Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 205 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhaktasya paṇyakāriṇaḥ |
nāmnā vātsalyadhīrasya kathāṃ paramapāvanīm || 1 ||
[Analyze grammar]

nāgaśālāyane grāme bhakto vaiśyo'bhavanmama |
kuṭumbadhanavāṭyādidhenukṣetrādisampadā || 2 ||
[Analyze grammar]

vardhamāno'timānyaśca lokānāṃ ca nṛpasya ca |
viprāṇāṃ pūjakaścātidhyānavṛttirharau mayi || 3 ||
[Analyze grammar]

pūjāpāṭhaparo nityaṃ bhaktikīrtanatatparaḥ |
tīrthasādhusatīmantā gosevaḥ surasevakaḥ || 4 ||
[Analyze grammar]

vṛddhā'bhipūjakaścānnadānadharmaparāyaṇaḥ |
dhanāḍhyaḥ sa dhanaṃ varṣe varṣe yajñārthamuttamam || 5 ||
[Analyze grammar]

dadātyeva tathā vṛkṣāropaṇārthaṃ dadātyapi |
vāpīkūpataḍāgānāṃ khātārthaṃ ca dadātyapi || 6 ||
[Analyze grammar]

jīrṇadevālayādīnāmuddhāre vitaratyapi |
anāthabāladīnānāṃ sahāyārthaṃ dadātyapi || 7 ||
[Analyze grammar]

govṛṣaśvaśukānāṃ ca pārāvātādipakṣiṇām |
ghāsā'nnakaṇakān śreṣṭhī dadātyeva sudharmavān || 8 ||
[Analyze grammar]

vyadhādannādisatrāṇi dharmaśālāḥ śubhāśrayāḥ |
prapāparvāṇi ramyāṇi vedikāścatvarādiṣu || 9 ||
[Analyze grammar]

sīmni jalānnasatrāṇi kuṭīścāśrayadāyikāḥ |
akarot sa ca devānāṃ pūjāpravāhamuttamam || 10 ||
[Analyze grammar]

evaṃ nityaṃ tasya lakṣmi dravyaṃ dāne'pi dīyate |
akṣayyaṃ vardhate nityaṃ vātsalyadhīranāṇakam || 11 ||
[Analyze grammar]

etādṛśaḥ sa bhakto me vrate mahotsavaṃ param |
karoti rājavacchreṣṭhopacārairbahumūlyakaiḥ || 12 ||
[Analyze grammar]

vādyagāyanagītyādyaiḥ kīrtanairbhajanairapi |
nṛtyotsavādibhiścāpi kārayatyeva sūtsavam || 13 ||
[Analyze grammar]

niveditānnasalilamiṣṭānnaphalapāyasaiḥ |
tarpayatyeva sarvān sa mahotsave samāgatān || 14 ||
[Analyze grammar]

pūrve dattaṃ tataścātra labdhaṃ tato'pi dīyate |
lapsyate cā'kṣayaṃ sarvaṃ nārāyaṇāya dīyate || 15 ||
[Analyze grammar]

evaṃ matvā dadātyeva dattaṃ cā'kṣayatāṃ vrajet |
vṛddhiṃ yāyānna tu hrāsaṃ tasmād deyaṃ viśeṣataḥ || 16 ||
[Analyze grammar]

puṇyaṃ phalaṃ mahaccāpi dānasya svargamuttamam |
prasannatā hareścāpi tṛptiścātmagatā bhavet || 17 ||
[Analyze grammar]

sukhadaṃ sarvathā dānaṃ rasā'nnadhanasampadām |
gṛhakṣetravāṭikānāṃ dhenūnāṃ payasāṃ tathā || 18 ||
[Analyze grammar]

dravyāṇāmupakaraṇānāṃ ca dānaṃ tathā'kṣayam |
dātavyaṃ sarvathā sampadyuktaiḥ sampanmiliṣyati || 19 ||
[Analyze grammar]

adattaṃ labhyate naiva nārīdhanagṛhādikam |
dattamevā''pyate sarvaṃ sukhaṃ cendriyadehajam || 20 ||
[Analyze grammar]

lakṣmi vātsalyadhīrastu satre satre sthale sthale |
lilekha kṛṣṇanāmāni kapāṭeṣu prapāsu ca || 21 ||
[Analyze grammar]

kuṭīṣu bhittiṣu pātreṣvapi vastreṣu vastuṣu |
japate śrīkṛṣṇanārāyaṇaṃ śrīvallabham prabhum || 22 ||
[Analyze grammar]

evaṃvidhasya bhaktasya nityaṃ prapūjakasya me |
gṛhaṃ cā'haṃ jagāmaiva bhūtvā tu jaṭilo yatiḥ || 23 ||
[Analyze grammar]

ahaṃ cākāritastena bhojanārthaṃ tṛṇāsane |
mayā cābhihito bhaktaḥ pādaprakṣālanāya me || 24 ||
[Analyze grammar]

suvarṇakalaśe bhṛtvā jalaṃ sugandhimiśritam |
snehenā'kṣālayat pādau papau vāri prasādajam || 25 ||
[Analyze grammar]

athāpi bhaktarāṭ tūrṇaṃ mayā punarniveditaḥ |
dehasammardanārthaṃ vai tailaiḥ sugandhisārakaiḥ || 26 ||
[Analyze grammar]

so'pi prasannamanasā me'ṅgānyamardayattathā |
mayoktaḥ sa tataścā'pyuṣṇādbhiḥ snāpayituṃ tu mām || 27 ||
[Analyze grammar]

drāguṣṇādbhiḥ saha tatrāyayāvutsāhavān svayam |
mayā nirākṛtaḥ so'pi yācitastatstriyaṃ prati || 28 ||
[Analyze grammar]

tūrṇaṃ sā sahasā mañjulikānāmnī pativratā |
patyājñayopatasthe māṃ snāpayituṃ niḥśaṅkinī || 29 ||
[Analyze grammar]

prasannamānasā sādhvī dadau svarṇāsanaṃ tu me |
ahaṃ kaupīnamātrāḍhyo niṣasāda śubhāsane || 30 ||
[Analyze grammar]

sā hastābhyāṃ satī sādhvī bhaktānikā ca māṃ muhuḥ |
sarvāṃgeṣu prasammṛdya snapayāmāsa bhāvukī || 31 ||
[Analyze grammar]

mayā tasyai darśitā vai vikṛtirjāgratātmikā |
tathāpi sā viśaṃkā māṃ snapayāmāsa sādaram || 32 ||
[Analyze grammar]

sparśaṃ punaḥ punaḥ kṛtvā sarvāṃgeṣu pativratā |
prasannamānasā mañjulikā na vikṛtiṃ yayau || 33 ||
[Analyze grammar]

dhīrā sthirā dharmavatī tuṣṭāva ca kṛtāñjaliḥ |
prasanno bhava muktātman yatte sevāṃ karomi te || 34 ||
[Analyze grammar]

patyurājñā yathā syātte sevāṃ kuryāṃ visaṃśayā |
sādhurnārāyaṇaḥ sākṣād divyamūrtiḥ svayaṃ hariḥ || 35 ||
[Analyze grammar]

tasya sevā tu bhāgyena labhyate khalu yoṣitā |
patyājñā cet tavā'smyeva yataścāsmi pativratā || 36 ||
[Analyze grammar]

uktaścaivaṃ tathā'haṃ ca lakṣmi tatpatimāhvayam |
patnī te dīyatāṃ mahyaṃ bādhate mānasaṃ mama || 37 ||
[Analyze grammar]

patiḥ prapūjya pādau me tadā tathā'stu saṃdadau |
sā'pi matparabhāvā ca vyajāyatā''jñayā rame || 38 ||
[Analyze grammar]

aspṛṣṭvā tāṃ tadā tūrṇaṃ divyaścaturbhujo'bhavam |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 39 ||
[Analyze grammar]

sā'pi dhanyāṃ manyamānā svāṃ papāta ca pādayoḥ |
tasyāḥ patiśca vātsalyadhīro'pi premavihvalaḥ || 40 ||
[Analyze grammar]

sādhurūpaṃ hariṃ māṃ ca jñātvā papāta pādayoḥ |
bhaktān samāhvayāmāsa sevāṃ cakre ca tatkṣaṇam || 41 ||
[Analyze grammar]

vastravibhūṣaṇaiścāpi candanaiḥ kuṃkumādibhiḥ |
arpayāmāsa sarvaṃ me bhojanaṃ ca jalaṃ phalam || 42 ||
[Analyze grammar]

mañcaṃ svarṇāsanaṃ cāpi śṛṃgāraṃ ca parārhaṇam |
nīrājanaṃ cakārāpi śayanaṃ me dadau tataḥ || 43 ||
[Analyze grammar]

atha sādhusvarūpo'haṃ sarvaiḥ sampūjitaḥ prabhuḥ |
yayācire ca bhaktāśca tathā vātsalyadhīrakaḥ || 44 ||
[Analyze grammar]

bhuktirlabdhā divyagatirdīyatāṃ parameśvara |
jñānaṃ māhātmyasampannaṃ dīyatāṃ te parātparam || 45 ||
[Analyze grammar]

ahaṃ lakṣmi dadau tasmai tebhyaśca jñānamuttamam |
snehaḥ kāryo bhagavati mayi śrīparameśvare || 46 ||
[Analyze grammar]

sarvārpaṇaṃ vidheyaṃ ca niḥśaṃkaṃ mayi mādhave |
niḥspṛhatvaṃ vidheyaṃ ca sāṃsārikeṣu sarvathā || 47 ||
[Analyze grammar]

vairāgyaḥ sarvathā rakṣyo bandhanasya vichittaye |
kṛṣṇe mayyanurāgaśca prema sneho'tisnigdhatā || 48 ||
[Analyze grammar]

kartavyā sarvathā nārīnarairmadarpaṇāya vai |
yatitavyaṃ nityaśaśca prāpto bhavāmi tena ha || 49 ||
[Analyze grammar]

snehena hṛdaye'khaṇḍaṃ smaraṇaṃ me harerbhavet |
mama mūrteḥ sadā sphurtirvarteta tena saukhyadā || 50 ||
[Analyze grammar]

anyabhānāstu saṃkalpāścodayaṃ neyureva ha |
vilīnā māyayā sākaṃ nirbījāste bhavanti vai || 51 ||
[Analyze grammar]

pūrṇapremavatāṃ pūrṇāḥ saṃkalpā mama gocarāḥ |
nānyagocarā jāyante sarvadā bhaktiyoginām || 52 ||
[Analyze grammar]

viparīte deśakālasaṃgādau cet tu māyikaḥ |
saṃkalpo yadyutpadyeta tadā vyathā bhaveddhṛdi || 53 ||
[Analyze grammar]

yathā netre tīkṣṇasūcīkṣepe vyathā bhavettathā |
yathā tīkṣṇā śalyadhārā hṛdgatā vai vyathāṃ kriyāt || 54 ||
[Analyze grammar]

tathodbhūtā'nyasaṃkalpo vyathāṃ kuryājjanaṃ śritam |
etādṛśaḥ paraḥ snehaḥ kartavyo mayi keśave || 55 ||
[Analyze grammar]

snehastu mama māhātmyajñānād bhavati vardhitaḥ |
varamālāgrahaṇācca naisargiko bhavedapi || 56 ||
[Analyze grammar]

kaṇṭhī mālā varamālā mantro me ca varaḥ smṛtaḥ |
tadādāne bhavet snehaḥ kanyāyā iva kāntake || 57 ||
[Analyze grammar]

adṛṣṭe'pi bhavet snehaḥ sarvādhāre hi rakṣake |
tadarpaṇātmikā vṛttiḥ sarvā bhaktasya jāyate || 58 ||
[Analyze grammar]

karagrahe'pi saṃsparśe snehaścātīva vardhate |
sarvātmanā'rpaṇe snehaḥ niḥsīmā sampravardhate || 59 ||
[Analyze grammar]

guroḥ prasaṃgataḥ sneho guruḥ sādhujano mataḥ |
satāṃ prasaṃgamāsādya māhātmyaṃ cāpnuyānmama || 60 ||
[Analyze grammar]

dehe daihikaviṣaye sampatsvapi vivekavān |
rāgaṃ hitvā harau kṛṣṇe mayi snehaṃ vivardhayet || 61 ||
[Analyze grammar]

jaḍaṃ dehaṃ daihikaṃ ca na mantavyaṃ nijaṃ kvacit |
ātmā'haṃ cetano divyo bhagavaccharaṇāgataḥ || 62 ||
[Analyze grammar]

saccidānandarūpo'smi mukto'smi brahmasaṃsthitaḥ |
māyā me nāsti loke'tra vinā hariṃ na kiñcana || 63 ||
[Analyze grammar]

evaṃ vivekavān kṛṣṇe snigdho bhavati sarvathā |
ahantāmamatāhīnaḥ sarvarāgādivarjitaḥ || 64 ||
[Analyze grammar]

na mātā na pitā me'sti na strī na dravyamasti me |
na putro na sutā me'sti na gehaṃ me na vāṭikā || 65 ||
[Analyze grammar]

pūrvabhaveṣu bahavo jātā vai janakādayaḥ |
ajñānena mayā cātra vismṛtāstattathā tvime || 66 ||
[Analyze grammar]

ātmano nahi mātā'sti kutaḥ pitā kuto gṛham |
ahantāmamatārāgadveṣāścāpi kutastarāḥ || 67 ||
[Analyze grammar]

evaṃ vivekināṃ sarvā naśyanti mamatādikāḥ |
mayyeva śrīharau cāhaṃmamatvaṃ tūpajāyate || 68 ||
[Analyze grammar]

satyaṃ tanmokṣadaṃ bhaktāstarantyetena majjanāḥ |
vivekahīnāḥ saṃsāre badhyante na taranti te || 69 ||
[Analyze grammar]

yathā nāṭyagṛhe prauḍhāḥ kiśorā raṃgabhūkṛte |
nāṭyasampādanārthaṃ vai veṣān vahanti cocitān || 70 ||
[Analyze grammar]

veṣāṇāṃ kuśalāsteṣāṃ dhārayanti suveṣakān |
sajjayanti suśobhāḍhyān śṛṃgārayanti śobhanān || 71 ||
[Analyze grammar]

kiśorān strīsvarūpāṃśca klṛptayanti surūpiṇaḥ |
tatra veṣadharo veṣasampādakān janān yadi || 72 ||
[Analyze grammar]

manyeta pitarau janmapradau mauḍhyāttadā tu saḥ |
ajña eva bhavet sarvavivekādivivarjitaḥ || 73 ||
[Analyze grammar]

tathā dehopi veṣo'sti dehādau pitarau na tu |
mantavyau cātmanā brahmarūpeṇa vartinā tviha || 74 ||
[Analyze grammar]

evameva yathā nānājātiṣu bahavo gatāḥ |
dehasyotpādakāścāpi tathā'sya varṣmaṇo'pi tau || 75 ||
[Analyze grammar]

evaṃ vivekaṃ kṛtvaiva strīputradhanasampadi |
snehaṃ tyaktvā prakuryādvai snehaṃ mayi pareśvare || 76 ||
[Analyze grammar]

dehe'hantā vinaṣṭā syād daihike mamatā tataḥ |
ātmaniṣṭhābalaṃ nityaṃ pravardhetā'kṣarapradam || 77 ||
[Analyze grammar]

varṇāśramābhimānaśca layaṃ yāyād vivekataḥ |
muktiṃ pratyeva valayaṃ nijātmanaḥ samudbhavet || 78 ||
[Analyze grammar]

tad gṛhītvā bhujāyāṃ vai kṛṣṇaṃ kāntaṃ samāśrayet |
bhuktirmuktirbhavedasya karasthā naiva saṃśayaḥ || 79 ||
[Analyze grammar]

gṛhastho'pi bhaveccāpi mantavyaḥ sādhureva saḥ |
bhajet kṛṣṇaṃ tu yastādṛgjñānaniṣṭho virāgavān || 80 ||
[Analyze grammar]

yasmāddharirna vai dūre durlabhaḥ sādhureva saḥ |
tasmād bandhā vinaśyanti sevyaḥ sādhuḥ sa eva saḥ || 81 ||
[Analyze grammar]

brahmātmanā vartate'sau dehādibhāvavarjitaḥ |
sarvārpaṇātmanā lakṣmi tasmāt kiñcinna śiṣyate || 82 ||
[Analyze grammar]

apityāgavatāṃ tyaktagehādīnāmapi kvacit |
abhimānaṃ bhaveccettadasya yogād vilīyate || 83 ||
[Analyze grammar]

evaṃ sa paṇyakṛcchreṣṭhī lakṣmi mayā nibodhitaḥ |
mahāsādhusamo jātaḥ patnīputrādisaṃyutaḥ || 84 ||
[Analyze grammar]

vyāpārān sarvathā kṛṣṇe'rpitān cakre kuṭumbayuk |
viśeṣataścātmaniṣṭhāṃ māhātmyaṃ me viveda saḥ || 85 ||
[Analyze grammar]

atha vairāgyamāpannaḥ patnyā sākaṃ sa bhaktarāṭ |
iyeṣa vaiṣṇavīṃ dīkṣāṃ sādhavīṃ sādhusammatām || 86 ||
[Analyze grammar]

mamā''jñayā sa pradadau putrebhyo dhanasampadaḥ |
svayaṃ vātsalyadhīraḥ sa mañjulikāsatīyutaḥ || 87 ||
[Analyze grammar]

dīkṣāṃ jagrāha mantraṃ ca sādhuryatyāśramo'bhavat |
sādhvī patnī ca tasyā'bhūt sāṃkhyayoginyataḥ param || 88 ||
[Analyze grammar]

vātsalyāyananāmā'yaṃ mayā sādhustadā kṛtaḥ |
vairāgyeṇa yutastīrthayātrārthamudyamaṃ vyadhāt || 89 ||
[Analyze grammar]

tiro'bhavaṃ tvahaṃ drāk ca sādhuḥ prajāṃ praṇamya ca |
putrānāpṛcchya tīrthārthaṃ cā'śvapaṭṭasaro yayau || 90 ||
[Analyze grammar]

ākṣaraṃ paramaṃ kṣetraṃ prāpa kuṃkumavāpikām |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ prāṅnibhālitam || 96 ||
[Analyze grammar]

tīrthaṃ cakre'bhitastatrovāsa śrīlomaśāśrame |
mañjulikā mahāsādhvī brahmapriyāsu cā'vasat || 92 ||
[Analyze grammar]

ubhau tau sādhurūpau māṃ bhajete cātmavedinau |
vartamānāvimau lakṣmi paśya mañjulikāṃ satīm || 93 ||
[Analyze grammar]

taveyaṃ sevikā cāste pāvanī bhaktisaṃbhṛtā |
niḥsaṃśayā'bhavad yā sā sādhave me purā gṛhe || 94 ||
[Analyze grammar]

arpaṇārthaṃ sthitā patyurājñayā'tra tataḥ sthitā |
divyā divyasvarūpā'dya vartate brahmayoginī || 95 ||
[Analyze grammar]

vātsalyāyanasādhuśca vartate brahmarūpavān |
ātmaniṣṭhastathā samyagjñānī snehaparaṃ gataḥ || 96 ||
[Analyze grammar]

māyāṃ kālaṃ ca karmā'pi gaṇayatyeva naiva saḥ |
madbalāt sarvatattvānāmucchraye vartate hyasau || 97 ||
[Analyze grammar]

ākaśe'yaṃ prayātyeva dehenānena sarvathā |
samudre parvate'raṇye meghe prayātyanargalaḥ || 98 ||
[Analyze grammar]

vahnau candre tathā sūrye lokālokācale divi |
merau yāti punaryāti svāśrayaṃ yogapāragaḥ || 99 ||
[Analyze grammar]

mama mūrtiṃ sadā dhyāyati matkṛpayā sādhurāṭ |
dhartuṃ kartuṃ ca saṃhartuṃ samartho vidyate'dhunā || 100 ||
[Analyze grammar]

mamopāsanayā lakṣmi sevayā cāpyaśaṃkayā |
mama yogena divyatvaṃ prāpto'yaṃ muktavat sadā || 101 ||
[Analyze grammar]

evaṃ bhaktiṃ prakurvanto bhavanti divyavigrahāḥ |
paṭhanācchravaṇādasya bhuktirmuktistathā bhavet || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne paṇyakṛto vātsalyadhīrākhyabhaktasya tatpatnyā mañjulikādevyā bhaktyā prasanno bhagavān darśanaṃ dadau sādhubhūtau tau ca vartete ityādinirūpaṇanāmā pañcādhikadviśatatamo'dhyāyaḥ || 205 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 205

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: