Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 207 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

puruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kṣetrapasya kathāṃ śubhām |
nāmnā nāñjakadevasya mama bhaktasya tāraṇīm || 1 ||
[Analyze grammar]

nāñjabhakto'bhavacchūraḥ sīmakṣetraprarakṣakaḥ |
kuṃkume laumaśe kṣetre śastrāstravinmahābalaḥ || 2 ||
[Analyze grammar]

sīmni vasati nityaṃ sa nagare yāti cotsave |
sasyarakṣākaro nāñjo vāṭikānāṃ ca rakṣakaḥ || 3 ||
[Analyze grammar]

khalasthā'nnakaṇagañjarakṣakaśca sa eva saḥ |
rātrindivaṃ bhramatyeṣo rakṣārthaṃ paritaḥ kṣitau || 4 ||
[Analyze grammar]

caurāpahārakebhyaśca rakṣāṃ karoti sarvathā |
karṣukāṇāṃ ca dhanināṃ nāgarikādisampadām || 5 ||
[Analyze grammar]

patrakāṇḍādikānāṃ ca sañcayānāṃ tu sīmasu |
nityaṃ māṃ bhajate nāmnā śrīkṛṣṇaśrīnarāyaṇa || 6 ||
[Analyze grammar]

mālāmāvartayatyeva mārgeṣu sīmabhūmiṣu |
nāñjasya nāma saṃśrutvā caurā nāyānti tāṃ diśam || 7 ||
[Analyze grammar]

bhakto bhaktau nipūṇo'ti dharme'pi pūjane'pi me |
bhajane kīrtane dhyāne yatnavān vartate sadā || 8 ||
[Analyze grammar]

sādhūnāṃ rakṣaṇe śūro gavāṃ ca dīnayoṣitām |
sādhvīnāṃ ca satīnāṃ ca vṛddhānāṃ rakṣaṇe tathā || 9 ||
[Analyze grammar]

devānāṃ daivavṛkṣāṇāṃ devabhuvāṃ ca rakṣaṇe |
śraddhāvān sevakaścā'yaṃ nirmāno dāsavat sadā || 10 ||
[Analyze grammar]

evaṃvidho'yaṃ bhakto me lakṣmi prātaḥ sadā mama |
pūjanaṃ saṃvidhāyaiva vīkṣārthaṃ cā'ṭavīṃ prati || 11 ||
[Analyze grammar]

sarvadikṣu prayātyeva duṣṭānāṃ śāsanāya vai |
ekadā pūrvadigbhāge prātaḥ krośadvayaṃ yayau || 12 ||
[Analyze grammar]

dūre'marāpurato vai mṛdaṃgapurasannidhau |
tatra śatruṃjayādeśālluṇṭakāḥ samupāyayuḥ || 13 ||
[Analyze grammar]

bahavo'śvasamārohāḥ saśastrā annahāriṇaḥ |
karṣukāṇāṃ khalabhūmerapahartuṃ khaleṣu te || 14 ||
[Analyze grammar]

viviśurvāṭikābhāge karṣukāstu bhayaṃ gatāḥ |
rakṣakaṃ naiva cāsādya hyākruśya kaṇasañcayān || 15 ||
[Analyze grammar]

vihāya prayayurdūraṃ tatra nāñjaḥ samāyayau |
kathaṃ vimanaso yūyaṃ nāñjaḥ papraccha karṣukān || 16 ||
[Analyze grammar]

karṣukā jagadustaṃ ca luṇṭakā annahārakāḥ |
prasahya khalabhūmeśca harantyannāni no'dhunā || 17 ||
[Analyze grammar]

rakṣāṃ kuru balaṃ te celluṇṭakebhyaḥ prarakṣaka |
śrutvā tūrṇaṃ harikṛṣṇaṃ smṛtvā māṃ puruṣottamam || 18 ||
[Analyze grammar]

aśvavāraḥ svayaṃ śīghraṃ dudrāva tatsthalīṃ prati |
yatra te luṇṭakāścā'nnasañcayān vai haranti ha || 19 ||
[Analyze grammar]

aśveṣūṣṭreṣu cānnāni nikṣipya te vahanti vai |
tān dṛṣṭvā śūrabhāṣābhirgarjanāṃ nāñjako vyadhāt || 20 ||
[Analyze grammar]

luṇṭakā balino yūyaṃ mātṛjāḥ pitṛjāḥ ṛtāḥ |
māṃ vijitya tato yāntu jitānnānānyathā tviti || 21 ||
[Analyze grammar]

śrutvā balodbhavaṃ śabdaṃ sanmukhā yuddhavedinaḥ |
abhavan śastrayuktāste nāñjasya vijayāya vai || 22 ||
[Analyze grammar]

śastrāṇāṃ sahasā kṣepaḥ sānnidhye samajāyata |
prāvartata tadā yuddhaṃ bāṇaiḥ śastraiśca tomaraiḥ || 23 ||
[Analyze grammar]

eko nāñjastu viṃśatyā saha yuddhyati madhyagaḥ |
śastrakṣato'pi bahudhā māṃ smaran bahu yuddhyati || 24 ||
[Analyze grammar]

nāñjasya bhallakairviddhā daśa vakṣassu vai mṛtāḥ |
caurāstato hi caurāṇāṃ khaṅgāghātairmuhurmuhuḥ || 286 ||
[Analyze grammar]

nāñjo nipatito bhūmau mūrchāyāṃ māṃ smaran muhuḥ |
tadā'haṃ tatsthale śūraḥ khaḍgadhraḥ pārśvato drutam || 26 ||
[Analyze grammar]

āvirāsaṃ mahādeho vajrāṃgo yuddhakovidaḥ |
khaḍgaśastān śeṣacaurān bibhedā'tyavicārayan || 27 ||
[Analyze grammar]

sarve mṛtiṃ gatāścaurā viṃśatistatra vai drutam |
ekaviṃśastvekacauro rāmarāmetisaṃvadan || 28 ||
[Analyze grammar]

mṛtyave saṃyayau mūrchāmāptaḥ śīghraṃ visaṃjñakaḥ |
tato'haṃ dayayā spṛṣṭvā rāmanāmaparāyaṇam || 29 ||
[Analyze grammar]

ujjīvayan prabhaktaṃ taṃ nīrujaṃ samakārayam |
utthitaḥ sa tato bhakto nāmnā mahāmayābhidhaḥ || 30 ||
[Analyze grammar]

prārthayanmāṃ tu nāñjasyojjīvanārthaṃ dayāvaśaḥ |
tato nāñjaṃ karābhyāṃ saṃspṛśannahaṃ muhurmuhuḥ || 31 ||
[Analyze grammar]

mūrchāṃ tasya vyapanīyautthāpayaṃ taṃ sukhānvitam |
anādiśrīkṛṣṇanārāyaṇaṃ dṛṣṭvā ca tau tadā || 32 ||
[Analyze grammar]

tuṣṭuvatuḥ sārdabhāvau mṛtānāṃ prāṇalabdhaye |
aho nārāyaṇastvaṃ vai rāmo rākṣasamokṣakṛt || 33 ||
[Analyze grammar]

aho nṛsiṃho bhagavān bhavān daityavināśakṛt |
aho kṛṣṇa hare rāma tvaṃ gajoddhārakārakaḥ || 34 ||
[Analyze grammar]

tvamevā''suranāśārthaṃ vartase bhaktavatsalaḥ |
pāpināṃ pāpanāśaśca jāyate tava darśanāt || 35 ||
[Analyze grammar]

sparśanāt smaraṇāccāpi pāpino'tra taranti hi |
viśvaṃbharo bhavānāste poṣako rakṣako'pi ca || 36 ||
[Analyze grammar]

hantā saṃkarṣaṇo rudraḥ kālo bhavān prakāśate |
rakṣa rakṣa kṛpāsindho mṛtānujjīvayā'tra vai || 37 ||
[Analyze grammar]

caurayogena bhakto'pi saṃgāccauraḥ prajāyate |
bhakto mahāmayaścāhaṃ cauryakārye'bhisaṃhataḥ || 38 ||
[Analyze grammar]

tathāpi rāmanāmnā tvaṃ bhaktaṃ rakṣitavāniha |
nāñjaṃ rakṣitavānatra rakṣā tadyogato mama || 39 ||
[Analyze grammar]

jātā'tra bhagavan kṛṣṇa bhaktecchāsaṃprapūraka |
bhaktayogaṃ gatāśceme rakṣaṇīyā dayālunā || 40 ||
[Analyze grammar]

mṛtāścejjīvitāḥ syuste bhajiṣyanti narāyaṇam |
athavā te rucisteṣāṃ mokṣaṇe cettathā kuru || 41 ||
[Analyze grammar]

ityukto'haṃ tadā lakṣmi mṛtānāṃ mokṣahetave |
svargavāsaṃ prathamaṃ vai kṛpayā samakalpayam || 42 ||
[Analyze grammar]

pāpānyeṣāṃ bhaktayogānmadyogādavināśayam |
yāmyaduḥkhāni sarvāṇi tacchirobhyo vyanāśayam || 43 ||
[Analyze grammar]

smṛtvā devavimānaṃ ca kṛtvā tān devavigrahān |
apreṣayaṃ divaṃ tūrṇaṃ viṃśatiṃ samare mṛtān || 44 ||
[Analyze grammar]

mahāmayaṃ tathā nāñjaṃ bhaktaṃ kareṇa vai muhuḥ |
sparśaṃ kṛtvā ca nīrujaṃ yathāpūrvamakārayam || 45 ||
[Analyze grammar]

puṣṭau vigataduḥkhau tau bodhitau ca mayā tadā |
anityo'yaṃ hi saṃsāro deho'nityo gṛhādayaḥ || 46 ||
[Analyze grammar]

anityāḥ sarvamāyotthāḥ padārthāḥ kṣayagocarāḥ |
tathāpyajñā janā nītiṃ vihāyotpathagāminaḥ || 47 ||
[Analyze grammar]

hiṃsāyāṃ sampravartante'pahāre nāśane muhuḥ |
satāṃ yogaṃ na kurvanti bhajante na pareśvaram || 48 ||
[Analyze grammar]

śāstrakathāṃ na śṛṇvanti pāpaṃ kurvantyasaṃśayāḥ |
tena yāmyamahāduḥkhānyanubhavanti daṇḍitāḥ || 49 ||
[Analyze grammar]

paśūnāṃ pakṣiṇāṃ janmānyapi gṛhṇanti pāpinaḥ |
duḥkhottaraṃ ca duḥkhaṃ samprāpnuvanti vidharmiṇaḥ || 50 ||
[Analyze grammar]

parānnaharaṇe janma mūṣakāṇāṃ prajāyate |
ghṛtadugdhādiharaṇe mārjārajanmavān bhavet || 51 ||
[Analyze grammar]

śākamūlādiharaṇe māyūraṃ janma cāpyate |
vastropakaraṇā''cchede māhiṣaṃ janma jāyate || 52 ||
[Analyze grammar]

phalapatrādiharaṇe vānaratvaṃ prajāyate |
svarṇaratnādiharaṇe bhallukatvaṃ prajāyate || 53 ||
[Analyze grammar]

jalapānādiharaṇe pretatā nirjale vane |
dārāputryādiharaṇe ṣaṇḍhatvaṃ gaṇikājanuḥ || 54 ||
[Analyze grammar]

vādyavāditraharaṇe bhāṇḍatvaṃ naṭatā tathā |
viśvāsaghātakānāṃ tu vṛkatā kṛkalāsatā || 55 ||
[Analyze grammar]

apahārakṛtāṃ cā'śvajanma vāhanajīvinām |
ṛṇināṃ tu vṛṣabhatvaṃ nindakānāṃ tu mūkatā || 56 ||
[Analyze grammar]

ṣaṇḍhokṣatvaṃ kāmināṃ ca kāminī tu piśācinī |
pratārako bhikṣukaśca bhaved dāridryaduḥkhavān || 57 ||
[Analyze grammar]

devānnadhanabhoktā ca bhavecchvā kāka unduruḥ |
kulahantā nakulaḥ syānnārīhantā tu rākṣasaḥ || 58 ||
[Analyze grammar]

dharmahantā bhāgyahīno vārāho jāyate vane |
bhaktihantā nārakī syānnirvaṃśo yamadūtakaḥ || 59 ||
[Analyze grammar]

madyapo mūtrakīṭaḥ syād vṛściko viṣabhakṣakaḥ |
kruddhaḥ sarpo bhaveccāpi nīlamarkaṭikastathā || 60 ||
[Analyze grammar]

ityevaṃ karmajanmāni jñātvā tāni vivarjayet |
śubhaṃ kuryānmānavena dehena nā'śubhaṃ kvacit || 61 ||
[Analyze grammar]

śubhaṃ dharmaṃ śubhaṃ jñānaṃ śubhaṃ vairāgyamityapi |
śubhāṃ bhaktiṃ prakuryācca mokṣadaṃ satsamāgamam || 62 ||
[Analyze grammar]

nirdaṃbhaṃ satparicaryāṃ kuryāddhareḥ satāṃ sadā |
kṛṣṇamandiravāṭyādi kārayellepamārjane || 63 ||
[Analyze grammar]

pādasaṃvāhanaṃ dehamardanaṃ ca satāṃ kriyāt |
naivedyaṃ bhojanaṃ vāripānaṃ dadyāttu śārṅgiṇe || 64 ||
[Analyze grammar]

sadyo dadyād yatheṣṭaṃ ca seveta gurumaṇḍalam |
kathāṃ ca śṛṇuyānnityaṃ nāmakīrtanamācaret || 65 ||
[Analyze grammar]

ātmaniṣṭhayā varteta brahmarūpeṇa cātmanā |
jānīyānmāṃ hariṃ divyaṃ sarvadoṣavivarjitam || 66 ||
[Analyze grammar]

vārtāṃ madīyāṃ kuryācca snehaṃ kuryāt sadā mayi |
māyāmāyikakāryeṣu rāgahīnastathā bhavet || 67 ||
[Analyze grammar]

sādhusevāṃ ca satsaṃgaṃ prakurvīta sadā śubham |
viṣayeṣu prakuryāccā'ruciṃ cāntermatirbhavet || 68 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe matiṃ dṛḍhāṃ kriyāt |
anyatra mānasaṃ naiva dhārayettu kadācana || 69 ||
[Analyze grammar]

premṇaiva kārayet kuryāt sevāṃ me'laṃkṛtiṃ tathā |
mama mūrtiṃ dhārayecca mānuṣīṃ devatāṃ ca vā || 70 ||
[Analyze grammar]

mama bhakteṣu vai prītiṃ kuryānnānyatra kutracit |
strīputrādau bandhanaṃ tu snehaṃ sadā vivarjayet || 71 ||
[Analyze grammar]

kṛṣṇasambandhinīṣveva kriyāsu vyāpṛto bhavet |
kṛṣṇasambandhaśūnyābhyo nivarteta samāhitaḥ || 72 ||
[Analyze grammar]

nityaṃ pūjā mama kuryāt prārthayecca nijaṃ hitam |
nārāyaṇa hare kṛṣṇa viṣṇo svāmin pareśvara || 73 ||
[Analyze grammar]

adharmamārgagāllokāt pāhi māṃ nāstikāttathā |
samāgamaṃ te bhaktānāṃ dehi nityaṃ śubhaṃ kuru || 74 ||
[Analyze grammar]

asatāṃ saṃgamo mā syāttathā rakṣāṃ sadā kuru |
caurāṇāṃ pāpināṃ saṃgaṃ nindakānāṃ na me'rpaya || 75 ||
[Analyze grammar]

madyamāṃsāśanānāṃ ca saṃgaṃ vyavāyināṃ na me |
mūrtikhaṇḍanakartṝṇāmupāsanāvināśinām || 76 ||
[Analyze grammar]

saṃgaṃ me mā'rpaya kṛṣṇa śaraṇāgatavatsala |
bhaktiṃ vinā dinaṃ vandhyaṃ mā me yātu tathā kuru || 77 ||
[Analyze grammar]

manovṛttiḥ sadā kṛṣṇe tiṣṭhettathāvidhāpaya |
sāṃsārikeṣu cittaṃ me virāgaṃ syāttathā kuru || 78 ||
[Analyze grammar]

satāṃ samāgamaṃ kṛṣṇa tava mūrteḥ samāgamam |
ciraṃ ca darśanaṃ te ca dehi hṛdvāsamācara || 79 ||
[Analyze grammar]

bahirvā cāntare vā te darśanaṃ divyameva tat |
sarvadā syāttathā kṛṣṇā'ntardṛṣṭi dehi me śubhām || 80 ||
[Analyze grammar]

ante dhāmā'kṣaraṃ dehi tava mūrtyā virājitam |
arthayāmi tathā kṛṣṇa muktiṃ te sevanātmikām || 81 ||
[Analyze grammar]

ityevamarthayennityaṃ bhagavantaṃ hariṃ tu mām |
bhaktau yuvāṃ yatastasmādahaṃ dṛṣṭipathaṃ gataḥ || 82 ||
[Analyze grammar]

kalyāṇaṃ bhavatorastu prayāmi mama mandiram |
ityuktvā karṣukān dhairyaṃ datvā śrībhagavāṃstataḥ || 83 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
datvā mantraṃ karṣukebhyo bhaktābhyāṃ ca tiro'bhavat || 84 ||
[Analyze grammar]

karṣukāste camatkāraṃ vīkṣya cakrurmamāśrayam |
pūjanaṃ bhajanaṃ ceti kṣetrapo'pi viśeṣataḥ || 85 ||
[Analyze grammar]

mahāmayo'pi sahasā nārāyaṇasamāgamāt |
nirāmayo'bhavallakṣmi nāñjo'pi cā'ñjanojjhitaḥ || 86 ||
[Analyze grammar]

te sarve nityadā bhejurmāṃ śrīrādhāramāṃpatim |
pūjanaṃ bhojane dhyānaṃ ramaṇe smaraṇaṃ mama || 87 ||
[Analyze grammar]

cakruśca kīrtanaṃ nityaṃ dehānte ca tataḥ param |
vimānenā''yayau cāhaṃ viṣṇuvimānaśobhanaḥ || 88 ||
[Analyze grammar]

pārṣadaiḥ sahitaścā'śvapaṭṭasīmni tadā drutam |
karṣukānnijalokaṃ ca ninye divyaśarīriṇaḥ || 89 ||
[Analyze grammar]

nāñjaṃ bhaktaṃ punarninye ninye nirāmayaṃ tataḥ |
evaṃ dhāmā'kṣaraṃ prāptā bhaktā me kṣetrapā api || 90 ||
[Analyze grammar]

lakṣmi kṣetrodbhavaṃ dhānyaṃ nūtanaṃ me samarpayet |
cirbhaṭaṃ makkikāṃ cāpi patraṃ puṣpaṃ samarpayet || 91 ||
[Analyze grammar]

kandaṃ phalaṃ ca daṇḍaṃ ca miṣṭaṃ śākaṃ ca mañjarīm |
stambaṃ nālaṃ ca kāṇḍaṃ ca śākhāṃ vā me samarpayet || 92 ||
[Analyze grammar]

kaṇaṃ ca badaraṃ vāpi mṛdaṃ vā pāvanīmapi |
arpayenmāṃ tu yo bhaktyoddharāmi taṃ samarpakam || 93 ||
[Analyze grammar]

samidhastulasīpatraṃ candanadruṃ phaladrumam |
tṛṇaṃ darbhaṃ cāṃkuraṃ vā'rpayenme muktibhāktu saḥ || 94 ||
[Analyze grammar]

kārpāsaṃ pūlakaṃ vāpi śimbiṃ vā kośameva vā |
gucchaṃ vā kuṇḍikāṃ vā me'rpayenmokṣagato bhaveta || 95 ||
[Analyze grammar]

tilān vā godhumakāṃśca caṇakān dvidalāstathā |
nivārān vā sārikā vā kharjuraṃ vā samarpayet || 96 ||
[Analyze grammar]

śarkarāṃ vā haridrāṃ vā lavaṇaṃ cārdrakaṃ ca vā |
āranālaṃ ca vividhaṃ laviṃgaṃ pūgikāphalam || 97 ||
[Analyze grammar]

elāṃ ca kesaraṃ vāpi me'rpayenmuktibhāg bhavet |
āsanaṃ vāpi pātraṃ vā latāṃ vā vetramityapi || 98 ||
[Analyze grammar]

yānaṃ vastraṃ carvaṇaṃ ca tailaṃ sugandhamuttamam |
śṛṃgāraṃ cārpayenmahyaṃ jāyate mokṣabhāgdhi saḥ || 99 ||
[Analyze grammar]

dugdhaṃ rasaṃ ca pakvānnaṃ miṣṭapānaṃ ca śītalam |
vyajanaṃ vyañjanaṃ cāpi me'rpayenmokṣabhāg bhavet || 100 ||
[Analyze grammar]

ātmārpaṇena sarve vai kamale yānti matpadam |
paṭhanācchravaṇādasya smaraṇādapi mokṣabhāg || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kṣetrapasya nāñjabhaktasya mahāmayabhaktasya karṣukāṇāṃ ca caurebhyorakṣaṇaṃ bhagavatā kṛtamityādinirūpaṇanāmā saptādhikadviśatatamo'dhyāyaḥ || 207 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 207

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: