Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 204 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kāṣṭhahārasya vai kathām |
nāmnā jāṃgaladevasya mama bhaktasya śobhanām || 1 ||
[Analyze grammar]

niśāragrāmavāstavyo'bhavadbhaktaḥ kuṭumbavān |
śūdro jāṃgaladevākhyaḥ kāṣṭhahāro'tibhaktimān || 2 ||
[Analyze grammar]

nityamutthāya kalye'yaṃ muhūrte brāhmasaṃjñake |
kūpe snātvā hariṃ dhyātvā nivedya roṭakaṃ ca me || 3 ||
[Analyze grammar]

āranālena sākaṃ ca jalaṃ tataḥ praṇamya mām |
sugandhikāṣṭhagundrādidhūpaṃ kṛtvā madagrataḥ || 4 ||
[Analyze grammar]

vanyaṃ phalaṃ ca puṣpaṃ ca patraṃ ca tūlasījanim |
samarpya mahyaṃ bhakto'yaṃ patnīmāpṛcchya bālakān || 5 ||
[Analyze grammar]

rajjuṃ nītvā kuṭhāraṃ ca yātyaraṇya prage'nvaham |
vividhāni ca śuṣkāṇi kāṣṭhanyācchidya yatnataḥ || 6 ||
[Analyze grammar]

bhāraṃ baddhvā ca madhyāhne vṛkṣacchāyāmaye sthale |
sahanītaṃ roṭakaṃ ca smṛtvā māmatti manmanā || 7 ||
[Analyze grammar]

viśrāmaṃ prāpya vai paścāt tāpamāndye gṛhaṃ nijam |
prayātyeva hi kāṣṭhānāṃ bhāraṃ dhṛtvā sa mastake || 8 ||
[Analyze grammar]

yadā vṛkṣe śuṣkakāṣṭhaṃ śuṣkaśākhāṃ chinatti saḥ |
tadā tadā hariṃ smṛtvā natvā vṛkṣaṃ chinatti saḥ || 9 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ cet prāpyate mahyaṃ dadāti saḥ |
vṛkṣa nārāyaṇayogaṃ yāhi ceti vadatyapi || 10 ||
[Analyze grammar]

harekṛṣṇa hareviṣṇo bālakṛṣṇa pareśvara |
antaryāmiṃstarorasya kalyāṇaṃ kuru vakti ca || 11 ||
[Analyze grammar]

etādṛśo hi me bhakto vṛkṣaśreyovicāravān |
bhajate'raṇyamadhye'pi śrīpatiṃ māṃ pumuttamam || 12 ||
[Analyze grammar]

anye ca bahavaḥ kāṣṭhahārāḥ svayogamāgatāḥ |
kṛtā bhaktā vaiṣṇavāśca nāmakīrtanatatparāḥ || 13 ||
[Analyze grammar]

araṇye pippalataroradhastād vedikopari |
militvā kāṣṭhahāraiśca mūrtirme tu śilāmayī || 14 ||
[Analyze grammar]

darśanārthaṃ sthāpitā ca tatra puṇye kṣaṇe dine |
milanti cāpi madhyānhe bhajante kīrtayanti mām || 15 ||
[Analyze grammar]

pūjayanti hariṃ māṃ ca phalairjalairdalādibhiḥ |
vanyakandaistataḥ sarve bhuñjate yānti viśramam || 16 ||
[Analyze grammar]

śubhe dine prakurvanti mahotsavaṃ navaṃ navam |
patramaṇḍapaśobhābhistoraṇaiḥ puṣpahārakaiḥ || 17 ||
[Analyze grammar]

pranṛtyanti kīrtayanti mṛdaṃgādibhirādarāt |
evaṃ kīrtanabhaktānāṃ nṛtyaṃ ca kīrtanaṃ mama || 18 ||
[Analyze grammar]

priyaṃ jātaṃ tato lakṣmi pūjākāle ca nartane |
kīrtane cā'dṛśyarūpo bhavāmyākarṇayaṃstadā || 19 ||
[Analyze grammar]

athā'haṃ sādhurūpo vai vanī bhūtvā yayau tadā |
maṇḍale kāṣṭhahārāṇāṃ pippale vedikāsthale || 20 ||
[Analyze grammar]

satkṛtastaiḥ sādhurūpaḥ svāgataiḥ pūjitastathā |
bhojitaḥ phalakandādyaiḥ pādorvāhitastathā || 21 ||
[Analyze grammar]

dehe sammarditaścāpi vandito'haṃ tadā janaiḥ |
sthitastaiścāpi saṃpṛṣṭaḥ kathaṃ vai bhagavān prabhuḥ || 22 ||
[Analyze grammar]

nirākāro netralabhyo bhavedatra janārdanaḥ |
kathaṃ mokṣo bhavet kāṣṭhahārāṇāṃ vanināṃ tvihi || 23 ||
[Analyze grammar]

tadā'haṃ kamale jñānaṃ pradadau tatra cottamam |
kṛpayā ca prakāśaṃ vai hṛtsvakaravaṃ vaiṣṇavam || 24 ||
[Analyze grammar]

kāṣṭhānāṃ sañcaye nārāyaṇaḥ smartavya eva ca |
kāṣṭhānāṃ haraṇe cāpi smartavyaḥ śrīhariṃ sadā || 25 ||
[Analyze grammar]

bhārasya bandhane cāpi smartavyaḥ parameśvaraḥ |
vikraye'pi pravaktavyaṃ vikrīṇantu hariṃ janāḥ || 26 ||
[Analyze grammar]

rāmasamidhaḥ keśavasamidhaḥ kṛṣṇaśākhinaḥ |
vikrīṇantu janāḥ kṛṣṇasamidhaḥ kṛṣṇakāṣṭhakam || 27 ||
[Analyze grammar]

ityevaṃ raṭanīyo'yaṃ nārāyaṇaḥ pade pade |
anādiśrīkṛṣṇanārāyaṇo mokṣapradaḥ prabhuḥ || 28 ||
[Analyze grammar]

smaraṇīyaḥ sadā śrīmadbālakṛṣṇaḥ śriyāḥ patiḥ |
mokṣadātā sa evā''ste cāntarātmā dayānidhiḥ || 29 ||
[Analyze grammar]

svargadaḥ sukhadaścāpi sampadāṃ ca pradaḥ prabhuḥ |
śāśvatānandadaścāpi sṛṣṭisāgaratārakaḥ || 30 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
prajapantu sadā mantraṃ pāvanaṃ pārameśvaram || 31 ||
[Analyze grammar]

sarvārpaṇaṃ prakurvantu kāṣṭhahārā mayīśvare |
naiṣkarmyaṃ puṇyadaṃ sarvaṃ bhaktyākhyaṃ saṃbhaviṣyati || 32 ||
[Analyze grammar]

śrīkṛṣṇo bhagavānasti sarvakāraṇakāraṇam |
prakāśakānāṃ sarveṣāṃ prakāśasamprado hariḥ || 33 ||
[Analyze grammar]

yasya bhāsā sarvamidaṃ bhāsate ca vibhāti ca |
sṛṣṭyādau cā'kṣare dhāmni vartate parameśvaraḥ || 34 ||
[Analyze grammar]

rādhālakṣmīpatirmuktapatirbrahmapriyāpatiḥ |
prakṛtiḥ svecchayā tena vyaktiṃ nītā tathā pumān || 35 ||
[Analyze grammar]

tābhyāṃ sṛṣṭiḥ purā jātā nārāyaṇapraveśitā |
pradhānapuruṣau tābhyāṃ tābhyāṃ hiraṇyapūruṣaḥ || 36 ||
[Analyze grammar]

tato virāṭ tato brahmā tato maharṣayaḥ surāḥ |
mānavāśca tato jātāḥ paśavaḥ pakṣiṇo drumāḥ || 37 ||
[Analyze grammar]

evaṃ sarvamidaṃ jātaṃ kṛtaṃ śrīparamātmanā |
bhūtendriyārthadevādyā vāsitā paramātmanā || 38 ||
[Analyze grammar]

yathāpātraṃ haristeṣu vasate cāntare'sti saḥ |
prerakaḥ sa hariḥ kārye prakāśakaśca mādhavaḥ || 39 ||
[Analyze grammar]

nityasakhā hariḥ kṛṣṇo jīvasya pāralaukikaḥ |
iha loke'pi lokānāṃ sakhā draṣṭā hariḥ svayam || 40 ||
[Analyze grammar]

jīvānāṃ tu kṛtaṃ karma vīkṣya phalapradaḥ prabhuḥ |
phalaṃ dadāti jīvebhyo dehagehādisampadaḥ || 41 ||
[Analyze grammar]

svargaṃ vā narakaṃ cāpi yathākarma dadāti saḥ |
evaṃ sākṣī sadā kṛṣṇo bhavatīti nibodhata || 42 ||
[Analyze grammar]

sākāro bhagavānevaṃ sarvāntaryāmitāṃ gataḥ |
vyāpako vartate cāpi vartate netragocaraḥ || 43 ||
[Analyze grammar]

sādhurūpo vartate ca sādhurhariḥ svayaṃ prabhuḥ |
sādhoḥ prapūjane kṛṣṇapūjā bhavati śāśvatī || 44 ||
[Analyze grammar]

sādhurūpo milatyeva harirdayānidhiḥ paraḥ |
bhaktānāṃ pāvanaḥ kṛṣṇaḥ kṛpayā satsu vartate || 45 ||
[Analyze grammar]

sādhusevāparā bhaktāstaranti sṛṣṭivāridhim |
sādhavo brahmaparamā mokṣakā dehināṃ sadā || 46 ||
[Analyze grammar]

yeṣāṃ sarvamidaṃ brahmarūpaṃ dṛṣṭau pradīvyati |
nirvikalpakacittāste tārakā pāpināmapi || 47 ||
[Analyze grammar]

ye tu jīveśamāyādīnnekṣante brahmadarśinaḥ |
sukhinaste kṛṣṇasukhaiḥ sukhayanti śritān janān || 48 ||
[Analyze grammar]

kāmakrodhādirahitāḥ śrīharau lagnamānasāḥ |
devyadehā api santo vicaranti janā iva || 49 ||
[Analyze grammar]

kārayanti harerbhaktiṃ janānupadiśanti ca |
tārayanti janān sarvān narānnārīrnapuṃsakān || 50 ||
[Analyze grammar]

bhāvayanti kathāṃ ramyāṃ pālayanti vṛṣottamān |
mokṣayanti bandhanātte sādhavaḥ kṛṣṇarūpiṇaḥ || 51 ||
[Analyze grammar]

jīvānāṃ bahuyonīnāṃ svasvakarmaphalāni vai |
bhuñjānānāṃ pramoktāraḥ sādhavo bhavasāgarāt || 52 ||
[Analyze grammar]

yatra vasanti santaśca teṣu nārāyaṇaḥ svayam |
mānuṣyavigrahaṃ dhṛtvā vasatyevā'prakāśavān || 53 ||
[Analyze grammar]

sarvaprakāśayukto'pi naranāṭyaṃ samīhate |
kvacit kṛpāvaśāddhatte hyatimānavasatkriyāḥ || 54 ||
[Analyze grammar]

mānavaṃ bhagavantaṃ taṃ santo jānanti netare |
itare tu satāṃ yogājjānanti mādhavaṃ tataḥ || 55 ||
[Analyze grammar]

āśrayanti prasnihyanti ramante paramātmani |
ye te vai saṃsṛtermuktā yāntyante brahmadhāma ha || 56 ||
[Analyze grammar]

tasmin kṛṣṇe'nurajyante dīvyanti tatra modinaḥ |
ānandayanti tatraivā'śnuvate sukhasampadaḥ || 57 ||
[Analyze grammar]

jānannajānannapi yaḥ kṛṣṇe snihyennarākṛtau |
sa bhūtvaiva guṇātīto yātyante hyakṣaraṃ padam || 58 ||
[Analyze grammar]

kṛṣṇasya divyarūpatvāt tatsambandhāttadāśritāḥ |
divyā divyasvarūpāśca bhavanti brahmagāminaḥ || 59 ||
[Analyze grammar]

māyeśasya harermāyārahitatvācchritā api |
harerbalena māyāṃ vai taranti prākṛtā api || 60 ||
[Analyze grammar]

kāmabhāvena yā nāryo vrajāṅganā harau sadā |
snigdhāstā api muktiṃ vai gatā nirguṇavigrahāḥ || 61 ||
[Analyze grammar]

brahmapriyāḥ samastāśca bālakṛṣṇanarāyaṇe |
snigdhāstā nirguṇe kṛṣṇe nirguṇatvaṃ prapedire || 62 ||
[Analyze grammar]

kāmāt snehād guṇāt svārthāllagnāyāḥ paramātmani |
jahurguṇamayān dehān sadyastāḥ kṣīṇabandhanāḥ || 63 ||
[Analyze grammar]

mādhavo nirguṇaḥ kṛṣṇaḥ saccidānandavigrahaḥ |
tasya yogaṃ yayurye yā nirguṇā divyatāṃ gatāḥ || 64 ||
[Analyze grammar]

evaṃ harau satyarūpe snehānmokṣo bhaveddhruvaḥ |
sādhau snehāttathā mokṣaḥ santaḥ kṛṣṇasya mūrtayaḥ || 65 ||
[Analyze grammar]

satāṃ yogāt prayāntyeva dhāmā'kṣaraṃ paraṃ hareḥ |
harerekāntikā bhaktā vāñchanti sevanaṃ hareḥ || 66 ||
[Analyze grammar]

na svargaṃ nā'pavargaṃ vā na lokaṃ paramātmanaḥ |
naiśvaryāṇyabhivāñcchanti na vāñcchanti sarūpatām || 67 ||
[Analyze grammar]

sāmīpyaṃ nābhivāñcchanti naikatvaṃ tu kadācana |
vāñcchāvantaḥ sakāmāḥ syurnimnakoṭaya eva te || 68 ||
[Analyze grammar]

sarvārpaṇātmabhaktau sā trūṭīreva nigadyate |
ātmaniveditāyāṃ vai saṃkalpasyāpi cārpaṇam || 69 ||
[Analyze grammar]

kṛtaṃ yataḥ punarnaiva saṃkalpayanti svārthakam |
ata eva hi niṣkāmāḥ sarvathā hyuttamottamāḥ || 70 ||
[Analyze grammar]

hareḥ samājñayā sevāṃ vāñcchanti svecchayā tu na |
sevāphalaṃ paraṃ proktaṃ sarvaṃ tatra samāpyate || 71 ||
[Analyze grammar]

prasannatā phalaṃ kṛṣṇasevayā samavāpyate |
nā'smāt phalaṃ paraṃ tvanyanniṣkāmānāṃ hṛdi sthitam || 72 ||
[Analyze grammar]

sevayā labhyate śreṣṭhaṃ kiṃ sālokyādibhistataḥ |
ekatvaṃ tu sadā naiva vāñchanti dāsyahantṛ yat || 73 ||
[Analyze grammar]

ekībhāve kathaṃ sevā kathaṃ prasannatā sukham |
tato niṣkāmabhaktā vai priyā harerbhavanti hi || 74 ||
[Analyze grammar]

bhaktānniṣkāminaḥ kṛṣṇaḥ svāntike saṃprarakṣati |
premṇā kṛtāṃ ca tatsevāṃ premṇā cāṅgīkaroti saḥ || 75 ||
[Analyze grammar]

anicchadbhyo'pi bhaktebhyaḥ prasanno bhagavān hariḥ |
mahaiśvaryāṇi naijāni dadāti tvakṣare prabhuḥ || 76 ||
[Analyze grammar]

evaṃ santoṣiṇo bhaktāḥ kṛṣṇābhāḥ saṃbhavanti te |
tatkṛpayā sadā sarvaiḥ sākaṃ ramate māpatiḥ || 77 ||
[Analyze grammar]

ātmavat tatpriyāste ca santuṣṭā jñāninaḥ sukhāḥ |
niṣkāmā uttamāste vai bhaktā bhavanti tatpriyāḥ || 78 ||
[Analyze grammar]

bhojane śayane snāne gamane ramaṇe kṛtau |
khelane helane vāṇyāṃ vinode hasane dhṛtau || 79 ||
[Analyze grammar]

niṣkāmān sahavāsāṃstān rakṣatyeva janārdanaḥ |
asaṃśayāḥ sadā bhaktāḥ priyā bhavanti śārṅgiṇaḥ || 80 ||
[Analyze grammar]

ityevaṃ copadiṣṭāste lakṣmi sādhusuveṣiṇā |
kāṣṭhahārā mayā sarve'bhavaṃste jñānayoginaḥ || 81 ||
[Analyze grammar]

atha māṃ paramaṃ sādhuṃ jñātvā nārāyaṇātmakam |
śiśriyuste mumuduścā'rthayāmāsurataḥ param || 82 ||
[Analyze grammar]

sādhorguroryogataśced darśanaṃ paramātmanaḥ |
yogyā vayaṃ te śiṣyāḥ smastadā kāraya muktidam || 83 ||
[Analyze grammar]

athā'haṃ tānuvācedaṃ dhyānaṃ kurvantu vai hṛdi |
drakṣyatho'traiva śrīnāthaṃ pareśaṃ mādhavaṃ harim || 84 ||
[Analyze grammar]

ityuktāste netravṛttīścitte nidhāya keśavam |
dadhyustāvat sādhuveṣaṃ kṛṣṇaṃ māṃ vilulokire || 85 ||
[Analyze grammar]

sādhorveṣād divyarūpaṃ caturbhujaṃ pareśvaram |
śrīkāntaṃ rādhikākāntaṃ pareśaṃ vilulokire || 86 ||
[Analyze grammar]

kāṣṭhahārāḥ samastāste'kṣaraṃ dhāma mahojjvalam |
prapaśyan śrīharermuktaiḥ koṭyasaṃkhyairvirājitam || 87 ||
[Analyze grammar]

tatra siṃhāsanaṃ ramyaṃ gajāsanaṃ mahottamam |
tatra sthitaṃ hariṃ māṃ śrībālakṛṣṇaṃ śriyā'nvitam || 88 ||
[Analyze grammar]

vīkṣayāmāsurīśeśeśvaraṃ rādhāpatiṃ prabhum |
brahmapriyāpatiṃ kṛṣṇanārāyaṇaṃ pumuttamam || 89 ||
[Analyze grammar]

sevamānamanantaiśca muktairaikāntikaiḥ sukhaiḥ |
evaṃ vilokya sahasā hṛdaye sādhurūpiṇam || 90 ||
[Analyze grammar]

punaste dadṛśuḥ sarve tato bahiḥsthitaṃ yatim |
sādhuṃ vilokayāmāsuḥ sahasā snehasaṃbhṛtāḥ || 91 ||
[Analyze grammar]

utthāya māṃ parātmānaṃ jñātvā'raṇye samāgatam |
pupūjurāśliṣaṃścāpi papuḥ pādajalaṃ tataḥ || 92 ||
[Analyze grammar]

prasādaṃ ca mayā dattaṃ cakhaduste'timoditāḥ |
divyabhāvaṃ gatāḥ sarve daṇḍavat saṃpracakrire || 93 ||
[Analyze grammar]

utthāyotthāya dhanyaṃ ca manyamānāḥ pramodinaḥ |
nanṛtustālikātānaiḥ kīrtanaṃ cakrire tathā || 94 ||
[Analyze grammar]

mama pādatale jihvābhiśca cakruḥ sulohanam |
pādayorantike sarve luluṭurdhūlikāstare || 95 ||
[Analyze grammar]

atha śāntiṃ yayuścāpi vavandurmāṃ sanātanam |
sevanaṃ cā'rthayāmāsurdhāmni dṛṣṭaṃ yathā tathā || 96 ||
[Analyze grammar]

tathā'stvevaṃ samuccārya tiro'bhavaṃ druta tvaham |
atha te nirvikalpā vai mamopāsanavedinaḥ || 97 ||
[Analyze grammar]

divyā bhaktā abhavaṃśca kālenāpi tanutyajaḥ |
yayurme dhāma paramaṃ yatra sādhyā vasanti vai || 98 ||
[Analyze grammar]

evaṃ mayā kāṣṭhahārā uddhṛtā bhaktitatparāḥ |
lakṣmi jāṃgaladevādyāḥ sahasraśo'pi tatparāḥ || 99 ||
[Analyze grammar]

sakāmāstatra ye tvāsan prāpitāste divaṃ prati |
niṣkāmāḥ prāpitā lakṣmi vaikuṇṭhaṃ cākṣaraṃ tathā || 100 ||
[Analyze grammar]

kecittu prāpitā dhāma golokaṃ sumahojjvalam |
kecicca prāpitā lakṣmi śrīpuraṃ lalitāgṛham || 101 ||
[Analyze grammar]

anye śrībadarīdhāma śvetadvīpaṃ tathā'pare |
kecidavyākṛtaṃ dhāma prāpitāścāmṛtaṃ pare || 102 ||
[Analyze grammar]

evamete mayā lakṣmi coddhṛtāḥ kāṣṭhahāriṇaḥ |
paṭhanācchravaṇādasya bhuktirmuktirbhaveddhruvam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne jāṃgaladevādikāṣṭhahārāṇāṃ bhaktyā sādhurūpeṇa śrīharerdarśanaṃ cānte mokṣaṇaṃ cetyādinirūpaṇanāmā caturadhikadviśatatamo'dhyāyaḥ || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 204

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: