Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 206 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ vanapālasya vai kathām |
nāmnā tilakaraṃgasya śūdrasyā'raṇyavāsinaḥ || 1 ||
[Analyze grammar]

mahākālavane lakṣmi vanapālo'tibhaktimān |
āsīt tilakaraṃgākhyaḥ śivabhakto'tibhāvanaḥ || 2 ||
[Analyze grammar]

sureśikāsarittīre vṛkṣaṣaṇḍe kṛtālayaḥ |
araṇyarakṣaṇaṃ nityaṃ bhraman karoti sāyudhaḥ || 3 ||
[Analyze grammar]

vanyakandaphalāhāraḥ kvacillabdhā'nnabhojanaḥ |
ṛtupakvakaṇāhāro vartate sakuṭumbakaḥ || 4 ||
[Analyze grammar]

vanevāse'pi satataṃ prāṇihiṃsāvivarjitaḥ |
dayādharmaparo yogye kāle śaṃkarapūjakaḥ || 5 ||
[Analyze grammar]

prātaḥ snātvā vārighaṭaṃ bhṛtvā śrīśaṃkarālayam |
gatvā'bhiṣekaṃ carati bilvapatrāṇi candanam || 6 ||
[Analyze grammar]

karṇikāyāḥ kanakānāṃ puṣpārpaṇaṃ karoti ca |
madhyānhe'pi jalādhārī datvā prapūjya śaṃkaram || 7 ||
[Analyze grammar]

tato naivedyaṃ prāpyaiva bhuṃkte sāyaṃ tathaiva ca |
dhūpaṃ dīpaṃ sunaivedyaṃ nīrājanaṃ pradakṣiṇam || 8 ||
[Analyze grammar]

ārādhanaṃ namaskāraṃ kṛtvā karoti kīrtanam |
svapityeva tatastatra vedyāṃ śaṃkarasannidhau || 9 ||
[Analyze grammar]

prātarutthāya sammārjya gālavādanapūrvakam |
kṛtvā smaraṇaṃ śaṃbhośca tataḥ snātuṃ prayāti ca || 10 ||
[Analyze grammar]

asya patnī śikhādevī tathaiva śaṃkarārhaṇam |
nityaṃ karoti śaktyā vai liṅgaṃ saṃsnāpayatyapi || 11 ||
[Analyze grammar]

mandire vasati tatra divase bhaktiyoginī |
vāṭapravāsinaḥ kecinnarā nāryo'pi mārgagāḥ || 12 ||
[Analyze grammar]

yadyāyānti viśrāmyanti tebhyo jalaṃ phalaṃ sthalam |
dadāti sā śikhādevī satkaroti yathāyatham || 13 ||
[Analyze grammar]

śaṃkarasya guṇān dharmān camatkārān vadatyapi |
śaṃkaro vai bhaktabhaktiṃ vilokya ca tutoṣa ha || 14 ||
[Analyze grammar]

ekadā vaiṣṇavo bhūtvā yātrālustatra cāgataḥ |
kṛtavaiṣṇavatilakaḥ skandhe kṛtasupeṭikaḥ || 15 ||
[Analyze grammar]

kukṣau śālagrāmayukto nārāyaṇaṃ raṭan muhuḥ |
śikhādevī tu taṃ dṛṣṭvā vāsaṃ vedyāṃ dadau tataḥ || 16 ||
[Analyze grammar]

nidhāya peṭikāṃ tatra snātuṃ sukeśikānadīm |
yayau snātvā snāpayitvā śālagrāmaṃ prapūjya ca || 17 ||
[Analyze grammar]

āyayāvāsane vedyāṃ niṣasāda kṣaṇaṃ sthiraḥ |
tāvat tilakaraṃgo'pi vanāntarādupāgataḥ || 18 ||
[Analyze grammar]

ānīya kandamūlāni nidadhe vedikopari |
yātrāluṃ viṣṇuyuktaṃ ca dṛṣṭvā nanāma pādayoḥ || 19 ||
[Analyze grammar]

svāgatādi punaścakre phalamūlāni śaṃbhave |
nivedya pradadau tasmai papracchā''gamanaṃ kutaḥ || 20 ||
[Analyze grammar]

kva gamyate mahārāja yadīṣṭaṃ vasa madgṛhe |
śrutvaivaṃ śaṃkaraḥ prāha bhaktārthaṃ tvāgamo mama || 21 ||
[Analyze grammar]

gamyate yatra bhakto'sti tīrthaṃ madiṣṭaṃ sarvathā |
yatra bhaktā nivasanti tatra vasāmi sādhuvat || 22 ||
[Analyze grammar]

tvaṃ bhakto'si vane nityaṃ satāmātithyakārakaḥ |
tvadgṛhaṃ pāvanīkṛtya yāsyāmyanyat sutīrthakam || 23 ||
[Analyze grammar]

śrutvaitad vanapālo'pi papraccha punareva tam |
kva tīrthaṃ pāvanaṃ sādho vidyate yatra gamyate || 24 ||
[Analyze grammar]

jaṭī prāha tadā bhaktaṃ tīrthaṃ satāṃ samāgamaḥ |
yatra satsaṃga utkṛṣṭastatra vai gamyate mayā || 25 ||
[Analyze grammar]

sādhavo bahavaḥ santi saṃsārānmokṣakāriṇaḥ |
viṣṇordhyānaparāścāpi śrīkṛṣṇārpaṇakāriṇaḥ || 26 ||
[Analyze grammar]

tyāginaśca tapoyuktā nigrahe ca yame ratāḥ |
sevābhaktiparāścāpi vanāraṇyanivāsinaḥ || 27 ||
[Analyze grammar]

yadgṛhe vartate viṣṇuḥ śaṃbhurvā śrīnarāyaṇaḥ |
vāsudevo bālakṛṣṇastadgṛhaṃ tīrthamuttamam || 28 ||
[Analyze grammar]

yatra hiraṇyavarṇaśca hiraṇyakeśavān prabhuḥ |
sarvaḥ suvarṇamūrtiḥ śrīharirvirājate sadā || 29 ||
[Analyze grammar]

tattīrthaṃ pāvanaṃ bhakta tatra tīrthe vasāmyaham |
bhūritejodivyamūrtirbhagavān yatra rājate || 30 ||
[Analyze grammar]

yatra bhaktā hareḥ santi sādhvyaśca sādhavo'pi ca |
tattīrthe pāvanaṃ bhakta tatra vai gamyate mayā || 31 ||
[Analyze grammar]

saccidānandarūpaṃ yat pūrṇaṃ brahma prakāśakṛt |
mahātejo yataḥ saṃprakāśate'tra vasāmyaham || 32 ||
[Analyze grammar]

tameva puṇḍarīkākṣaṃ nārāyaṇaṃ pumuttamam |
dhyātvā parātparaṃ divyaṃ parameśamupaimyaham || 33 ||
[Analyze grammar]

tenedaṃ ca jagat pūrṇaṃ pūrṇena puruṣeṇa vai |
taṃ śyāmasundaraṃ kṛṣṇaṃ bālakṛṣṇamupaimyaham || 34 ||
[Analyze grammar]

karmaphalapradātāraṃ jīvānāmīśvareśvaram |
mukteśvaraṃ divyamūrtiṃ lakṣmīpatimupaimyaham || 35 ||
[Analyze grammar]

yasya mūrteścāti tejo mahad vyāpakamūrdhvagam |
sarvasthaṃ brahmasaṃjñaṃ ca taṃ śrīpatimupaimyaham || 36 ||
[Analyze grammar]

yasyā'nvayena sarvatra mahaḥ śreṣṭhaṃ prakāśate |
mūrtavat phaladaṃ cāste taṃ tejasvinamemyaham || 37 ||
[Analyze grammar]

īśvarā devatāḥ siddhā yatpratāpena mādhavāḥ |
bhavanti taṃ divyamūrtiṃ śrīkṛṣṇaṃ samupaimyaham || 38 ||
[Analyze grammar]

yasya mūrtau samādhiṃ samprāptasya divyayoginaḥ |
māyātatkāryatattvānāṃ layo'sti tamupaimyaham || 39 ||
[Analyze grammar]

cidākāśo'tisukhavān mahānandabhṛtaḥ sadā |
yanmūrteḥ svacchatātmā''ste taṃ pareśamupaimyaham || 40 ||
[Analyze grammar]

yadakṣaraṃ brahmadhāma divyaṃ vyoma mahaḥ sukham |
sarvānandapradaṃ yasya tamupaimi hariṃ prabhum || 41 ||
[Analyze grammar]

yadakṣaraṃ samasteṣu māyāyāṃ māyikeṣu ca |
ātmatattveṣu cāpyāste taṃ prabhuṃ samupaimyaham || 42 ||
[Analyze grammar]

puruṣe prakṛtau kāle yadanvayatayā balam |
samastakāryakāritvaṃ taṃ kṛṣṇaṃ samupaimyaham || 43 ||
[Analyze grammar]

sṛṣṭitrayaṃ ca yasmādvai śobhate layameti ca |
sṛṣṭitraye vartamānaṃ taṃ hariṃ samupaimyaham || 44 ||
[Analyze grammar]

yatprasādād divyadṛṣṭirmānavo'pi suro'pi vā |
sarvaṃ brahmekṣate taṃ māṇikīkāntamupaimyaham || 45 ||
[Analyze grammar]

anantāḥ śaktayo yasmādanantaiśvaryakoṭayaḥ |
prabhavanti ca rudrādyāstaṃ pareśamupaimyaham || 46 ||
[Analyze grammar]

aṣṭāṃgayoginaḥ santaḥ sādhyā devāśca yaṃ prabhum |
samādhau saṃprapaśyanti taṃ hariṃ samupaimyaham || 47 ||
[Analyze grammar]

yanmūrtau dehināṃ nāḍīprāṇāmbarāṇi sarvathā |
saṃkucitānyākṛṣṭāni jāyante tamupaimyaham || 48 ||
[Analyze grammar]

īśvarā brahmarudrādyā mādṛśāḥ sādhavastathā |
nārāyaṇā hyasaṃkhyātā yaṃ śritvaiśvaryaśālinaḥ || 49 ||
[Analyze grammar]

bhagavanto bhavantyeva nārāyaṇyo bhavantyapi |
avatārā'vatāriṇyastamupaimi pareśvaram || 50 ||
[Analyze grammar]

bhaja tvaṃ sarvathā taṃ ca devaṃ śrīpatimīśvaram |
sarveśaṃ sarvaśaktīnāṃ dhartāraṃ rādhikāpatim || 51 ||
[Analyze grammar]

ahaṃ bhajāmi taṃ devaṃ viṣṇuṃ śrīparameśvaram |
anye bhajitvā taṃ devaṃ paraṃ padaṃ purā yayuḥ || 52 ||
[Analyze grammar]

yānti yāsyanti cānye'pi bhaja taṃ parameśvaram |
ityevamuktvā śānto'bhūd rudro vai bhaktavatsalaḥ || 53 ||
[Analyze grammar]

tato lakṣmi śikhādevī tathā tilakaraṃgakaḥ |
jñātvā sādhuṃ brahmaniṣṭhaṃ rudrasamaṃ vavandatuḥ || 54 ||
[Analyze grammar]

aho sādho dhanyabhāgyamasmākaṃ vai kuṭumbinām |
jñānametādṛśaṃ cā'dya labdhavanto yataḥ sataḥ || 55 ||
[Analyze grammar]

bhavādṛśasya sādhorvai darśanaṃ durlabhaṃ tviha |
vanapānāṃ kathaṃ sādhusaṃgamo mokṣado bhavet || 56 ||
[Analyze grammar]

viṣṇorbhakto bhavānāste vayaṃ bhaktā harasya ca |
harasya darśanaṃ kasmād bhavettadvada śobhanam || 57 ||
[Analyze grammar]

śrutvā śaṃbhustadā prāha śaṃbhostu darśanaṃ tava |
vṛttīrniruddhya cātraiva bhaviṣyati na saṃśayaḥ || 58 ||
[Analyze grammar]

antarvṛttīḥ samādhāya paśyantu māṃ hṛdantare |
sādhumūrtau darśanaṃ te bhaviṣyati harasya vai || 59 ||
[Analyze grammar]

ityuktāste tilakādyā vanapāstatra cābdhije |
antarvṛttīstadā kṛtvā dhyāyanti hṛtsu yāvatā || 60 ||
[Analyze grammar]

tāvat sādhuḥ svayaṃ rudrastriśūladhṛg vyajāyata |
trinetro vyāghracarmadhṛk satīśrīpārvatīpatiḥ || 61 ||
[Analyze grammar]

harau magno'tisukhakṛt saumyarūpaḥ samujjvalaḥ |
mahāyogī gaṇeśādyaiḥ sahitaḥ samadṛśyata || 62 ||
[Analyze grammar]

atha tatra hareḥ rūpaṃ caturbhujasya me śubham |
lakṣmyā samaṃ mahādivyaṃ harasya hṛdaye param || 63 ||
[Analyze grammar]

vyadṛśyata mahānandabhṛtaṃ śaṃkarapūjitam |
śaṃbhostu hṛdayāt tacca nirgataṃ śobhanaṃ bahiḥ || 64 ||
[Analyze grammar]

śaṃbhunā pūjyamānaṃ ca vyadṛśyata sukhapradam |
evaṃ tu darśanaṃ datvā sādhurūpastu śaṃkaraḥ || 65 ||
[Analyze grammar]

viṣṇurūpaṃ nijarūpaṃ tirobhāvayadeva saḥ |
sādhurūpo'bhavacchīghraṃ hṛdaye ca tataḥ param || 66 ||
[Analyze grammar]

sarvān tilakaraṃgādīn bahirvṛttīnakārayat |
utthitā dadṛśuḥ sādhuṃ yathāpūrvaṃ jaṭādharam || 67 ||
[Analyze grammar]

jñānavantaśca taṃ śaṃbhuṃ sveṣṭadevaṃ satīpatim |
nipetuḥ pādayoḥ sarve śaṃbhoḥ saṃvāhanaṃ vyadhuḥ || 68 ||
[Analyze grammar]

aparādhakṣamāṃ yayācire muktiṃ yayācire |
śaṃbhuḥ prāha sadā cāsmi vaiṣṇavo bhaktavatsalaḥ || 69 ||
[Analyze grammar]

bhaktānāṃ śrīharau bhaktiṃ kārayitumihāgataḥ |
nārāyaṇaṃ hṛdaye'haṃ rakṣāmi sarvadā prabhum || 70 ||
[Analyze grammar]

dhyāyāmi taṃ paraṃ brahma bālakṛṣṇaṃ śriyāḥ patim |
bhavanto mama bhaktāśca bhajantu parameśvaram || 71 ||
[Analyze grammar]

ityuktvā pradadau lakṣmi mantraṃ tebhyaḥ svayaṃ haraḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 72 ||
[Analyze grammar]

atha nārāyaṇapūjāṃ bhajanaṃ cā''dideśa tān |
muktyarthaṃ vacanaṃ datvā sahasā sa tiro'bhavat || 73 ||
[Analyze grammar]

tatastilakaraṃgo'pi bheje śaṃbhoḥ samājñayā |
bālakṛṣṇaṃ prabhuṃ māṃ vai patnīkuṭumbayuk sadā || 74 ||
[Analyze grammar]

vane vanyānmānavāṃśca tata ārabhya sarvathā |
narānnārīścāhvayitvā kārayatyeva kīrtanam || 75 ||
[Analyze grammar]

harekṛṣṇa harekṛṣṇa bālakṛṣṇa ramāpate |
hareviṣṇo hare jiṣṇo'nādikṛṣṇa śriyaḥpate || 76 ||
[Analyze grammar]

evaṃ saṃkīrtanaṃ nityaṃ karoti kārayatyapi |
vane vedyāṃ nityamevā'rcayatyeva janārdanam || 77 ||
[Analyze grammar]

phalapuṣpādibhiḥ kṛṣṇaṃ nārāyaṇaṃ hariṃ tu mām |
toṣayatyeva ca nīrājanaṃ kṛtvā tataḥ param || 78 ||
[Analyze grammar]

nṛtyatyeva savādyaṃ ca premṇā sāyaṃ niśāgame |
sādhuṣveva haraścāste hare harirvirājate || 79 ||
[Analyze grammar]

matvaivaṃ vanamadhye'pi sādhūn sadā prasevate |
karmaṇā manasā vācā dehena ca dhanena ca || 80 ||
[Analyze grammar]

patrapuṣpaphalaistoyaiścātmārpaṇena sevate |
sādhvarthaṃ kṛtasarvasvaḥ pratyakṣasādhusevanaḥ || 81 ||
[Analyze grammar]

pratyakṣaniścayaḥ samyak samarpya sevate sataḥ |
bhāryā sukhārthinī sarvaṃ tyaktvā sukhaṃ virāgiṇī || 82 ||
[Analyze grammar]

yathā tathā sataḥ sādhvī sevate paramārthinī |
putraputryādikāścāsya sevante sādhumīśvaram || 83 ||
[Analyze grammar]

sarvaṃ vai vartate sādhau haro harirnarāyaṇaḥ |
brahma mokṣo mahānandaḥ sādhuṣu śāśvataṃ sukham || 84 ||
[Analyze grammar]

sādhureva paraṃbrahma sādhurdevo guruḥ paraḥ |
sādhujano harermūrtiḥ sādhoḥ sevā hi muktidā || 85 ||
[Analyze grammar]

ityevaṃ te prasevante vanapā vanyavastubhiḥ |
athaikadā kārtikasya kṛṣṇāṣṭamīdine tu te || 86 ||
[Analyze grammar]

mahotsavaṃ pracakrurvai vane kuñje tu dārave |
vṛkṣaśākhānaddhadolāṃ vallīpallavapuṣpitām || 87 ||
[Analyze grammar]

śobhitāṃ saṃvidhāyaiva māṃ kṛṣṇaṃ te nyaṣādayan |
āndolanaṃ pracakruśca kīrtanaṃ pūjanaṃ mama || 88 ||
[Analyze grammar]

janmamahotsavaṃ cakruranāderme tadā tvaham |
nṛtyagītottaraṃ rātrau brahmapriyāsamanvitaḥ || 89 ||
[Analyze grammar]

divyakiśorarūpeṇa pratyakṣastvarito'bhavam |
divyadivyātidivyāḍhyarūpabhūṣāmbarānvitaḥ || 90 ||
[Analyze grammar]

prāvirāsaṃ sudolāyāṃ tejaḥparidhisatprabhaḥ |
prasannahāsyavadanaḥ kiśoro māṇikīpatiḥ || 91 ||
[Analyze grammar]

rādhālakṣmīpatiprajñāpramāśrīkamalāpatiḥ |
āścaryaṃ te yayuḥ sarve kṣaṇaṃ cakruśca darśanam || 92 ||
[Analyze grammar]

atha mūrtisvarūpo'hamabhavaṃ ca drutaṃ tataḥ |
pramodamagnāste sarve prārthayāmāsurutsukāḥ || 93 ||
[Analyze grammar]

harekṛṣṇa dayāsindho tārayā'smānnijāñjanān |
saṃsārasāgarādasmāttava dhāma pradehi naḥ || 94 ||
[Analyze grammar]

tathā'stvevamahaṃ tebhyo varaṃ dadau tadā rame |
mūrtermukhād varadānaṃ datvā cāttvā tadarpitam || 95 ||
[Analyze grammar]

adṛśyo'hamabhavaṃśca te cakruḥ parihārakam |
atha kālāntare prāpte tilakaraṃgayoginaḥ || 96 ||
[Analyze grammar]

śikhādevyāstathā cānyavanapānāṃ kṛpāvaśaḥ |
muktidātā vimānena hyupasthito'bhavaṃ vane || 97 ||
[Analyze grammar]

divyadehān vidhāyaitān vimāne tānnyaṣādayam |
agamaṃ divyadhāmordhvaṃ cākṣaraṃ paramaṃ mama || 98 ||
[Analyze grammar]

evaṃ muktiṃ dattavān vai vanapebhyaḥ paraṃ padam |
anye'pi vanapāstatra bhajante mā hariṃ prabhum || 99 ||
[Analyze grammar]

prayānti cākṣaraṃ dhāma prāpte cāyuṣyasīmake |
ye ye śaṃbhornideśena bhajante māṃ janārdanam || 100 ||
[Analyze grammar]

nayāmi tānmama dhāmā'kṣaraṃ lakṣmi parātparam |
paṭhanācchravaṇādasya bhuktirmuktirbhavedapi || 101 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne tilakaraṃgasya vanapasya śivabhaktasya sādhurūpaśivoktabhaktyā nārāyaṇopāsanayā paramamuktiprāptirityādinirūpaṇanāmā ṣaḍadhikadviśatatamo'dhyāyaḥ || 206 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 206

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: