Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 203 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ vāyakasya kathāṃ śubhām |
dhurilākhye pure nāmnā tūlavāyīti vāyakaḥ || 1 ||
[Analyze grammar]

nyavasat sakuṭumbo'yaṃ rājaprajādṛtaḥ sadā |
sūkṣmatantvādivayane kuśalaḥ sūtranirmitau || 2 ||
[Analyze grammar]

sūkṣmātisūkṣmasūtrāṇi nirmāti kalayā nakhaiḥ |
sūtrayantreṇa ca lūtātantusamā hi tantavaḥ || 3 ||
[Analyze grammar]

jjāyante kalayā tasya sūkṣmātisūkṣmapeśalāḥ |
ambare tasya tantūnāṃ nirmitaṃ dhāryate'mbaram || 4 ||
[Analyze grammar]

dṛśyate naiva kiraṇeṣvevaṃ tanu prajāyate |
svarṇormikāyāṃ śāṭīṃ ca prasārayituṃ śakyate || 5 ||
[Analyze grammar]

dhotraṃ tathottarīyaṃ coṣṇīśaṃ tādṛk prajāyate |
rājñīveṣārhavastrāṇi tattantubhyo bhavanti vai || 6 ||
[Analyze grammar]

vāyako'yaṃ turīṃ vemānaṃ ca saṃyojikāṃ tathā |
śalākāṃ ceti sūkṣmāṇi vayane saṃyunakti hi || 7 ||
[Analyze grammar]

sūkṣmatamāḥ sūkṣmatarā sūkṣmāśca sūkṣmasadṛśāḥ |
sthūlasūkṣmā madhyasthūlāḥ sthūlāḥ sthūlatarāstathā || 8 ||
[Analyze grammar]

sthūlatamā jāḍyagātrāstantavaḥ saṃbhavanti vai |
phālikā vividhā ramyāḥ kukaṭyaḥ saṃbhavanti ca || 9 ||
[Analyze grammar]

peṭikāścāpi tantūnāṃ śālāyāṃ tūlavāyinaḥ |
utpadyante karajaiśca yantratarkaṭikādibhiḥ || 10 ||
[Analyze grammar]

ranṭakairbhramacakraiśca jāyante tantavaḥ śubhāḥ |
nāryo narā hi bahavo bahvyaśca karmacārikāḥ || 11 ||
[Analyze grammar]

utpādayanti sūtrāṇi kārpāsānyaparāṇi ca |
samanāḍikasūtrāṇi yathārthavalayāni ca || 12 ||
[Analyze grammar]

anyūnānatiriktāni granthitrūṭīviyuñji ca |
sthūlasūkṣmādidoṣaiśca varjitāni śubhāni ca || 13 ||
[Analyze grammar]

eteṣāmeva tantūnāṃ prāyo vastrāṇi vai prajāḥ |
rājānaḥ śreṣṭhinaścāpi dhārayantīti viśrutam || 14 ||
[Analyze grammar]

tūlavāyimahāmudrā mudryate mānavardhinī |
sūtreṣu tajjavastreṣu śraiṣṭhyaṃ pradyotate sadā || 15 ||
[Analyze grammar]

evaṃvidhastūlavāyī viśālakāryakārakaḥ |
tathāpi sarvakāryeṣu mama bhaktiṃ cakāra saḥ || 16 ||
[Analyze grammar]

yantreṣu śrīkṛṣṇanāma sādhaneṣvāyaseṣvapi |
śrīkṛṣṇanāma sarvatra phālikākukaṭīṣvapi || 17 ||
[Analyze grammar]

vāse bhittau ca śālāyāṃ mudritaṃ kṛṣṇanāma ha |
karmacārāḥ samastāśca karmacāriṇya ityapi || 18 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇanāma gṛṇanti hi |
tūlavāyī svayaṃ nityaṃ bhajate māṃ narāyaṇam || 19 ||
[Analyze grammar]

snātvā prapūjya māṃ paścādudyame cānurohati |
prasādaṃ mama naivedyaṃ cānnaṃ jalaṃ phalādikam || 20 ||
[Analyze grammar]

bhuṃkte kuṭumbasahitaścātmanivedivat sadā |
vastrapātrāsanādyāni nivedya me yunakti ca || 21 ||
[Analyze grammar]

evaṃvidho bhaktarāṇme bhajate māṃ samāhitaḥ |
athā'yaṃ vāyako yantre'navadhānatayā drutam || 22 ||
[Analyze grammar]

cakravege gatahastaḥ patitaścūrṇitaḥ kare |
skandhāt karaḥ pṛthagjāto mūrchito mama bhaktarāṭ || 23 ||
[Analyze grammar]

sasmāra māṃ drutaṃ so'pi hṛdi rakṣāmayācata |
karmacārāḥ samastāśca jñātvā me nāmakīrtanam || 24 ||
[Analyze grammar]

cakruḥ pārśve samāgatya tatrā'haṃ cauṣadhapradaḥ |
kuśalo vaidyarāṭ bhūtvā cikitsakaḥ samāgataḥ || 25 ||
[Analyze grammar]

sandhinīṃ raktarodhāṃ ca poṣiṇīṃ sthitisthāpikām |
oṣadhiṃ saha nītvaiva tūrṇaṃ copasthito'bhavam || 26 ||
[Analyze grammar]

kareṇa tu jalaṃ datvā''nane mūrchāṃ nyavārayam |
sandhinyā skandhamūlaṃ ca kabandhe sannyayojayam || 27 ||
[Analyze grammar]

raktarodhanikayā ca raktasthairyaṃ vyadhāpayam |
poṣiṇyā bāhukarayoścāṃgulīnāṃ yathāyatham || 28 ||
[Analyze grammar]

puṣṭiṃ vidhāya ca sthitisthāpinyā sukaraṃ karam |
akaravaṃ tathā dhairyaṃ datvā''sane sthito'bhavam || 29 ||
[Analyze grammar]

atha te divyarūpaṃ māṃ vilokya mugdhamānasāḥ |
viśvāsaṃ paramaṃ prāptā māṃ śrīkṛṣṇaṃ hi menire || 30 ||
[Analyze grammar]

tuṣṭuvuste vavanduśca pupūjuśca yayācire |
kṣamāmuddharaṇaṃ cāpi māyāpāśavimocanam || 31 ||
[Analyze grammar]

satāṃ samāgamaṃ kṛṣṇe bhaktiṃ jñānaṃ yayācire |
tathā'stvityavadaṃ tebhyo jñānaṃ ca māmakaṃ param || 32 ||
[Analyze grammar]

adadāṃ lakṣmi sarvebhyo divyaṃ ca mama darśanam |
tathā'stvityadadāṃ tebhyo bhuktiṃ muktiṃ ca sampadaḥ || 33 ||
[Analyze grammar]

tirobhāvaṃ tataḥ sthānādatha kālāntare punaḥ |
dehānte kramaśastāṃśca nītavānakṣaraṃ mama || 34 ||
[Analyze grammar]

tūlavāyī yadā vṛddho'bhavannaddhaśca muktaye |
punaścā'haṃ darśanaṃ svaṃ dattavān tūlavāyine || 35 ||
[Analyze grammar]

tūlavāyī samapṛcchanmāṃ hite jagatāṃ kṛte |
kīdṛśo'sti bhavān dhāmni kīdṛśyo muktakoṭayaḥ || 36 ||
[Analyze grammar]

kīdṛśaṃ te gṛhaṃ dhāma kīdṛśā īśvarā api |
kīdṛśyaścāvatāriṇya īśvaryaḥ satya ityapi || 37 ||
[Analyze grammar]

kīdṛśāḥ sādhavaste ca kīdṛśyo muktayastava |
kīdṛśyaḥ siddhayaste'pi kīdṛśo'haṃ tavāśritaḥ || 38 ||
[Analyze grammar]

kathaṃkāro nivatsye te dhāmni me vada mādhava |
ahaṃ lakṣmi tūlavāyijijñāsāṃ samaśāntayam || 39 ||
[Analyze grammar]

śṛṇu bhakto bhavāmyatra divyaste netragocaraḥ |
so'haṃ dhāmni bhavāmyeva sarvathā divyamūrtimān || 40 ||
[Analyze grammar]

apāraguṇasaundaryalāvaṇyaujjvalyasāgaraḥ |
sākāraḥ sarvamuktānāṃ nibhālanīyo mādhavaḥ || 41 ||
[Analyze grammar]

dvibhujaḥ sarvadā cāsmi rūpāntarāṇi cecchayā |
dhārayāmi sahasrādibhujāni bahurūpavān || 42 ||
[Analyze grammar]

sarvarasaḥ sarvagandhaḥ sarvarūpo bhavāmyaham |
sarvasparśaḥ sarvaśabdaḥ sarvānando bhavāmyaham || 43 ||
[Analyze grammar]

kiśoro'smi brahmapriyā'saṃkhyamuktānikāpatiḥ |
haripriyā'saṃkhyamuktapatiḥ puṣṭaśarīravān || 44 ||
[Analyze grammar]

sevāyogyaḥ sarvakāmaprapūro'smi mamā'kṣare |
akṣare dhāmni tatraiva vasanti muktakoṭayaḥ || 45 ||
[Analyze grammar]

sarve matparamā divyā matsamānasumūrtayaḥ |
divyasarvaguṇāḍhyāste sākārāḥ sukhavārdhayaḥ || 46 ||
[Analyze grammar]

etādṛśā mama muktāḥ kiśorāścātisundarāḥ |
tejasvino'tiramyāśca manoharā vasanti hi || 47 ||
[Analyze grammar]

mamā'kṣaraṃ paraṃ vyoma paraṃdhāma paraṃ gṛham |
sahasrakoṭistambhālīsaṃśobhatsvarṇanirmitam || 48 ||
[Analyze grammar]

sahasrakoṭikalaśaṃ sarvarddhisiddhisaṃbhṛtam |
sahasrakoṭikakṣāḍhyaṃ vartate bahuvistaram || 49 ||
[Analyze grammar]

sarvakāmāḥ sarvakalpā sumūrtāstatra santi vai |
sarvabhogamayīśayyāḥ sarvasiṃhāsanāni vai || 50 ||
[Analyze grammar]

gajāsanaṃ mahārghyaṃ ca vidyate mama mandire |
etādṛśaṃ paraṃ dhāma yatra vasāmi śaktibhiḥ || 51 ||
[Analyze grammar]

sahitaścāpi muktaiśca sahito divyavigrahaḥ |
mattaḥ prāvirbhavantyevā'vatārāḥ kṛṣṇakoṭayaḥ || 52 ||
[Analyze grammar]

nārāyaṇā asaṃkhyātā rāmā narāśca koṭayaḥ |
munayo'saṃkhyadhāmāno bhavantyavataranti ca || 53 ||
[Analyze grammar]

vāsudevādayaścāpi hiraṇyagarbhakoṭayaḥ |
vairājā īśvarā bhūmānaśca brahmāṇa ityapi || 54 ||
[Analyze grammar]

rudrāśca viṣṇuvaryāśca bhavantīśvarakoṭayaḥ |
mattaḥ prāpya mahaiśvaryāṇyevā'vatārakoṭayaḥ || 55 ||
[Analyze grammar]

bhavanti ceśvarāḥ śuddhasattvaprakarṣabhoginaḥ |
teṣāṃ ca śaktayaḥ sarvā mayā vai prakaṭīkṛtāḥ || 56 ||
[Analyze grammar]

īśvarāṇyo bhavantyeva saṃsārasāraśaktayaḥ |
ānandakhanayastāśca tataḥ satyo bhavanti ca || 57 ||
[Analyze grammar]

sādhvyastā brahmarūpiṇyo brahmacaryaparāyaṇāḥ |
śīlavratārthidehinyaḥ sāṃkhyayoginya ityapi || 58 ||
[Analyze grammar]

avatāriṇya evā'pi lakṣmyastāḥ kamalāḥ śriyaḥ |
ramāstā rādhikāstāśca sampadastā bhavanti ca || 59 ||
[Analyze grammar]

evaṃvidhāni me dhāmni caiśvare maṇḍalāni vai |
bhavanti tādṛśāllokādihā''yānti tu pārṣadāḥ || 60 ||
[Analyze grammar]

tyāgamātraparā bhaktāste divyā mūrtayo mama |
sādhavaste bhavantyeva sarvakalyāṇakārakāḥ || 61 ||
[Analyze grammar]

muktayaḥ sādhusevāyāṃ vartante divyavigrahāḥ |
sālokyāḥ sārṣṭayaścāpi sārūpyāśca sayogikāḥ || 62 ||
[Analyze grammar]

etādṛśā bhavantyeva muktayo divyasaukhyadāḥ |
siddhayaḥ sarvadarśinyaḥ sarvaśrāvaṇikāstathā || 63 ||
[Analyze grammar]

sarvaprāptisvarūpāśca satyakāmāvasāyitāḥ |
sarvakāmadughāścāpi pūrṇānandabhṛtāḥ sadā || 64 ||
[Analyze grammar]

sumūrtāḥ sarvapūrṇāśca bhavanti sevikā mama |
mukto bhūtvā bhavāṃstatra tūlavāyin nivatsyati || 65 ||
[Analyze grammar]

mama mūrtisamākāro divyaiśvaryayuto'nvaham |
pūrṇānandabhṛto divyaḥ kiśoraḥ saṃnivatsyati || 66 ||
[Analyze grammar]

tatra vasato bhavato nirvikalpā sthitiḥ parā |
bhaviṣyati yathā nānyad dṛṣṭigataṃ ca te bhavet || 67 ||
[Analyze grammar]

brahmībhūtasya te tatra madanyannaiva gocaram |
sarvaṃ khalu tvidaṃ brahma paraṃ nānyad vilokanam || 68 ||
[Analyze grammar]

mama tādātmyamāptasya muktāste'pi na gocarāḥ |
akṣaraṃ gocaraṃ tena tvaṃ na tavāpi gocaraḥ || 69 ||
[Analyze grammar]

etādṛśīṃ parāṃ brāhmīṃ sthitiṃ tatra gamiṣyasi |
sākāre mama rūpe tvaṃ sadā magno bhaviṣyasi || 70 ||
[Analyze grammar]

tava dṛṣṭyāṃ na vai muktā nā'kṣaraṃ kuta īśvarāḥ |
kuto māyā kuto jīvāḥ sarvaṃ brahmātmakaṃ tava || 71 ||
[Analyze grammar]

evaṃsthitistava tūlavāyiṃstatra bhaviṣyati |
kṛpayā me tava muktistādṛśī saṃbhaviṣyati || 72 ||
[Analyze grammar]

nirvikalpā videhā mattādātmyā sa sthitirmatā |
atratyā ye mama muktāḥ santi jīvanamuktayaḥ || 73 ||
[Analyze grammar]

te tu māyāṃ prapaśyanti jīvāṃstattvāni sarvathā |
īśvarān sarvadhāmāni savikalpasamādhayaḥ || 74 ||
[Analyze grammar]

vīkṣamāṇā api māyākālakarmasu naiva te |
badhyante nāpi hanyante sajjante naiva teṣu ca || 75 ||
[Analyze grammar]

nirlepāste pravartante dehendriyādibhistviha |
ta ete mama bhaktā vai bhavantyātmanivedinaḥ || 76 ||
[Analyze grammar]

dharmajñānavirāgāḍhyāṃ bhaktiṃ kurvanti me sadā |
savikalpā bhaktimanto muktā me sādhavastviha || 77 ||
[Analyze grammar]

tathā ca gṛhiṇaścāpi yatayo nyāsavedinaḥ |
sannyāsinyo virāgiṇyo bhavanti sādhvikā api || 78 ||
[Analyze grammar]

savikalpasthitayaste tāśca navavidhāṃ mama |
bhaktiṃ kurvanti satataṃ premṇā sarvārpaṇātmanā || 79 ||
[Analyze grammar]

śravaṇaṃ me kathāyāśca mallīlānāṃ prakīrtanam |
smaraṇaṃ mama mūrteśca mama pādādimardanam || 80 ||
[Analyze grammar]

sādhūnāṃ pādayoścāpi dehasyāpi pramardanam |
arcanaṃ candanādyairme vandanaṃ vacanairmama || 81 ||
[Analyze grammar]

dāsyaṃ datvā samastaṃ me samīpe cāsanaṃ mama |
sarvājñāpālanaṃ dāsyaṃ cānuvṛttyā hi vartanam || 82 ||
[Analyze grammar]

sakhyaṃ sauhārdabhāvaśca kriyaikyaṃ ca nirantaram |
ātmanivedanaṃ cāpyātmīyasarvanivedanam || 83 ||
[Analyze grammar]

sarvathā sahavāsaśca patnīvad bhṛtyatā tathā |
evaṃvidhā mama bhaktiḥ savikalpasya yoginaḥ || 84 ||
[Analyze grammar]

sarvathā manmayatvena bhavatyeva sukhapradā |
evaṃvidhayā bhaktyā ca snehena sevayā mama || 85 ||
[Analyze grammar]

jñānenotkarṣabhāvena sānnidhyakaraṇaṃ tu yat |
upāsanā matā sā ca sarvadivyaprakāśinī || 86 ||
[Analyze grammar]

sarvavidhānāṃ jñānānāṃ pravāhāṇāṃ harau mayi |
yojanaṃ bahudhā cāpi muhuścopāsanā hi sā || 87 ||
[Analyze grammar]

mananaṃ niścayaścāpi smaraṇaṃ śrīharermama |
divyaḥ kiśoraḥ kṛṣṇo'haṃ koṭimuktādisevitaḥ || 88 ||
[Analyze grammar]

akṣare santi me vaṃśā muktā muktānikāḥ śubhāḥ |
sarvabhūṣānvitaścāsmi sarvamanoharo hariḥ || 89 ||
[Analyze grammar]

anantaiśvaryasampadvānanantarddhiguṇāśrayaḥ |
evaṃvidhasya me jñānaṃ vedanaṃ sā hyupāsanā || 90 ||
[Analyze grammar]

bhaktiṃ snehaṃ tathā sevāmupāsanāṃ vacaḥsthitim |
saṃsādhayati yo dehī jīvanmuktaḥ sa ucyate || 91 ||
[Analyze grammar]

so'yaṃ bhavati loke'tra savikalpasamādhimān |
tato brahmasthitiṃ labdhvā sajjate mayi mādhave || 92 ||
[Analyze grammar]

dehena manasā vācā kriyayendriyavṛttibhiḥ |
ātmanā bhāvanayā ca saṃskārairvedanādibhiḥ || 93 ||
[Analyze grammar]

dhyānenāpi dhāraṇayā'rpaṇena rodhanena ca |
tādātmyena dravībhāvenaikyena yo videhavat || 94 ||
[Analyze grammar]

videhī sa bhaved bhakto nirvikalpasamādhimān |
prāpyaivaṃ paramāṃ divyāṃ mudaṃ sa modate mayi || 95 ||
[Analyze grammar]

evaṃ te kathitaṃ sarvaṃ tūlavāyin drutaṃ kuru |
yāhi me dhāma paramaṃ sarvānandabhṛtaṃ drutam || 96 ||
[Analyze grammar]

ityuktaḥ sa mayā lakṣmi tūlavāyī naman prabhum |
dehaṃ vihāya divyo vai jāto muktaśarīravān || 97 ||
[Analyze grammar]

divyaṃ vimānamāruhya yayau dhāmā'kṣaraṃ mama |
evamanye'pi bhaktā me tūlavāyisakarmiṇaḥ || 98 ||
[Analyze grammar]

mayā kālena sarve te prāpitā me'kṣaraṃ padam |
evaṃ bhakto bhavellakṣmi bhaktimān madupāsakaḥ || 99 ||
[Analyze grammar]

tasmai datvā darśanaṃ me nayāmi dhāma me param |
bhuktiṃ muktiṃ dadāmyeva rakṣāṃ karomi sarvathā || 100 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāt pālanāttathā |
bhuktiṃ muktiṃ labheccāpi sukhaṃ me paramaṃ labhet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne tūlavāyināmakasya sūtravāyakasya bhaktyā bhagavāṃstasya tatkarmacārāṇāṃ ca rakṣāṃ kṛtvā darśanaṃ datvā mokṣaṃ kṛtavānityādinirūpaṇanāmā tryadhikadviśatatamo'dhyāyaḥ || 203 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 203

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: