

havanāni bhojanāni pūjanāni hyakārayat |
dānāni dakṣiṇāḥ pāritoṣikāṇi dadau nṛpaḥ || 32 ||
[Analyze grammar]

śilpine svarṇaśṛṃgārairalaṃkṛtaṃ gajaṃ dadau |
grāmāṇāṃ pañcakaṃ cāpi dāsān dāsīstathā dadau || 33 ||
[Analyze grammar]

śilpibhyaśca yathāyogyadhanādīni nṛpo dadau |
athā'laṅkṛtahastīndraṃ samāruhya gṛhaṃ nijam || 34 ||
[Analyze grammar]

yāvat sañjayadevastu prayāti tāvadeva tu |
mārge gajaḥ pramatto'timadāviṣṭo'bhavad drutam || 35 ||
[Analyze grammar]

apradhṛṣyaścātibalo vicittonmattasañcaraḥ |
aśāsanīyo'pyabhavanmahāvibhrama udvrataḥ || 36 ||
[Analyze grammar]

hastipakā'niyamyaścā'gamyo bhītikarastathā |
mahābṛṃhaṇakartā ca mahāvegadravānvitaḥ || 37 ||
[Analyze grammar]

dhāvamāno'niyamito dudrāvotpathasañcaraḥ |
mānavā dudruvurbhītāḥ prāṇarakṣārthameva ha || 38 ||
[Analyze grammar]

na ke'pi tatra tiṣṭhanti yatra yāti hi vāraṇaḥ |
ambālikā sakūthā ca vivṛtā patitā kṣitau || 39 ||
[Analyze grammar]

patitaḥ sañjayaścāpi hastipakaḥ papāta ca |
gajaḥ sañjayadevaṃ me bhaktaṃ nigṛhya śuṇḍayā || 40 ||
[Analyze grammar]

dūre cikṣepa sahasā bhaktaḥ papāta khātake |
khātamadhye hyaniḥsāre pātapīḍātimūrchitaḥ || 41 ||
[Analyze grammar]

sasmāra māṃ hariṃ tatra hṛdaye bhaktarakṣakam |
gajo dūraṃ gato yāvattataḥ khātaṃ tu mānavāḥ || 42 ||
[Analyze grammar]

āyayustasya vīkṣārthaṃ rakṣārthaṃ parito janāḥ |
tatpūrvaṃ tu tadā lakṣmi bhaktapārśvaṃ gato'bhavam || 43 ||
[Analyze grammar]

hastābhyāṃ saṃspṛśaṃstaṃ ca mūrchāṃ pīḍāmanāśayam |
darśanaṃ me dadau tasmai kṛṣṇanārāyaṇātmakam || 44 ||
[Analyze grammar]

haste dhṛtvā bahistaṃ cā'niṣkāsayaṃ tu gartataḥ |
svastho bhakto virogaśca bādhāpīḍāvivarjitaḥ || 45 ||
[Analyze grammar]

bhajanyāṃ ca rahan māṃ ca mohamāno hi mānavān |
jagāda bhagavānatrā''gato me rakṣaṇāya vai || 46 ||
[Analyze grammar]

tatkārābhyāṃ nīrujo'haṃ vipīḍo'tra bhavāmi ha |
evaṃ nārāyaṇaṃ sarve bhajantāṃ parameśvaram || 47 ||
[Analyze grammar]

ityuktvā'darśayat sarvānaṅgulyā māṃ puraḥsthitam |
viprarūpadharaṃ kṛṣṇaṃ tejovyāptasuvigraham || 48 ||
[Analyze grammar]

praṇemuste hariṃ māṃ ca divya mānavavigraham |
kalyāṇaṃ prārthayāñcakruścopādideśa cāpyaham || 49 ||
[Analyze grammar]

kalyāṇaṃ jāyate kṛṣṇabhaktyā satāṃ prasevayā |
sarvamityarthakartavyaṃ śrīkṛṣṇaprītihetukam || 50 ||
[Analyze grammar]

satāṃ prasannatā labhyā guṇā labhyāḥ satāṃ tathā |
devādhikāḥ sadā santo mānyā mumukṣubhiḥ śubhāḥ || 51 ||
[Analyze grammar]

viṣṇuvaccā'rcanīyāste sevanīyāśca viṣṇuvat |
satāmājñā pālanīyā vacodhāryaṃ ca mānase || 52 ||
[Analyze grammar]

vartitavyaṃ ca niśchadma satāmagre tu dāsavat |
kṛṣṇatulyān sato dṛṣṭvā namanīyaṃ tadagrataḥ || 53 ||
[Analyze grammar]

mantavyaṃ hṛdaye naije santaḥ śrīkṛṣṇamūrtayaḥ |
mahāntaste samarthāśca divyāḥ sarvātmanā śubhāḥ || 54 ||
[Analyze grammar]

pāvanāḥ śrīkṛṣṇarūpā vikriyāvarjitāḥ parāḥ |
māyāpāragatāḥ santi māyāyāmahamasmi ca || 55 ||
[Analyze grammar]

mama māyāvilopo vai satsevayā bhaviṣyati |
pāmarasya mama sarvāṇyaghānyeṣyanti saṃkṣayam || 56 ||
[Analyze grammar]

evaṃ satāṃ guṇagrāhī guṇasindhurbhavediha |
ye tu loke duṣṭajanā nindanti sādhuyoginaḥ || 57 ||
[Analyze grammar]

kathayanti mitho nindāṃ satāṃ cāguṇavarṇanām |
yatheme sādhavaḥ santi vivekavarjitāḥ khalu || 58 ||
[Analyze grammar]

loke sthātuṃ na jānanti bhoktuṃ pātuṃ ca bhāṣitum |
paridhātuṃ ca vasanaṃ dātuṃ jānanti naiva ca || 59 ||
[Analyze grammar]

kartuṃ cābhyāgatasya svāgataṃ vidanti naiva ca |
mahattvaṃ khyāpayituṃ svaṃ yatante copadeśadāḥ || 60 ||
[Analyze grammar]

kāmo lobho ratiḥ krodho vidyante'sya yathā mama |
nā'yaṃ sādhurmṛṣā sādhurevaṃ gṛhṇanti dūṣaṇam || 61 ||
[Analyze grammar]

etādṛśāścarmanetrā nirayālayabhoginaḥ |
duḥkhino'tra prajāyante mṛtvā yāmyādhikāriṇaḥ || 62 ||
[Analyze grammar]

kadāpi te na jāyante guṇino mokṣasanmukhāḥ |
āsurāste tu vijñeyāḥ satāṃ drohakarāstviha || 63 ||
[Analyze grammar]

yūyaṃ śilpakalājñā vai sañjayo'yaṃ viśeṣataḥ |
yāvatkalāsu mūrtiṃ me dhārayatyeva sarvathā || 64 ||
[Analyze grammar]

tatra sarvatra bhaktirme bhavatyasya ca vastayā |
tādṛśībhaktiyogena viprarūpī janārdanaḥ || 65 ||
[Analyze grammar]

samāyāto'smi rakṣākṛt prasannaḥ sevayā mama |
sataḥ saṃsevya ca hariṃ yāntu mokṣaṃ paraṃ padam || 66 ||
[Analyze grammar]

kṛṣṇārcā kṛṣṇavat pūjyā mānyā sevyā ca kṛṣṇavat |
santastathaiva sampūjyāḥ mānyāḥ sevyāśca kṛṣṇavat || 67 ||
[Analyze grammar]

kṛṣṇo mahāntaḥ santaśca sarvaiśvaryādisaṃbhṛtāḥ |
sarvarakṣākarāḥ santi sarvagāḥ śaktiśālinaḥ || 68 ||
[Analyze grammar]

parakāyaṃ praviśanti rakṣantyāpadvipattitaḥ |
kṛṣṇo mūrtiṃ samāviśya vartate rakṣaṇāya vai || 69 ||
[Analyze grammar]

mūrtau nijecchayā sākṣāt praviśyaiva virājate |
sākṣānme tu yathā tadvanmaryādā sarvathā sadā || 70 ||
[Analyze grammar]

mūrteragre satāmagre pālanīyā hi gauravāt |
satāṃ hṛdaye sākṣādvai svayamāviśya sarvathā || 71 ||
[Analyze grammar]

varte'haṃ vai tato nityaṃ sevanīyā hi sādhavaḥ |
maryādā pālanīyā vai satāṃ mūrteśca me samām || 72 ||
[Analyze grammar]

ye tu matvā hi pāṣāṇaṃ mūrtiṃ satastu mānavān |
prākṛtān sādhupuruṣān matvā nindanti nāstikāḥ || 73 ||
[Analyze grammar]

mama vacāṃsi sādhūnāṃ vacāṃsi mokṣadānyapi |
mānayanti mṛṣā nirarthakāni te tu māyikā || 74 ||
[Analyze grammar]

nindakāḥ pāpino yāsyantyeva duḥkhaṃ tu nārakam |
teṣāṃ cātmaparātmādivijñānaṃ naiva jāyate || 75 ||
[Analyze grammar]

kṛṣṇasya niścayo naiva jāyate mūrtigasya me |
kalyāṇaṃ tādṛśānāṃ vai naiva bhavati naiva hi || 76 ||
[Analyze grammar]

daurmatyaṃ khalu teṣāṃ tu mūrtāveveti naiva ca |
kintu satsu tathā tadvat sveṣṭadeveṣu tādṛśam || 77 ||
[Analyze grammar]

anīśatvādināstikyaṃ jāyate bahupāpinām |
īśvarānavatārāṃśca manvate naiva sarvathā || 78 ||
[Analyze grammar]

golokaṃ cāpi vaikuṇṭhaṃ śrīpuraṃ cākṣaraṃ padam |
brahmapadaṃ ca vibhavān manvate naiva te khalāḥ || 79 ||
[Analyze grammar]

khalānāṃ samprasaṃgena jāyate khalatā tathā |
pūrvapāpādiyogena jāyate khalatā hyapi || 80 ||
[Analyze grammar]

nāstikānāṃ vacobhiśca kathābhiḥ saṃgatastathā |
kāmakrodhābhimānādyairdoṣaiśca khalatā bhavet || 81 ||
[Analyze grammar]

khalasya hṛdaye bhāvo na tiṣṭhate satāṃ hareḥ |
tasmāt kharāditulyasya khalasya saṃgamaḥ kvacit || 82 ||
[Analyze grammar]

vartavyo naiva loke'tra mumukṣubhistu mānavaiḥ |
śrotavyā sukathā divyā divyabodhapradā hareḥ || 83 ||
[Analyze grammar]

satāṃ kathā divyalīlā śrotavyā sevakaiḥ sadā |
kartavyaḥ saṃgamaścāpi satāṃ nārāyaṇasya ca || 84 ||
[Analyze grammar]

divyatā ca satāṃ bodhyā bodhyā mūtau sthitirmama |
vijñeyaṃ mama māhātmyaṃ satāṃ bodhyaṃ ca mādṛśam || 85 ||
[Analyze grammar]

evaṃvidhasya bhaktasya rakṣāṃ karomi sarvathā |
yathā rakṣā kṛtā garte sañjayasya mayā tviha || 8 ||
[Analyze grammar]

mūrtau sthitvā parāṃ rakṣāṃ kariṣye māṃ bhajantviti |
sarvajīveṣu kṛṣṇo'haṃ nivasāmītyahiṃsayā || 87 ||
[Analyze grammar]

sarvathā vartitavyaṃ me bhaktairdayāparairiha |
adroho balavān dharmaḥ prīṇanaṃ dharma uttamaḥ || 88 ||
[Analyze grammar]

sarvasvārpaṇabhāvaiśca prīṇayenna tu hiṃsayet |
kāyena vācā manasā kriyayā sevayā'pi ca || 89 ||
[Analyze grammar]

prīṇayenmāṃ sataścāpi svargaṃ mokṣaṃ labhettataḥ |
krodhā'haṃkāramānādyā doṣā varjyā hi hiṃsakāḥ || 90 ||
[Analyze grammar]

śāntatayā sadā stheyaṃ bhajanīyo janārdanaḥ |
bhajanīyāḥ sādhavaśca bhagavatpādasadrasāḥ || 91 ||
[Analyze grammar]

ityuktvā mama bhaktebhyo datvā mantraṃ madāśrayam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 92 ||
[Analyze grammar]

bhaktakṛtāṃ prapūjāṃ saṅgṛhya tiro'bhavaṃ drutam |
gajastu rājapuruṣairdhṛtaścātiprayatnakaiḥ || 93 ||
[Analyze grammar]

śamitaścopacāraiśca sañjayāya tato daduḥ |
atha smṛddhaṃ mama bhaktaṃ pūrṇāyuṣye'hamacyutaḥ || 94 ||
[Analyze grammar]

lakṣmi mokṣapradānārthaṃ pratyakṣastadgṛhe'gamam |
hastiyāne tu bhaktaṃ taṃ samādāya tathā'parān || 95 ||
[Analyze grammar]

pradarśya divyatāṃ me cā'nayaṃ pattīyutaṃ drutam |
dhāmā'kṣaraṃ paraṃ divyaṃ tathā'parān suśilpinaḥ || 96 ||
[Analyze grammar]

aprāpayaṃ paraṃ dhāma narānnārīśca bhāvukīḥ |
evaṃ rakṣā mayā lakṣmi kṛtā garte ca hastitaḥ || 97 ||
[Analyze grammar]

mama mūrtiṃ śilpavidaḥ kurvanti pūjayanti mām |
divyabhāvāstu te bhaktyā yānti me paramaṃ padam || 98 ||
[Analyze grammar]

yādṛśīṣu tādṛśīṣu śālagrāma śilāsvaham |
satsu satīṣu sādhvīṣu yogiṣvapi vasāmyaham || 99 ||
[Analyze grammar]

sarvatrā'vasthitaścā'smi pratiṣṭhāpitamūrtiṣu |
viśeṣataḥ sthitaścā'smi bhaktamānasapūrakaḥ || 100 ||
[Analyze grammar]

yatra mama nivāso'sti kāṣṭhe kuḍye śilātale |
sarvaṃ divyaṃ bhavatyeva divyasya me prasaṃgataḥ || 101 ||
[Analyze grammar]

māyā divyā mama yogānnārī naro drumādayaḥ |
mama yogena divyāste jāyante mokṣadāḥ sadā || 102 ||
[Analyze grammar]

doṣā guṇāḥ prajāyante jaḍāni cetanāni vai |
mama yogena divyāni jāyante yāni kānyapi || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śilpakarasya sañjayadevasya bhaktyā bhagavatā gajato rakṣaṇaṃ kṛtaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā |
ṣoḍaśādhikadviśatatamo'dhyāyaḥ || 216 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 216

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: