Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 202 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ gāyakasya mahātmanaḥ |
vratardinaḥ kathāṃ ramyāṃ mama prasannatānvitām || 1 ||
[Analyze grammar]

vratardīṃ tvabhavadbhakto nākirālākhyapattane |
vaiśyo vīṇāmṛdaṃgādiyāvadvādyaviśāradaḥ || 2 ||
[Analyze grammar]

yasyāgre bahavaḥ śiṣyāḥ śiṣyikāśca vasantyapi |
abhyāsārthaṃ gānakalādīnāṃ gāyanaśīlinaḥ || 3 ||
[Analyze grammar]

deśadeśāntarebhyaśca samāyānti vratardinam |
gānavidyādhipaṃ śrutvā śikṣāṃ prāpya prayānti ca || 4 ||
[Analyze grammar]

atha rājā'bhavannimbaṭikānagarīśāsakaḥ |
puṇḍravarmā dharmavāṃśca bhagavadbhaktitatparaḥ || 5 ||
[Analyze grammar]

saurāṣṭre gāyakaśreṣṭhaṃ śrutvā vratardinaṃ nṛpaḥ |
āhvayāmāsa gītyarthaṃ rājadhānīṃ nijāṃ prati || 6 ||
[Analyze grammar]

dūto gatvā''vedayattaṃ gāyakaṃ rājabhāṣitam |
ehi rājotsave rājetyāha tvāṃ gāyakottama || 7 ||
[Analyze grammar]

vratardī pratyuvācetthaṃ na rājotsavagāyanam |
kariṣye bhagavadbhakto bhavāmyātmanivedanaḥ || 8 ||
[Analyze grammar]

vinā hariṃ na me jivhā gāsyatyanyaṃ kadācana |
vinā hariṃ na me netraṃ drakṣyatyanyaṃ kadācana || 9 ||
[Analyze grammar]

vinā hariṃ na me cittaṃ dhyāyatyanyaṃ kadācana |
bhagavataśca bhaktānāṃ bhakto'haṃ dāsyasaṃhitaḥ || 10 ||
[Analyze grammar]

so'haṃ kathaṃ rājaguṇān gāyāmi māyikāniha |
vada tvaṃ bhūbhṛte dūta nānyaṃ gāsyati gāyakaḥ || 11 ||
[Analyze grammar]

vratardī gāyakaḥ kṛṣṇagāyako nānyagāyakaḥ |
mokṣagāyaka evā''ste bhaktānāmapi gāyakaḥ || 12 ||
[Analyze grammar]

abhaktānāṃ gāyako na vratardī bhavati kvacit |
iti pratyuktadūtaśca yayau rājñe nyavedayat || 13 ||
[Analyze grammar]

rājā tutoṣa sahasā dhanyo'haṃ bhūpatiḥ sadā |
mama rājye mahābhāgavato'sti kṛṣṇagāyakaḥ || 14 ||
[Analyze grammar]

mayā bhāgavatenāpi bhavitavyaṃ pramuktaye |
vaiṣṇavena bhavitavyaṃ śrotavyaṃ kīrtanaṃ tataḥ || 15 ||
[Analyze grammar]

vratardinā pragītaṃ ca kṛṣṇakīrtanamuttamam |
śrotavyaṃ sarvathā paścād bhūtvā satpātrabhūbhṛtā || 16 ||
[Analyze grammar]

vicāryetthaṃ prāha dūtaṃ bhāvyaṃ bhaktimatā mayā |
tasmādāgaccha gehaṃ me māṃ prapāvaya bhūbhṛtam || 17 ||
[Analyze grammar]

kṛtvā ca vaiṣṇavaṃ bhaktaṃ tataḥ śrāvaya kīrtanam |
ityevaṃ brūhi bhakteśaṃ vratardinaṃ prayāhi ca || 18 ||
[Analyze grammar]

śrutvā dūto yayau śīghraṃ rājoktaṃ tu vratardine |
kathayāmāsa sarvaṃ sa śrutvā tutoṣa gāyakaḥ || 19 ||
[Analyze grammar]

sajjo bhūtvā yayau bhūpamandiraṃ gaṇamaṇḍitaḥ |
rājā taṃ mānayāmāsa bhaktaṃ vratardinaṃ muhuḥ || 20 ||
[Analyze grammar]

yayāce tu tato vaiṣṇavatvaṃ ca dīkṣaṇaṃ nṛpaḥ |
vratardī tūrṇamāśrutya dhṛtvā datvā jalaṃ kare || 21 ||
[Analyze grammar]

nṛpāya pradadau mantraṃ śrāvayāmāsa satvaram |
omanādikṛṣṇanārāyaṇaḥ svāmī patiśca me || 22 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
rājā gṛhītvā mantraṃ ca kaṇṭhīṃ dadhāra taulasīm || 23 ||
[Analyze grammar]

mūrtiṃ me bālakṛṣṇasya jagṛhe gāyakā'rpitām |
rājñī kanyāśca putrāśca rājñaḥ kuṭumbakaṃ tathā || 24 ||
[Analyze grammar]

sarve bhṛtyāstathā dāsyo'bhavaṃstatra hi vaiṣṇavāḥ |
haraye cārpitaṃ vāri phalaṃ cānnaṃ ca candanam || 25 ||
[Analyze grammar]

vratardī pradadau rājakuṭumbāya prasādakam |
bhuktvā pītvā prasādaṃ ca sabhāṃ cakre tato nṛpaḥ || 26 ||
[Analyze grammar]

madhyasiṃhāsane kṛṣṇamasthāpayat suśobhitam |
rājā kṛṣṇasya sevāyāṃ dhṛtvā chatramanuttamam || 27 ||
[Analyze grammar]

atiṣṭhattatkuṭumbaṃ ca cāmare vyajane tathā |
vetraṃ ca naktakaṃ dhūpapātraṃ dhvajaṃ patākikām || 28 ||
[Analyze grammar]

darpaṇaṃ pānapātraṃ ca tāmbūlapātrakaṃ tathā |
sugandhasārapātraṃ ca tailasāraṃ ca candanam || 29 ||
[Analyze grammar]

pūjāpātraṃ puṣpahārān dhṛtvā'tiṣṭhad yathāyatham |
pūjayitvā bālakṛṣṇaṃ vratardī gāyanaṃ vyadhāt || 30 ||
[Analyze grammar]

ehi kṛṣṇa ehi kṛṣṇa kānta ehi ehi |
dehi kṛṣṇa dehi kṛṣṇa darśanaṃ sudehin || 31 ||
[Analyze grammar]

navīnabhaktamaṇḍalaṃ vidhehi divyasatkulam |
jahīhi janmavāsanāṃ pradehi dhāmavāsanam |
ehi kṛṣṇa0 || 32 ||
[Analyze grammar]

tvameva muktasatpatistvameva dhāmasadgatiḥ |
tvameva cāvatāradhṛk tvameva sarvasākṣadṛk |
ehi kṛṣṇa0 || 33 ||
[Analyze grammar]

purā bhavān pumuttamastato bhavānnarottamaḥ |
tato bhavān janārdanastato'sti sarvamardanaḥ |
ehi kṛṣṇa0 || 34 ||
[Analyze grammar]

prasannamānaso bhavān susampadāṃ prado bhavān |
nijā'rthyasaukhyado bhavān nijātmaśāntido bhavān |
ehi kṛṣṇa0 || 35 ||
[Analyze grammar]

rādhāramāpatirbhavān pramāsatīpatirbhavān |
satāṃ śriyāḥ patirbhavāṃśca māṇikīpatirbhavān |
ehi kṛṣṇa0 || 36 ||
[Analyze grammar]

brahmapriyāpatirbhavān haripriyāpatirbhavān |
ajāprajāpatirbhavān vratardinaḥ patirbhavān |
ehi kṛṣṇa0 || 37 ||
[Analyze grammar]

nidhiśca tejasāṃ bhavān nidhiścamatkṛtāṃ bhavān |
nidhiḥ parāmudā bhavān nidhiḥ parāvidāṃ bhavān |
ehi kṛṣṇa0 || 38 ||
[Analyze grammar]

suto vṛṣasya vai bhavān sutaśca gopajo bhavān |
sutaśca kāśyapo bhavāṃśca kambharāsuto bhavān |
ehi kṛṣṇa0 || 39 ||
[Analyze grammar]

sadaiva citsu vartase'pyacitsu vartase hare |
pravartase pravartase svabhaktamaṇḍale hare |
ehi kṛṣṇa ehi kṛṣṇa kānta ehi ehi |
dehi kṛṣṇa dehi kṛṣṇa darśanaṃ sudehin || 40 ||
[Analyze grammar]

ityevaṃ māṃ prārthayat sa lakṣmi gītipramaṃgalam |
akaronmāṃ smaraṃstatra vratardī premapūritaḥ || 41 ||
[Analyze grammar]

gāyikā gāyakāścāpyapūrayan gītikāsvarān |
śrutvā'haṃ premaraśanā''kṛṣṭo mūrterdrutaṃ bahiḥ || 42 ||
[Analyze grammar]

āvirjāto'tisubhago manoharaḥ suyauvanaḥ |
rūparūpānurūpaścā'vayavaiḥ puṣṭa ujjvalaḥ || 43 ||
[Analyze grammar]

śriyā ca rādhayā yukto hāramukuṭaśobhitaḥ |
sarvā''bhūṣābhirāmaśca sarvaśṛṃgāraśobhanaḥ || 44 ||
[Analyze grammar]

prasannahāsyavadano divyatejo'bhidīpitaḥ |
sarvasugandhavātsalyalāvaṇyā''nandasaṃbhṛtaḥ || 45 ||
[Analyze grammar]

sarvakāmaprapūraśca sabhānandavivardhanaḥ |
nirodhayan sabhāsthānāṃ cetāṃsi mayi saṃsthitaḥ || 46 ||
[Analyze grammar]

akṣare parame vyomni yatsukhaṃ paramātmanaḥ |
tatsamastaṃ sabhāsthebhyo dadau kṣaṇaṃ kṛpāvaśaḥ || 47 ||
[Analyze grammar]

divyatāyāstirobhāvaṃ kṣaṇottaraṃ vyadhāṃ rame |
rādhāramāyutaṃ māṃ te vyalokayan nṛpādayaḥ || 48 ||
[Analyze grammar]

mumuhurmama rūpe te hṛtsu nyadhuśca māṃ hi te |
pupūjuḥ sarvabhāvaiśca varārthaṃ noditāśca te || 49 ||
[Analyze grammar]

vavrurmuktiṃ parāṃ sevāmadadāṃ ca tathā'stviti |
tirobhāvaṃ drutaṃ cāpi sabhā''ścaryaparā'bhavat || 50 ||
[Analyze grammar]

vratardinaḥ pratāpena hyavāpuḥ kṛṣṇadarśanam |
bhejuste māṃ divyabhāvairananyabhāvanaiḥ sadā || 51 ||
[Analyze grammar]

pātivratyena māṃ bhejurnṛpādyā vaiṣṇavāstataḥ |
parihāro'bhavad bhakto mumude darśanānmama || 52 ||
[Analyze grammar]

pāritoṣikamāsādya yayau samaṇḍalo nijam |
ālayaṃ sa vitardī vai nṛpo nṛpālayaṃ yayau || 53 ||
[Analyze grammar]

atha kāle tataḥ prāpte nṛpādīn bhaktamaṇḍalam |
ninye dhāmā'kṣaraṃ me ca vratardimaṇḍalaṃ tathā || 54 ||
[Analyze grammar]

tathā ye ye vaiṣṇavāścā'bhavan vai lakṣaśo janāḥ |
camatkāraṃ smaranto me bhajanto māṃ nirantaram || 55 ||
[Analyze grammar]

ninye tānme''kṣaraṃ lokaṃ śāśvataṃ dhāma cottamam |
śṛṇu lakṣmi janā loke bhavanti tyāgavṛttayaḥ || 56 ||
[Analyze grammar]

tīvratyāgavirāgasya sneho mayyatiśobhate |
rāgiṇastu smṛtirnityaṃ viṣayāṇāṃ prajāyate || 57 ||
[Analyze grammar]

tucchārthasnehabaddhāste kṛṣṇasnehaṃ na kurvate |
kṛṣṇe snehavihīnāste mokṣaṃ phalaṃ na yanti vai || 58 ||
[Analyze grammar]

tasmāt snehaḥ sadā kāryo mayi śrīparamātmani |
hātavyaścāntyajaḥ sneho mama māhātmyavedinā || 59 ||
[Analyze grammar]

ātmajñānena ca tyājyaḥ sneho māyikavastuṣu |
ātmā'yaṃ saccidānando jaḍādbhinnaḥ śarīrataḥ || 60 ||
[Analyze grammar]

nā'sya deho na saudhaśca na kuṭumbaṃ na vāṭikāḥ |
na jātirna kulaṃ yogo dhanaṃ nā'sya ca sampadaḥ || 61 ||
[Analyze grammar]

māyāhīno bhavāmyevetyātmānaṃ cintayet sadā |
etādṛśaṃ nijaṃ matvā daihikaṃ nahi saṃsmaret || 62 ||
[Analyze grammar]

kuṭumbino na smartavyāḥ pūrvajāścādyajā api |
bhagavadbhaktihīnā ye ye tu bandhanakāriṇaḥ || 63 ||
[Analyze grammar]

yatsmṛtyā bandhanaṃ vai syāt smartavyā na tathā kvacit |
śrāddhakāle prasmartavyāstṛptyarthaṃ muktaye'pi ca || 64 ||
[Analyze grammar]

yajñe dāne tīrthakārye dharmakārye vratādiṣu |
smartavyāstṛptaye teṣāṃ muktaye mandire hareḥ || 65 ||
[Analyze grammar]

anyathā rāgavaśataḥ smartavyā na kadācana |
smartavyāḥ sādhavo divyāḥ smartavyāḥ pratimā mama || 66 ||
[Analyze grammar]

brahmapriyāstathā sādhvyaḥ smartavyā mokṣasiddhaye |
jñānibhirjñānavijñānairvismartavyāstu bāndhavāḥ || 67 ||
[Analyze grammar]

bandhanasya pradā nāryo narāścāpi kuṭumbinaḥ |
viṣayā mokṣavighnāśca vismartavyāḥ samastataḥ || 68 ||
[Analyze grammar]

brahmadṛṣṭyā yena sarve putrādyā vismṛtāḥ khalu |
tasya prītirharau syācca mokṣapradeṣu satsu ca || 69 ||
[Analyze grammar]

sarvai santo bhavantyeva divyā brahmanivāsinaḥ |
yathā haristathā santaḥ smartavyā mokṣadā hi te || 70 ||
[Analyze grammar]

āśrayaṇīyāḥ satataṃ sādhavaśca haristathā |
bhajanīyaḥ svayaṃ sākṣāddhariścā'haṃ janārdanaḥ || 71 ||
[Analyze grammar]

evaṃvidhasya bhaktasya bhīrna kālasya karmaṇām |
māyāyā yamarājasya bhīrnāpi bandhanasya ca || 72 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇecchā bhaktayoginaḥ |
prārabdhaṃ khalu mantavyaṃ netarat pāpijīvavat || 72 ||
[Analyze grammar]

etādṛśaḥ pravandyo vai sarveṣāṃ pūjya eva saḥ |
gṛhastho vā yatirvā sa viśeṣo nā'tra vidyate || 74 ||
[Analyze grammar]

evaṃvidhasya bhaktasya samaloṣṭhādikasya ca |
pattalābjarajo mūrdhnā dhārayanti surādayaḥ || 75 ||
[Analyze grammar]

sarvadā ca surairasya darśanaṃ kriyate prage |
mama pratāpamālambya kurvan bhaktiṃ sthito gṛhe || 76 ||
[Analyze grammar]

tyāge bā prasthitaścā'yaṃ pāraṃ yātyañjasā'mbudheḥ |
etādṛśo mama bhakto dehānte cinmayākṛtiḥ || 77 ||
[Analyze grammar]

brahmamukto divyadehaḥ sevāyāṃ dhāmni me bhavet |
tasya vai darśanaṃ māyāpāpakālādināśakṛt || 78 ||
[Analyze grammar]

karmanāśakaraṃ lakṣmi tulyaṃ mamekṣayā matam |
sarvakriyā madarthaṃ vai yasya tasyā'hamacyutaḥ || 79 ||
[Analyze grammar]

sarvathā tu vaśībhūtaḥ pravarte tasya gocaraḥ |
yo bhakto yaddināllakṣmi satsaṃgaṃ prakaroti vai || 80 ||
[Analyze grammar]

tata āramya kurute vivekaṃ guṇadoṣayoḥ |
īdṛgguṇān labdhavāṃśca tyaktavān durguṇānimān || 81 ||
[Analyze grammar]

prativarṣaṃ vyatirekaṃ vicintayati lābhakṛt |
satsaṃgasya pratāpena satāṃ hareśca sevayā || 82 ||
[Analyze grammar]

guṇāḥ prāptā ime sarve doṣā gatāśca te mama |
śeṣāṇāṃ khalu doṣāṇāṃ nāśane yatnavān bhavet || 83 ||
[Analyze grammar]

śeṣāṇāṃ sadguṇānāṃ saṃgrahaṇe yatnavān bhavet |
evaṃ prayatnaśīlasya guṇāḥ syurmama tuṣṭidāḥ || 84 ||
[Analyze grammar]

doṣāṇāṃ prakṣayaḥ syācca divyatā'tra bhavettathā |
kṛṣṇasukhaṃ cottamaṃ ca jāyate'sya hi śāśvatam || 85 ||
[Analyze grammar]

mano nirvāsanaṃ syācca niḥsaṃkalpaṃ sthiraṃ bhavet |
anekeṣu caritreṣu kṛṣṇanārāyaṇasya me || 86 ||
[Analyze grammar]

manaścāvartayennityaṃ ramamāṇaṃ mayi kriyāt |
mahāśāntimayaṃ syād yat tyāgināṃ gṛhiṇāmapi || 87 ||
[Analyze grammar]

dehayātrāmātrarūpo vyavahārastu bāhyataḥ |
kartavyo naṭavallakṣmi mano dhāryaṃ harau mayi || 88 ||
[Analyze grammar]

caritrāṇi satāṃ nārāyaṇasya kṛṣṇayoṣitām |
bhaktānāṃ śrīhareścāpi cintanīyāni sarvadā || 89 ||
[Analyze grammar]

mano nirvāsanaṃ tena bhavenmokṣe yathā sukham |
teṣāṃ samāgamaḥ kāryo mokṣakṛd yatphalaṃ bhavet || 90 ||
[Analyze grammar]

vratardinaḥ prasaṃgena gāyakasya nṛpottamaḥ |
puṇḍravarmā yayau muktiṃ tathā'nye ca sahasraśaḥ || 91 ||
[Analyze grammar]

ataḥ sevyā mama bhaktāḥ satyāśconmūlitāśayāḥ |
divyakriyā mama dhyānaparāścāśritatārakāḥ || 92 ||
[Analyze grammar]

antarāyavihīnāśca sarvavighnavivarjitāḥ |
dharmaṃ bhāgavataṃ divyaṃ mama sevāṃ samāśritāḥ || 93 ||
[Analyze grammar]

satāmāśrayakaraṇāt prasannatāsamarjanāt |
ājñānuvṛttikaraṇāddhāmā'kṣaraṃ kare bhavet || 94 ||
[Analyze grammar]

evaṃ lakṣmi bhūtale vā svarge satye vikuṇṭhake |
goloke cā'kṣare śvetadvīpe śrīpurake'mṛte || 95 ||
[Analyze grammar]

avyākṛte badaryāṃ vā ye vartante madāśritāḥ |
muktā muktānikāḥ sarve sarvasvā'rpaṇakṛṣṇakāḥ || 96 ||
[Analyze grammar]

śāśvatānandabhoktārastathā vratardigāyakāḥ |
sarve muktiṃ mama prāptāḥ śāśvaṃtānandasevinaḥ || 97 ||
[Analyze grammar]

ye ye kalāvido loke'rpayanti tatkalā mayi |
te te yāntyakṣaraṃ dhāma kṛpayā me na saṃśayaḥ || 98 ||
[Analyze grammar]

yeṣāmagre ca yo dharmo guṇaḥ kalā kriyā tathā |
sādhanaṃ śrīhariṃ prasādayituṃ vai svakaṃ bhavet || 99 ||
[Analyze grammar]

tena prasādanīyaḥ śrīkṛṣṇanārāyaṇo hariḥ |
prasādanīyāḥ santaśca naraiśca yoṣitāṃgaṇaiḥ || 100 ||
[Analyze grammar]

tadā divyo bhaved bhāvo deho manastathā''ntaram |
guṇāḥ kriyā vartanaṃ ca sevā divyāḥ samastataḥ || 101 ||
[Analyze grammar]

harerbhūtvā hariṃ prāpya modate sa samarpakaḥ |
paṭhanācchravaṇāllakṣmi tathaiva modate mayi || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vratardināmakagāyakabhaktasya yogena puṇḍravarmanṛpasya saprajasya vaiṣṇavatvaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā dvyadhikadviśatatamo'dhyāyaḥ || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 202

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: