Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 208 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhaktaṃ kirātajātijam |
sāgarākhyaṃ mahāśāṭīnagarīvāsinaṃ śubham || 1 ||
[Analyze grammar]

kuṭumbasahitaścā'yaṃ mahīnadītaṭe vane |
carati dehayātrārthaṃ kurute sañcayaṃ gṛhe || 2 ||
[Analyze grammar]

vanyānāṃ kandamūlānāṃ cānnānāṃ kaṇināṃ tathā |
śimbīnāṃ ca phalānāṃ ca bījānāṃ rasināṃ tathā || 3 ||
[Analyze grammar]

kvacidannaṃ phalaṃ patraṃ kvacit kandaṃ bhunakti saḥ |
dehayātrāsu nirvāhaṃ karoti bhajate ca mām || 4 ||
[Analyze grammar]

vāṭagānāṃ dhanāḍhyānāṃ bhāravāhī bhavatyapi |
śreṣṭhināṃ bhṛtyatāṃ cāpi kvacit karoti bhīlakaḥ || 5 ||
[Analyze grammar]

evaṃ kurvan sa nirvāhaṃ kvacinnāpnoti bhojanam |
tadopavāse nirato bhajate māṃ mudā yutaḥ || 6 ||
[Analyze grammar]

mālikā''vartanaṃ cāpi karoti kṛṣṇakṛṣṇa ca |
vrataṃ sāhajikaṃ tadvai matvā ca jāgaraṃ niśi || 7 ||
[Analyze grammar]

karoti kīrtanaṃ rātrau kṣudhātṛṣānvitaḥ sa vai |
patnī putrāstathā putryaḥ sarve kurvanti vai vratam || 8 ||
[Analyze grammar]

ekadā kamale teṣāṃ śravaṇe śuklapakṣake |
ekādaśīdine naiva militaṃ bhojanaṃ manāk || 9 ||
[Analyze grammar]

vrataṃ jātaṃ sahajaṃ caikādaśījaṃ sajāgaram |
nirjalaṃ te pracakruśca pūjanaṃ kīrtanaṃ ca me || 10 ||
[Analyze grammar]

atha prātastu te sarve bhājīṃ nivedya me rame |
jalaṃ samarpya mahyaṃ ca bubhujurbhājīmeva ha || 11 ||
[Analyze grammar]

papurjalaṃ kṛṣṇakṛṣṇakṛṣṇanārāyaṇaprabho |
gṛṇantaśca mudā lakṣmi tadā'haṃ karuṇālayaḥ || 12 ||
[Analyze grammar]

teṣāmagre godhumānāṃ śakaṭyā saha saṃyayau |
te sarve māṃ vikrayiṇaṃ matvā śreṣṭhinamuttamam || 13 ||
[Analyze grammar]

nemurjalaṃ daduścāpi viśrāntyarthaṃ jaguḥ kṣaṇam |
ahaṃ matvā ca tadvākyaṃ śakarīṃ tadgṛhāṃgaṇe || 14 ||
[Analyze grammar]

avasthāpya vṛṣabhau ca nirbadhya tatkṛtāsane |
upāviśaṃ ca te sarve pādasaṃvāhanaṃ mama || 15 ||
[Analyze grammar]

vyadhuśca kṛṣṇa kṛṣṇeti vadanto magnamānasāḥ |
atha pṛṣṭā mayā sarve kiṃvṛttāḥ kiṃprajīvanāḥ || 16 ||
[Analyze grammar]

te procurjīvanaṃ kṛ6ṇo dadāti jīvyate tathā |
adya bhājyā kṛtaṃ kṛṣyapūjanaṃ ca jalena ca || 17 ||
[Analyze grammar]

bhuktā bhājī jalaṃ pītaṃ śāntistatra hi naḥ sadā |
vartate sukhadā śreṣṭhin kiṃ lakṣaiḥ koṭibhirdhanaiḥ || 18 ||
[Analyze grammar]

bhajāmaḥ śrīhariṃ nityaṃ dadātyeva sa bhojanam |
sarvārpaṇaṃ prakurmaśca haraye nirguṇāyitam || 19 ||
[Analyze grammar]

bhavān śreṣṭhī vartate'dya mahīmāno gṛhe'tra naḥ |
bhavadyogyaṃ mahānnaṃ tu nāsti svāgatakārakam || 20 ||
[Analyze grammar]

tato bhājīṃ pradadmaste rocate saṃgṛhāṇa tām |
ityukto'haṃ tadā lakṣmi premṇā bhājīṃ cakhāda tām || 1 ||
[Analyze grammar]

jalapānaṃ cakārā'pi tṛptiṃ jagāma bhaktijām |
athā'haṃ pradadau tebhyo godhumānāṃ samastakam || 22 ||
[Analyze grammar]

dhanaṃ ca pradadau tebhyo sahasraṃ rūpyamudrikāḥ |
tataste māṃ papracchuśca nāma grāmaṃ kuṭumbakam || 23 ||
[Analyze grammar]

ahamāha harikṛṣṇo bālakṛṣṇo bhavāmyaham |
grāmaṃ dhāmā'kṣaraṃ me ca kuṭumbaṃ bhaktamaṇḍalam || 20 ||
[Analyze grammar]

teṣāṃ gṛhe mama yātrā mahīmāno bhavāmyaham |
bhavadbhiryat kṛtaṃ tvekādaśyā vrataṃ sajāgaram || 25 ||
[Analyze grammar]

bhājyā cādbhistoṣito'haṃ rakṣārthaṃ samupāyayau |
kṛpayā tvāgato'smyatra dātuṃ sarvāṃśca godhumān || 26 ||
[Analyze grammar]

akṣayāste mama hastaspṛṣṭā godhumakā ime |
bhaviṣyanti kusule ca nikṣipyopari chādanam || 27 ||
[Analyze grammar]

kṛtvā chidrāt niṣkāsanīyā na cānyathā |
akṣayāste bhaviṣyanti mama pratāpataḥ khalu || 28 ||
[Analyze grammar]

bhavantu sukhino bhaktā vaṃśaparamparābhavāḥ |
yadā me pūjanaṃ naiva bhaviṣyati gṛhe'tra vai || 29 ||
[Analyze grammar]

tadā kṣayamavāpsyanti godhumāste mayā'rpitāḥ |
ityuktvā pradadau sarvān darśanaṃ divyamityapi || 30 ||
[Analyze grammar]

dadau caturbhujaṃ me ca śriyā yuktaṃ manoharam |
tuṣṭuvurmāṃ tu te sarve nipetuḥ pādayormama || 31 ||
[Analyze grammar]

mumucuḥ premabhāvenā'śrūṇi sarve tu vihvalāḥ |
vavrire rakṣaṇaṃ cāpi mokṣaṃ tvante paraṃ padam || 32 ||
[Analyze grammar]

ahaṃ dhairyaṃ vaco datvā śakaṭena samaṃ tathā |
vṛṣabhābhyāṃ samaṃ lakṣmi tūrṇaṃ tatra tiro'bhavam || 33 ||
[Analyze grammar]

ājīvanaṃ kirāto me bhakto godhumapolikāḥ |
kārayitvā nijapatnyā bhājyā sākaṃ nyavedayat || 34 ||
[Analyze grammar]

yatayaḥ sādhavaścānye satyaḥ sādhvyaśca bhikṣukāḥ |
ye cā''yānti labhante te bhājīṃ godhumapolikāḥ || 35 ||
[Analyze grammar]

annasatraṃ sāgarasya prāvartata nirantaram |
tārthayātrālavo'pyasya gṛhe śāntiṃ prayānti hi || 36 ||
[Analyze grammar]

satāṃ sevāṃ mahālābhaṃ labhate sāgaraḥ sadā |
bahupuṇyayuto jātaḥ sāgaraḥ sāgaropamaḥ || 28 ||
[Analyze grammar]

yadgṛhe munayo yānti devaprasādabhojinaḥ |
devatāḥ sādhuveṣāśca bhoktuṃ godhumapolikāḥ || 38 ||
[Analyze grammar]

matvā prasādaṃ divyaṃ ca samāyānti hi bhikṣukāḥ |
śrīkṛṣṇadattagaudhumyaḥ polikāḥ sudhayā samāḥ || 29 ||
[Analyze grammar]

bhujyante devatābhiśca pitṛbhirbhikṣukātmakaiḥ |
siddhaiśca divyadehaiśca bhujyante puṇyapolikāḥ || 40 ||
[Analyze grammar]

prātarārabhya cā''sāyaṃ pravartante hi polikāḥ |
akṣayā godhumāḥ sarve vardhante kusulodare || 41 ||
[Analyze grammar]

sāgarasya gṛhaṃ tīrthaṃ jātaṃ jagatprasiddhakam |
trailokyāṃ khyātamevāpi pāvanaṃ jāyate tadā || 42 ||
[Analyze grammar]

atha śrutvā tu durvāsā akṣayaṃ cānnasatrakam |
daśasāhasraśiṣyaiścā'kasmāt prātarupāyayau || 3 ||
[Analyze grammar]

sāgareṇa kṛtamānaḥ kṛtasvāgata ādarāt |
bhojanārthaṃ tataḥ paṃktīḥ kṛtavān samakālikīḥ || 44 ||
[Analyze grammar]

sāgaraścintayāmāsa bhītaḥ śrīpatimīśvaram |
māṃ tadā'haṃ śriyā sākaṃ prāvirāsaṃ gṛhodare || 45 ||
[Analyze grammar]

sāgaraścātimumude dṛṣṭvā māṃ ca śriyaṃ tathā |
lakṣmīrmayā tadā''jñaptā polikānirmitau drutam || 46 ||
[Analyze grammar]

sā nirmame tu pañcaiva polikāḥ sahasā ramā |
culyāśca vahninā paktā mayā dhṛtā kareṇa sā || 47 ||
[Analyze grammar]

akṣayāḥ pañca caitāśca nyūnā bhavanti naiva ha |
sāgareṇa kare dhṛtvā sthālīṃ tāḥ pariveṣitāḥ || 48 ||
[Analyze grammar]

ekaikasmai daśasakhyāḥ sahasrebhyaḥ samarpitāḥ |
evaṃ daśasahasrebhyaḥ polikāḥ pariveṣitāḥ || 49 ||
[Analyze grammar]

bhājā'pi sthālato dattā sarvebhyaḥ pariveṣitā |
mayā spṛṣṭā svādavatī bhājā ca polikāstathā || 50 ||
[Analyze grammar]

bubhujuśca samastāste durvāsaso'nuyāyinaḥ |
tṛptāste culukaṃ kṛtvā mahāścaryaṃ hi menire || 51 ||
[Analyze grammar]

atha sthālyāṃ polikāścāvaśiṣyante tu pañca vai |
evaṃ dṛṣṭvā mahāścaryaṃ durvāsā gṛhamāyayau || 52 ||
[Analyze grammar]

parākṣārthaṃ hariścāhaṃ lakṣmyā sākaṃ tiro'bhavam |
durvāsāḥ kusulaṃ natvā natvā bhaktaṃ ca sāgaram || 53 ||
[Analyze grammar]

tatpatnīṃ sārikānāmnīṃ datvā''śīrvādamuttamam |
akṣayaṃ te dhanaṃ cā'stu dhānyamakṣayamastu te || 54 ||
[Analyze grammar]

bhājā te cā'kṣayā'pyastu śraddhā te'stu tathā'kṣayā |
annasatraṃ cā'kṣayaṃ tai puṇyaṃ te cā'kṣayaṃ tathā || 55 ||
[Analyze grammar]

muktiste tvakṣayā cāstu bhaktiste cā'kṣayā'pi ca |
dānadharmaścā'kṣayaste bhavatvevaṃ prayāmyaham || 56 ||
[Analyze grammar]

ityuktvā pūjitaścātiprasannaḥ prayayau vanam |
evaṃ lakṣmi mayā tatra sāgaraḥ parirakṣitaḥ || 57 ||
[Analyze grammar]

atha śrutvā vālakhilyā brahmaputrā maharṣayaḥ |
aṣṭāśītisahasrāṇi vāmanāstatra cāyayuḥ || 58 ||
[Analyze grammar]

prasādapolikā bhoktumamāyāṃ prātareva ha |
teṣāṃ cakre sāgaraśca sammānaṃ svāgataṃ tathā || 59 ||
[Analyze grammar]

āmantraṇaṃ bhojanārthaṃ paṃktiśaste tato'bhavan |
tadā nārāyaṇaṃ viṣṇuṃ sasmāra māṃ ca sāgaraḥ || 60 ||
[Analyze grammar]

drāgeva cāgatastatra lakṣmyā sākaṃ janārdanaḥ |
brāhmaṇaścā'bhavaṃ tatra lakṣmīśca brāhmaṇī tathā || 61 ||
[Analyze grammar]

kṛtvā hastatalamānāḥ polikāḥ sahasā daśa |
aṣṭāśītisahasrebhyaḥ pratyekaṃ daśa vai daśa || 62 ||
[Analyze grammar]

bhājayā sahitā adadāṃ bubhujuste'tiharṣitāḥ |
tṛptāste vai tato jātāḥ kṛtvā ca culukaṃ yayuḥ || 63 ||
[Analyze grammar]

praśasantaḥ sāgarasya bhaktiṃ prasannatāṃ hareḥ |
evaṃ lakṣmi mayā tatra tvayā sākaṃ sa sāgaraḥ || 64 ||
[Analyze grammar]

rakṣitaḥ susahāyena bhojitāḥ ṛṣayo'khilāḥ |
atha jñātvā śaṃkarastadgṛhaṃ pāvanamuttamam || 65 ||
[Analyze grammar]

daśalakṣagaṇaiḥ sākaṃ madhyāhne samupāyayau |
sarve sādhusvarūpāste jaṭācarmadharāḥ khalu || 66 ||
[Analyze grammar]

annasatraṃ paraṃ jñātvā cā'kṣayaṃ tad yayācire |
bhojanaṃ polikānāṃ ca bhājānāṃ kṛṣṇapāvanam || 67 ||
[Analyze grammar]

sārikāsāgarau tatra bhītau sasmaratuśca mām |
lakṣmyā sākaṃ tadā tūrṇamupasthito'bhavaṃ gṛhe || 68 ||
[Analyze grammar]

śataṃ ca polikāḥ kṛtvā'dadāṃ pratyekasādhave |
daśalakṣayatibhyo vai dattavānahameva ha || 69 ||
[Analyze grammar]

bahurūpadharaścā'ha śataṃ tvante'vaśeṣitāḥ |
bhuktvā te polikā bhājāstṛptāḥ praśaṃsya sāgaram || 70 ||
[Analyze grammar]

yayurnijaṃ hi kailāsaṃ śaṃkaro dhyānamācarat |
dadarśa kāraṇaṃ viṣṇuṃ bālakṛṣṇaṃ śriyā yutam || 71 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāpa bhaktādhīnaṃ vilokya mām |
ityevaṃ vai mayā lakṣmi sāgaraścā'vitastadā || 72 ||
[Analyze grammar]

atha śrutvā svayaṃ brahmā polikārthamupāyayau |
koṭisiddhairupeto vai prasādalabdhaye drutam || 73 ||
[Analyze grammar]

yayāce vyomamārgeṇa prasādaṃ polikodbhavam |
koṭisiddhapratṛptyarthaṃ sāgaraśca punarharim || 74 ||
[Analyze grammar]

sasmāra māṃ rakṣakaṃ copasthito'haṃ tadā'bhavam |
lakṣmyā sākaṃ śriyā sākaṃ rādhayā sākamityapi || 75 ||
[Analyze grammar]

sākaṃ lalitayā cāpi māṇikyā ramayā saha |
padmāvatyā saha brahmapriyābhiḥ saha vai tadā || 76 ||
[Analyze grammar]

koṭyarbudābhiḥ patnībhiścā'mbare'vasthito'bhavam |
sahasraṃ polikāḥ kārayitvā koṭipriyāyutaḥ || 77 ||
[Analyze grammar]

siddhebhyaścādadāṃ pratyekāya sahasrapolikāḥ |
sahasraṃ cā'vaśiṣṭāścetyāścaryaṃ viśvasṛṭ yayau || 78 ||
[Analyze grammar]

athaivaṃ sāgaraścāpi matvā bhāgyaṃ mahattamam |
kṛṣṇanārāyaṇādhīnaṃ sarvaṃ kṛtvā hi vartate || 79 ||
[Analyze grammar]

mahīmānasvāgataṃ ca rātriṃdivaṃ karoti saḥ |
akṣayā kusulā tasya trailokye khyātimāpa ha || 80 ||
[Analyze grammar]

āyānti ca parāyānti mahīmānāstrilokataḥ |
āyāsaṃ paramaṃ prohya sāgaraḥ sevate mudā || 81 ||
[Analyze grammar]

nā'yācata sahāyārthaṃ cāparaṃ balamaiśvaram |
māmeva smarati bhakto yadā bhītiṃ sa gacchati || 82 ||
[Analyze grammar]

evamātmanivedasya bhaktasya vīkṣya bhāvanām |
sevāṃ trilokijīvānāṃ prasanno'haṃ tato'bhavam || 83 ||
[Analyze grammar]

viśeṣeṇa mayā bhaktakṛte tatra vicintitam |
deyamasmai kalpapātraṃ yatrā'saṃkhyāstu polikāḥ || 84 ||
[Analyze grammar]

āvirbhaveyuḥ satataṃ bhājāpātraṃ tathā'param |
bhājā yatrāpyanantāścā''virbhaveyuḥ supācitāḥ || 85 ||
[Analyze grammar]

vicāryetthaṃ dadau tasmai pātradvayaṃ sutaijasam |
prātareva supaktvā'tra polikā bhājikāstathā || 86 ||
[Analyze grammar]

nityaṃ rakṣati cācchādya pātrayorubhayorapi |
mayoktaḥ sāgarastatra tvaṃ vā te strī pativratā || 87 ||
[Analyze grammar]

pūrṇapātrāṇyanantāni yāvadiṣṭāni tāni vai |
sakalpayasi tāvanti pūritāni śubhāni ca || 88 ||
[Analyze grammar]

nissariṣyanti ramyāṇi cā''bhyāṃ saṃkalpamātrataḥ |
pariveṣaṇayatno vā pātradānakriyā api || 89 ||
[Analyze grammar]

kartavyā na bhaviṣyanti paṃktau yāsyanti vai svataḥ |
evamuktvā pūjito'haṃ datvā jalasya bhājanam || 90 ||
[Analyze grammar]

tādṛśaṃ cā'kṣayaṃ pūrṇaṃ pūrṇakalaśakāraṇam |
tiro'bhavaṃ tataḥ sthānāt sāgaro mumude hyati || 91 ||
[Analyze grammar]

atha jñātvā mahāścaryaṃ bhādrāmāvāsyasaddine |
koṭyarbudāśca pitaro maharjanatapobhavāḥ || 92 ||
[Analyze grammar]

āyayuḥ suprasādasyecchayā tṛptyarthamutsukāḥ |
śarīriṇaḥ samastāste paṃktiśo'vasthitāstadā || 93 ||
[Analyze grammar]

sārikā snānaśuddhā ca kṛtvā bhājāśca polikāḥ |
dugdhapākaṃ śrāddhayogyaṃ nyadhāt tayostu pātrayoḥ || 94 ||
[Analyze grammar]

ācchādya viṣṇave prārpya yathoktaṃ samakalpayat |
sāgaro'pi kṛtasnānaḥ pātrāntikamupāyayau || 95 ||
[Analyze grammar]

acintayat koṭyayutā'rbudapātrāṇi vai tadā |
pūritāni hyasaṃkhyāni niryayuḥ pātrayugmakāt || 96 ||
[Analyze grammar]

pratyekapitṛdevāya pratyekaṃ samupasthitam |
pātraṃ pūrṇaṃ polikābhiḥ pāyasānnaistathā rame || 97 ||
[Analyze grammar]

bhājābhiśca tathā vārikalaśaśceti tṛptidaḥ |
koṭyarbudābjapitaro bhuktvā tṛptāstato yayuḥ || 98 ||
[Analyze grammar]

riktapātrāṇi vilayaṃ svabhāvāt samupāyayuḥ |
evaṃ sa sāgaro bhakto mayā godhumasatrake || 99 ||
[Analyze grammar]

vardhito'tikṛpayā vai sarvasvāgatakṛd yathā |
kirāto'nvabhavad bhaktyā devarāto hi sarvathā || 100 ||
[Analyze grammar]

atha kālāntare cā'haṃ dampatī divyapārṣadaiḥ |
sahitaḥ suvimānenā'nayaṃ dhāmā'kṣaraṃ mama || 101 ||
[Analyze grammar]

mahīśāṭīnagarī ca paścād godhumabhājikā |
itināmnā'bhavallakṣmi tathā godhumasārikā || 102 ||
[Analyze grammar]

godhumarā tataścāpi kathyate pāvanī dharā |
ityevaṃ tanmahattīrthaṃ kṛtaṃ mayā kṛpālunā || 103 ||
[Analyze grammar]

dampatyormokṣaṇe paścād rājñā godharasūriṇā |
kusulā sā nijāyattā kṛtā tāvattu godhumāḥ || 104 ||
[Analyze grammar]

adṛśyatāṃ gatāḥ pātratrayaṃ cā'dṛśyatāṃ gatam |
annasatraṃ samāptaṃ ca camatkāro layaṃ yayau || 105 ||
[Analyze grammar]

ityevaṃ godharasūrirvīkṣya daivakṛtaṃ hi tat |
kusulaṃ nityadā riktaṃ hyapūjayat smaran hariḥ || 106 ||
[Analyze grammar]

tathāpi tu camatkāro gato yastu gato hi saḥ |
paṭhanācchravaṇādasya lakṣmi divyagatiṃ labhet || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sāgarākhyakirātabhaktasya bhaktyā prasannena śrīhariṇā śreṣṭhirūpeṇa godhumapuñjo'rpitaḥ kusulastho'kṣayaśca kṛtastatpolikābhājājalapātrāṇyakṣayāṇi kṛtāni mokṣaścakṛta ityādinirūpaṇanāmā aṣṭā'dhikadviśatatamo'dhyāyaḥ || 208 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 208

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: