Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 187 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ tathā cānyakathāṃ śubhām |
dhavalākhye pure tvāsīccarmakāro mṛtādanaḥ || 1 ||
[Analyze grammar]

grāmopaśalyavāsaśca mṛtānāṃ khuriṇāṃ sadā |
paśūnāṃ grāmamadhyāt sa śavānāmapahārakaḥ || 2 ||
[Analyze grammar]

carmaśuddhikaraścāpyaspṛśyo dūre pratiṣṭhati |
mṛtamāṃsādanaścāsīt sakuṭumbaḥ sadā hyaghī || 3 ||
[Analyze grammar]

kvacid vasatimāsādya kṛtvā tu carmavikrayam |
prāptadhanena godhūmādyannaṃ śākaphalādikam || 4 ||
[Analyze grammar]

krītaṃ svagṛhamānāyya pācayitvā bhunaktyapi |
kvaciccāraṇyamārjāraiḥ śṛgālaiḥ śaśakaistathā || 5 ||
[Analyze grammar]

vārāhaiśca tarakṣvādyaiḥ kvacit kacchapamatsyakaiḥ |
vidadhāti kuṭumbasya bhojanaṃ piśitāśanaḥ || 6 ||
[Analyze grammar]

evaṃ jātyā karmaṇā ca bhojanenā'tikilbiṣī |
mṛtādanākhyaścarmakṛd dūre tyājyo'vasat sadā || 7 ||
[Analyze grammar]

athaikadā tu varṣāyāṃ patitāyāmaharniśam |
jalapūraṃ samāyātaṃ bahuvegaṃ samantataḥ || 8 ||
[Analyze grammar]

tatraike prāṇino jīvā uhyante vaninastadā |
mṛtāśca jīvinaścāpi grāmyāśca paśavo'pi ca || 9 ||
[Analyze grammar]

ye caranti tṛṇakṣetre gocare te'pi kecana |
pūravegena varṣāyāṃ gṛhaṃ mantuṃ na śekire || 10 ||
[Analyze grammar]

ekā gauḥ pūravegena cohyamānā tu jīvitā |
carmakārasya vāsasyocchrāyasyaiva samīpataḥ || 11 ||
[Analyze grammar]

jalaiścākṛṣyamāṇā sā nirgatā vīkṣitā tadā |
carmakāreṇa dayayoddhartuṃ gāṃ vai samīhitam || 12 ||
[Analyze grammar]

mṛtādanaḥ svayaṃ puṣṭastartuṃ śakto balī dṛḍhaḥ |
śatahastamitāṃ rajjuṃ kaṭyāṃ badhvā jale'patat || 13 ||
[Analyze grammar]

rajjuprāntaṃ dvitoyaṃ tu datvā doṣṣu kuṭumbinām |
aparāṃ ca dṛḍhāṃ rajjuṃ mukulitāṃ gale'kṣipat || 14 ||
[Analyze grammar]

patitvā sahasā vārivege vahati yatra gauḥ |
tīrtvā vegena tasyāstu nimnabhāge puro'bhavat || 15 ||
[Analyze grammar]

pūreṇa cohyate dhenuścarmakāro'pi cohyate |
tīrasthā rajukādhrā ye te'nudhāvanti taṃ taṭam || 16 ||
[Analyze grammar]

taratā carmakāreṇa hastasya lāghavena vai |
mukulitāyā rajjvāstu prānto dhenugale kṛtaḥ || 17 ||
[Analyze grammar]

granthiḥ kṛtā ca sahasā śṛṃgayornihitā tu sā |
rajjuṃ kṛtvā lambamānāṃ prāntaṃ kaṭyāṃ babandha saḥ || 18 ||
[Analyze grammar]

atha kuṭumbinaḥ prāhā''karṣayantu balāditi |
kuṭumbibhiśca sā rajjurākṛṣṭā svakaradhṛtā || 19 ||
[Analyze grammar]

carmakāraḥ pūravegāt taṭamākarṣito'bhavat |
dhenuścāpi kaṭirajjuvaddhā cā''karṣitā'bhavat || 20 ||
[Analyze grammar]

tīraṃ prati samākṛṣṭā militvā tu kuṭumbibhiḥ |
carmakāreṇa sahitā sajīvā tīramāgamat || 21 ||
[Analyze grammar]

tadā gauḥ prāṇasaṃrakṣātuṣṭā''śīrvādamāha tān |
bhavatāṃ sarvapāpāni naṣṭāni mama rakṣaṇāt || 22 ||
[Analyze grammar]

godāne yatphalaṃ gojīvane yacca phalaṃ mahat |
gosevāyāṃ phalaṃ yacca tatsarvaṃ bhavatāṃ bhavet || 23 ||
[Analyze grammar]

prasūyamānādhenvāśca dāne yat phalamucyate |
tatphalaṃ bhavatāmastu mama prāṇaprarakṣaṇāt || 24 ||
[Analyze grammar]

svarṇadhenuphalaṃ yacca kapilādhenujaṃ phalam |
gomedhe ca phalaṃ yat tadastu vo mama rakṣaṇāt || 25 ||
[Analyze grammar]

pṛthvīrakṣāphalaṃ yacca prajārakṣāphalaṃ tu yat |
kanyārakṣāphalaṃ yattadastu vo mama rakṣaṇāt || 26 ||
[Analyze grammar]

satīrakṣāphalaṃ yacca bālarakṣāphalaṃ ca yat |
viprarakṣāphalaṃ yattadastu vo mama rakṣaṇāt || 27 ||
[Analyze grammar]

sādhurakṣāphalaṃ yacca devarakṣāphalaṃ ca yat |
śaraṇāgatarakṣotthaṃ vastadastu mamā'vanāt || 28 ||
[Analyze grammar]

bhītarakṣāphalaṃ yacca prāṇarakṣāphalaṃ ca yat |
mokṣadānaphalaṃ yattadastu vo mama rakṣaṇāt || 29 ||
[Analyze grammar]

dharmarakṣāphalaṃ yacca garbharakṣāphalaṃ ca yat |
mātṛsevāphalaṃ yacca vo'stu tanmama rakṣaṇāt || 30 ||
[Analyze grammar]

devapūjāphalaṃ yacca mṛtyutrāṇaphalaṃ ca yat |
gaṃgātīrthaphalaṃ yattad vo'stu mama prarakṣaṇāt || 31 ||
[Analyze grammar]

brahmahatyādipāpāni paśuhiṃsodbhavāni ca |
māṃsabhakṣaṇapāpāni līyantāṃ mama rakṣaṇāt || 32 ||
[Analyze grammar]

gavārthe brāhmaṇārthe vā sādhvarthe ca satīkṛte |
devārthe prāṇadātustu sarvapāpavināśanam || 33 ||
[Analyze grammar]

madarthe prāṇadā yūyaṃ madarthe kṛtajīvanāḥ |
mama rakṣākarā yūyaṃ jīvantu ṛddhisevitāḥ || 34 ||
[Analyze grammar]

bhuktiṃ muktiṃ mahāsmṛddhiṃ bhuñjantu svargasadṛśīm |
vaṃśo vo'stu sadā bhakto bhaktimān gavi gopātau || 35 ||
[Analyze grammar]

gopāle gopikākānte govinde gopabālake |
gopālabālake sneho goloke vasatiśca vaḥ || 36 ||
[Analyze grammar]

ityevaṃ gaurdadau tebhyaścāśīrvādāṃstadā śubhān |
kampamānā bhayodvignā śītārttā kṣudhitā tathā || 37 ||
[Analyze grammar]

atha śanaiśca tāṃ dhenuṃ sagarbhāṃ cāśrayecchukīm |
nināya carmakāraḥ sa svālaye tāṃ rarakṣa ha || 38 ||
[Analyze grammar]

dadau ghāsottamagrāsān siṣeve tṛṇavāribhiḥ |
nāsyāḥ kaścit samāyāti svāmī netuṃ na vidyate || 39 ||
[Analyze grammar]

tataḥ sā carmakārasya gṛhe vāsaṃ vyadhācca gauḥ |
tṛṇānyattvā pārśvabhūmau sāyamāgatya tiṣṭhati || 40 ||
[Analyze grammar]

carmakāro nijāṃ matvā sevate tu yathābalam |
daridro'pi yatitvā'pi go'rthaṃ tṛṇaṃ jalaṃ muhuḥ || 41 ||
[Analyze grammar]

ānayatyeva kṣetrādvā vanādvā dūrabhūmitaḥ |
evaṃ prasevamānasya mṛtādanasya tasya hi || 42 ||
[Analyze grammar]

gosevāyāḥ phalaṃ dhenorāśīrvādaphalaṃ tathā |
prāptaṃ tenaikadā prātaḥ preritastu mṛtādanaḥ || 43 ||
[Analyze grammar]

adya gṛhaṃ vilimpāmi gauramṛdā ca śakṛtā |
vicāryetthaṃ striyā sākaṃ nītvā sītāṃ khanitrikām || 44 ||
[Analyze grammar]

vaṃśapātradvayaṃ cāpi mṛdamāhartumeva ha |
nadītīraṃ yayau yatra gauramṛd labhyate śubhā || 45 ||
[Analyze grammar]

sītayā ca khanitreṇa garte khanati mṛttikām |
vitastimātraṃ khanitaṃ tīre pārśvagabhūstaram || 46 ||
[Analyze grammar]

tāvaccarustāmradhātoḥ svarṇarūpyakasaṃbhṛtaḥ |
nirgato bhūtalamadhyācchobhano daivavāñcchayā || 47 ||
[Analyze grammar]

mṛtādanena śīghraṃ vai tasmāt svarṇasya mudrikāḥ |
niṣkāsya vaṃśapātre mṛttikāguptāśca vai gṛham || 48 ||
[Analyze grammar]

ānītā pañcapātrāṇi na tu jānāti kaścana |
gṛhāntare tu vivare sarvāḥ kṣiptāḥ sugopitāḥ || 49 ||
[Analyze grammar]

gosevāyāḥ phalaṃ matvā sevate gāṃ sabhāryakaḥ |
tāmrapātraṃ tu garte vai yathā''sīt tattathā punaḥ || 50 ||
[Analyze grammar]

riktaṃ nidhāya saṃgopya mṛdbhirgṛhaṃ gato hi saḥ |
yathāpekṣaṃ nāṇakena bhuṃkte sukhāni sarvathā || 51 ||
[Analyze grammar]

bhuṃkte bhojanapānāni vastrāṇi modakāni ca |
yathā'nye naiva jānīyustathā bhuṃkte'rjitaṃ dhanam || 52 ||
[Analyze grammar]

tena pathā samāyātānatithīn sevate'pi ca |
goṣṭhe sthitān drumacchāyāpradeśe sevate'tithīn || 53 ||
[Analyze grammar]

phalāni śarkarāścāpi madhuparkaṃ dadātyapi |
vastraṃ jalaṃ yathāpekṣaṃ dadāti caṇakādikam || 54 ||
[Analyze grammar]

ghṛtapakvaṃ tailapakvaṃ pakvaṃ ca vahninā'pi yat |
sūryapakvamṛtupakvamannaṃ dadāti sādhave || 55 ||
[Analyze grammar]

yogyaṃ dadāti nā'yogyaṃ sevate sādhuyoginaḥ |
kuṭumbaṃ sevate sādhūn śṛṇoti bhajanāni ca || 56 ||
[Analyze grammar]

kathāṃ śṛṇoti me ramyāṃ sādhūktāṃ pāvanīṃ parām |
ahiṃsā paramo dharmo vighasāśī pramucyate || 57 ||
[Analyze grammar]

māṃsādanaṃ mahatpāpaṃ yāmyapurīprayojakam |
matsyādaḥ sarvamāṃsāśī kadāpi naiva mucyate || 58 ||
[Analyze grammar]

abhakṣyabhakṣaṇād bhraṣṭo na yāti mokṣaṇaṃ kvacit |
yāmyadūtāḥ pīḍayanti randhayanti yamālaye || 59 ||
[Analyze grammar]

taṃ tu māṃsādanaṃ nityaṃ pācayanti mahānale |
nikṛntanti mārayanti narake pātayanti ca || 60 ||
[Analyze grammar]

madyaṃ māṃsaṃ tathā cauryaṃ vyavāyaśceti kalmaṣam |
bhayaṃkaraṃ mahāghoraṃ kartavyaṃ naiva mānavaiḥ || 61 ||
[Analyze grammar]

janma cedaṃ mānavaṃ vai mokṣāya labhyate bhuvi |
mokṣaḥ sādhyo mānavairvai tyājyā doṣā aghāni ca || 62 ||
[Analyze grammar]

bahuṣvapi tu deheṣu pakṣiṣu ca paśuṣvapi |
madyamāṃsādayo bhuktāstatpāpānto na vidyate || 63 ||
[Analyze grammar]

asmin vai mānave bhāve puṇyaṃ kāryaṃ divaṃpradam |
bhaktiḥ kāryā hareścāpi mokṣo gamyaḥ pare'kṣare || 64 ||
[Analyze grammar]

evaṃ kathāṃ pāvanīṃ ca carmakāraḥ śṛṇoti vai |
tato'sya jātā sahasā mumukṣā sādhusaṃgataḥ || 65 ||
[Analyze grammar]

niyamān jagṛhe cā'hiṃsāṃ ca māṃsādivarjanam |
annabhojitvamevāpi nityaṃ śrīharisevanam || 66 ||
[Analyze grammar]

sādhūnāṃ sevanaṃ gavāṃ sevanaṃ pāpavarjanam |
dānaṃ yathārhaṃ pātrāya bhagavatkīrttanaṃ tathā || 67 ||
[Analyze grammar]

vratotsavāṃśca devānāṃ cāturmāsyavratāni ca |
evaṃvidhān sa niyamān jagrāha mokṣadān sadā || 68 ||
[Analyze grammar]

atha sādhurdharmaśālāyano nāmnā'ṭavīṃ bhraman |
nirambaraḥ samāyātaścarmakāragṛhāntikam || 69 ||
[Analyze grammar]

dadarśainaṃ carmakāro yoginaṃ yogamānasam |
smarantaṃ paramātmānaṃ japamālānvitaṃ śubham || 70 ||
[Analyze grammar]

digambaraṃ praśāntaṃ ca nirvikāraṃ sthirāśayam |
śīlavrataṃ rāgaśūnyaṃ surūpaṃ jaṭilaṃ munim || 71 ||
[Analyze grammar]

carmakārastu taṃ gatvā praṇāmamakaronmudā |
svāgataṃ te mahābhāga sādho jayo'stu te sadā || 72 ||
[Analyze grammar]

āyāhi mama vāse'tra carmakāro'smi jātitaḥ |
yadi tvaṃ manyase sādho gṛhaṃ pāvaya me'nagha || 73 ||
[Analyze grammar]

śrutvā śālāyanaḥ prāha kalyāṇaṃ satyavādinaḥ |
tavā'stu sādhubhaktasya bhaktasya bhagavānapi || 74 ||
[Analyze grammar]

vaśībhavati divyātmā tatra sādhostu kā kathā |
pāvanā bhagavadbhaktā api cāṇḍālayonayaḥ || 75 ||
[Analyze grammar]

carmakārāḥ prajāḥ sarvāścarmanaddhā bhavanti hi |
carmagarbhe carmayonau prajāyante hi carmataḥ || 76 ||
[Analyze grammar]

carmasnānaṃ kārayanti carma śṛṃgārayanti ca |
carmaṇyeva ca tailādyaiḥ kurvanti mardanādikam || 77 ||
[Analyze grammar]

bhūṣāmbarāṇi dehāya carmiṇe cārpayantyapi |
carmamayaṃ jagat sarva ko nāsti carmakārakaḥ || 78 ||
[Analyze grammar]

brahmā carmakāraścāste tatputrāścarmakārakāḥ |
bhakta tvaṃ carmakāro'si carmakārasya vaṃśajaḥ || 79 ||
[Analyze grammar]

prajānāṃ carmakāratve viśeṣo nāsti kaścana |
mugdhā ye carmaviṣaye carmakārā hi te matāḥ || 80 ||
[Analyze grammar]

amugdhāścarmaviṣaye brahmākārā hi te matāḥ |
sādhavo brahmasadanā brahmākārā bṛhatpriyāḥ || 81 ||
[Analyze grammar]

ātmā'yaṃ vidyate yāvad dehe sa carmakārakaḥ |
adeho jāyate bhaktyā mokṣo sa brahmakārakaḥ || 82 ||
[Analyze grammar]

ahamātmā sādhurūpo brahmarūpo bhavāmi ha |
harerbhaktyā snehamayyā brahmākāro bhavāmyaham || 83 ||
[Analyze grammar]

bhakta tvaṃ sādhuyogena brahmākāro bhavasyapi |
sādhubhaktāḥ sādhurūpāḥ sādhukāriṇa eva te || 84 ||
[Analyze grammar]

sādhvarthaṃ yasya sarvasvaṃ brahmātmā cocyate hi saḥ |
sa eva pāparahitaḥ puṇyātmā paṃktipāvanaḥ || 85 ||
[Analyze grammar]

ityevamuktvā sādhuḥ sa yayau tasyālayaṃ tadā |
carmakāro bhaktarājaścakre'sya svāgataṃ śubham || 86 ||
[Analyze grammar]

āsanaṃ pradadau ramyaṃ pādaprakṣālanaṃ vyadhāt |
papau pādāmṛtaṃ sarvaṃ kuṭumbasahito hi saḥ || 87 ||
[Analyze grammar]

pādasaṃvāhanaṃ cakre dehasammardanaṃ tathā |
madhuparkaṃ dadau miṣṭaṃ śarkarāṃ saktumityapi || 88 ||
[Analyze grammar]

dadau phalāni śreṣṭhāni pakvāni vividhāni ca |
jalaṃ ca śayanaṃ cāpi dadau viśrāntihetave || 89 ||
[Analyze grammar]

putrāḥ putryo dampatī ca sarvaṃ dehasya mardanam |
bhojayitvā pracakrurvai mārgaśramanivṛttaye || 90 ||
[Analyze grammar]

sādhurnidrāṃ parāṃ lebhe sarve cakruśca mardanam |
dehasaṃvāhanaṃ cāpi vyajanenā'nilā'rpaṇam || 91 ||
[Analyze grammar]

evaṃ sevāṃ pracakruste dharmaśālāyanasya vai |
dharmaśālāyano nidrāṃ kṛtvā ca bubudhe tadā || 92 ||
[Analyze grammar]

jalaṃ pītvā niṣasādāsane mālājapānvitaḥ |
mṛtādanādyāścāgre'sya niṣedurbhaktibhāvataḥ || 93 ||
[Analyze grammar]

sādhuḥ prāha sadā bhaktiḥ kartavyā paramātmanaḥ |
gosevā sādhusevā ca kartavyā muktaye tviha || 94 ||
[Analyze grammar]

gṛhāṇa mantraṃ divyaṃ tvaṃ kuṭumbena yuto hi mat |
svargaṃ divyaṃ tato mokṣaṃ lapsyase nā'tra saṃśayaḥ || 95 ||
[Analyze grammar]

ityuktaścarmakāraḥ sa kuṭumbasahitastadā |
mantraṃ jagrāha sādhośca harekṛṣṇanarāyaṇa || 96 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
bālakṛṣṇaṃ tato bheje sādhūktapaddhatiṃ vrajan || 97 ||
[Analyze grammar]

tataḥ sa tīrthayātrāyāṃ sādhunā saha vai yayau |
kuṃkumavāpikākṣetraṃ cāśvapaṭṭasarovaram || 98 ||
[Analyze grammar]

suvarṇaṃ bahudhā tatra dāne yajñe samārpayat |
mandiraṃ kārayāmāsa sarastaṭe tathā ca saḥ || 901 ||
[Analyze grammar]

āśramaṃ racayāmāsa bhajanārthaṃ nijaṃ śubham |
vaṃśena sahitastatra sādhunā saha cā'vasat || 100 ||
[Analyze grammar]

athaikadā'haṃ kamale prasannastatra cāyayau |
darśanaṃ svaṃ dadau tasmai caturbhujaṃ sutaijasam || 101 ||
[Analyze grammar]

kuṭumbaṃ pūjayāmāsa śrīkṛṣṇaṃ māṃ sanātanam |
mṛtādano mama pādavāri prakṣālya saṃpapau || 102 ||
[Analyze grammar]

vimānaṃ tūrṇamāyātaṃ brahmadhāmno'tibhāsuram |
tatra mṛtādanaścādhyarohan mama nideśataḥ || 103 ||
[Analyze grammar]

gavā sākaṃ tayā tatrā'nayaṃ taṃ mama dhāma vai |
anyat sarvaṃ kuṭumbaṃ ca svarge devāstato'bhavan || 104 ||
[Analyze grammar]

puṇyaṃ bhuktvā dhenuvṛttaṃ yāsyanti dhāma me param |
sādhusevāprapuṇyaṃ ca mama bhakteḥ phalaṃ tathā || 105 ||
[Analyze grammar]

bhokṣyante ruciraṃ lakṣmi śāśvatānandapūritam |
evaṃ gosevayā māṃsādanapāpaṃ vināśitam || 106 ||
[Analyze grammar]

puṇyodbhavena ca sādhusamāgamo dhanāgamaḥ |
tīrthavāsaḥ parāmuktiḥ sarvaṃ tasya vyavartata || 107 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇānmananādapi |
bhuktirmuktirbhaveccāpi śāśvataṃ padamarjyate || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mṛtādananāmakacarmakārasya dhenoḥ prāṇarakṣaṇena māṃsādanādipāpanāśaḥ puṇyaprāptiḥ sādhoḥ samāgamaḥ svargaṃ mokṣaścetyādinirūpaṇanāmā saptāśītyadhika |
śatatamo'dhyāyaḥ || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 187

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: