Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 186 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāṃ bhaktasya pāvanīm |
vairāḍhyagrāmavāsasya nāmnā bāṇāṃgaṇasya tu || 1 ||
[Analyze grammar]

bāṇāṃgaṇo'bhavacchūdro hyasacchūdro dhvajīśvaraḥ |
madyaṃ karoti vṛkṣāṇāṃ rasānāṃ bahudhā sa hi || 2 ||
[Analyze grammar]

vaṃśaparamparāprāptaṃ kurute karma nityadā |
vikrayaṃ ca krayaṃ kṛtvā kuṭumbaṃ nirvahatyapi || 3 ||
[Analyze grammar]

athaikadā yayau sārthasaṃghātaṃ prāpya raivatam |
tīrthaṃ kartuṃ tathā kartuṃ vikrayaṃ ca pradakṣiṇam || 4 ||
[Analyze grammar]

sahasraśo janā yānti kārtike revatācalam |
saurāṣṭre vāmane tīrthe nārāyaṇahrade tathā || 5 ||
[Analyze grammar]

revatīkuṇḍake cāpi bhaveśvare mṛgīsthale |
dāmodare nārasiṃhe svayaṃbhūparameṣṭhini || 6 ||
[Analyze grammar]

rādhālaye svarṇarekhānadyāṃ śrīhanumatsthale |
gaṃgāyāṃ cāpi cā'mbāyāṃ dattapāde vane vane || 7 ||
[Analyze grammar]

sītāvane rāmavane pūrvajāmbūvane tathā |
boriyādroṇikāsthalyāṃ kāṣṭhahārivane tathā || 8 ||
[Analyze grammar]

devasarovare cāmravaṇe bhaveśvare punaḥ |
kumudācalamāvṛtya pradakṣiṇaṃ dadhatyapi || 9 ||
[Analyze grammar]

bāṇāṃgaṇo'pi madyāni vikretuṃ śakaṭānvitaḥ |
ayutā'yutasaṃkhyākairmānavaiḥ saha yāti ha || 10 ||
[Analyze grammar]

tāmasā ye rudrabhaktāḥ śāktā vā bhairavāśritāḥ |
madyaṃ pibanti bahudhā tīrthaṃ kurvanti kārtike || 11 ||
[Analyze grammar]

sādhvyaśca sādhavaścāpi gṛhasthā yatino'pi ca |
vaiṣṇavā api tīrthārthaṃ yānti pradakṣiṇaṃ tadā || 12 ||
[Analyze grammar]

ṛṣayaḥ sādhavaḥ satyaḥ kathāśca vividhāḥ śubhāḥ |
lakṣmyā nārāyaṇasyāpi satyāśca śaṃkarasya ca || 13 ||
[Analyze grammar]

sarasvatyā vedhasaśca gāyatryā raivatasya ca |
revatyā vāmanasyāpi satīnāṃ ca satāmapi || 14 ||
[Analyze grammar]

dvijāśca paṇḍitāścāpi kurvanti ca sthale sthale |
paṇḍitāścāpi vidvāṃso vṛddhāśca yoginastathā || 15 ||
[Analyze grammar]

yoginyo mātaraścāpi gāyanti kīrtanāni ca |
bāṇāṃgaṇo divyadṛṣṭyā bhaktyā pānaṃ dadāti ca || 16 ||
[Analyze grammar]

ye tvāyānti nijā'nasaḥ samīpe bhikṣukā janāḥ |
tebhyo dadāti pānāni puṇyadṛṣṭyā ca sevayā || 17 ||
[Analyze grammar]

atha rātrau tathā prātaḥ śṛṇoti kīrtanāni ca |
bhajanāni vividhāni divyāni mokṣadāni ca || 18 ||
[Analyze grammar]

kathāyāṃ tatra vaiṣṇavyāṃ śuśrāva viṣṇukīrtitām |
vāṇīṃ dharmātmikāṃ lakṣmi bhaktyanvitāṃ hitāvahām || 19 ||
[Analyze grammar]

tīrthaṃ sadā prakartavyaṃ saṃsāraṃ tartumicchukaiḥ |
tīrthaṃ dvedhā bhavatyeva pṛthvyāṃ dvayaṃ hi labhyate || 20 ||
[Analyze grammar]

sthāvaraṃ jaṅgamaṃ ceti tīrthadvayaṃ bhuvi sthitam |
sthāvaraṃ jalatīrthādi parvatādi ca mandiram || 21 ||
[Analyze grammar]

arcā vanānyaraṇyāni vṛkṣāścaityāśca bhūmikāḥ |
janmasthānāni devānāṃ satāṃ janmādibhūmayaḥ || 22 ||
[Analyze grammar]

tapaḥsthānāni viprāṇāṃ rajāṃsi gosthalāni ca |
tīrthānyetāni sarvāṇi sthāvarāṇi bhavanti hi || 23 ||
[Analyze grammar]

teṣu gatvā snānapānāvagāhanavilokanaiḥ |
taranti mānavāḥ śuddhabhāvāḥ sthāvarasevinaḥ || 24 ||
[Analyze grammar]

sthāvarebhyaḥ prathamaṃ vai pāpāni prajvalanti hi |
tataḥ puṇyodayaścāpi tato bhaktirudeti ca || 25 ||
[Analyze grammar]

bhaktyā ca devatātuṣṭistuṣṭyā devādidarśanam |
sākṣād divyaṃ jāyate vai divyatā ca tato bhavet || 26 ||
[Analyze grammar]

divyabhāvanayā bhakto vairāgyaṃ labhate'bhitaḥ |
snehaṃ labhate cotkṛṣṭaṃ parāṃ bhaktiṃ pravindati || 27 ||
[Analyze grammar]

parābhaktyā bhavenmokṣaḥ śanaiḥ kālāntare'pi ca |
tīvrasaṃvegino mokṣaḥ śīghraṃ sthāvarato'pi vai || 28 ||
[Analyze grammar]

bhavet kvacit kasyacittu sarveṣāṃ natu mokṣaṇam |
tasmāt sthāvaratīrthāni na śīghramokṣadāni hi || 29 ||
[Analyze grammar]

mandamadhyādivegānāṃ śraddhāmāndye tu mandatā |
mokṣe'pi jāyate lakṣmi cirapāvanalabdhitaḥ || 30 ||
[Analyze grammar]

tataḥ sthāvaratīrthebhyo jaṃgamānyuttamāni vai |
mātā'tra jaṃgamaṃ tīrthaṃ pitā tīrthaṃ ca jaṃgamam || 31 ||
[Analyze grammar]

patistīrthaṃ jaṃgamaṃ ca satītīrthaṃ ca jaṃgamam |
ṛṣitīrthaṃ jaṃgamaṃ ca sādhvītīrthaṃ ca jaṃgamam || 32 ||
[Analyze grammar]

sādhutīrthaṃ jaṃgamaṃ ca yogitīrthaṃ ca jaṃgamam |
saṃghatīrthaṃ jaṃgamaṃ ca yātrātīrthaṃ ca jaṃgamam || 33 ||
[Analyze grammar]

bhaktatīrthaṃ jaṃgamaṃ ca tapasvitīrthamuttamam |
ātmanivedibhaktastu tīrthaṃ śreṣṭhaṃ hi jaṃgamam || 34 ||
[Analyze grammar]

hareraṃśā devatāśca brahmaviṣṇumaheśvarāḥ |
satīlakṣmīsarasvatyastīrthāni jaṃgamāni hi || 35 ||
[Analyze grammar]

yoginyaḥ sāṃkhyayoginyastīrthāni jaṃgamāni ca |
kāmadughā dhenavaśca mānavā vrataśīlinaḥ || 36 ||
[Analyze grammar]

brahmacaryaparā māṃsamadyadoṣavivarjitāḥ |
dharmāḍhyāśca janā bhaktāstīrthāni jaṃgamāni vai || 37 ||
[Analyze grammar]

punanti darśanādete sparśātprasevanāttathā |
yeṣu madyaṃ tathā māṃsaṃ pāparūpaṃ na vidyate || 38 ||
[Analyze grammar]

ahiṃsāvratamāsthāya bhajante parameśvaram |
satyaṃ vrataṃ samāsthāya kurvanti kīrtanaṃ kathāḥ || 39 ||
[Analyze grammar]

asteyavratamāsthāya dānaṃ kurvanti vastunaḥ |
brahmacaryaṃ prapālyaiva sevante gurusattamān || 40 ||
[Analyze grammar]

dayāṃ vrataṃ samāsthāyā'nāthasevāṃ dadhatyapi |
ācāryasevanaṃ guroḥ sevanaṃ dharmasaṃyutam || 41 ||
[Analyze grammar]

sarvārpaṇātmakaṃ puṇyaṃ kurvanti dhārmikā janāḥ |
dehabhāvaṃ vihāyaiva sevante brahmabhāvanāḥ || 42 ||
[Analyze grammar]

ātmabhāvena sevante prabhubhāvena vai tathā |
mokṣabhāvena sevante muktabhāvena vai tathā || 43 ||
[Analyze grammar]

evaṃ prasevitaṃ lakṣmi jaṃgamaṃ tīrthamuttamam |
āśu dhunoti pāpāni mokṣamāśu dadātyapi || 44 ||
[Analyze grammar]

dṛṣṭāḥ spṛṣṭā natāścāpi pūjitā bhojitāstathā |
pāyitā vāhitāścāpi sammarditāśca carcitāḥ || 45 ||
[Analyze grammar]

prasāditāścāmbaritāḥ śṛṃgāritāśca sādhavaḥ |
ramitāścānanditāśca hāsitāḥ kīrtitāstathā || 46 ||
[Analyze grammar]

ārpitā āditāścāpi saṃvāhitāśca śāyitāḥ |
bhūṣitā vanditāścāpi sevitā dhāritā hṛdi || 47 ||
[Analyze grammar]

sambandhitāḥ saṃsargitā āśliṣṭā nijavakṣasi |
nīrājitā hāritāśca sugandhitā dravādibhiḥ || 48 ||
[Analyze grammar]

snāpitāḥ snehitāścāpi punantyāśu hi sādhavaḥ |
vāsitā kṣamitāścāpi smṛtā ācāmitā hyapi || 49 ||
[Analyze grammar]

dhūpitā dīpitāścāpi kuṃkumitāśca candritāḥ |
pradakṣiṇīkṛtāścāpi daṇḍavatpraṇatāstathā || 50 ||
[Analyze grammar]

hṛdaye sve dhṛtāścāpi punantyāśu hi sādhavaḥ |
sādhutīrthaṃ paraṃ tīrthaṃ sākṣānnārāyaṇātmakam || 51 ||
[Analyze grammar]

agnitīrthaṃ pāvanaṃ vai sūryatīrthaṃ tathāvidham |
sādhutīrtha pāvanānāṃ pāvanaṃ paṃktipāvanam || 52 ||
[Analyze grammar]

sādhuprasādaḥ puṇyāḍhyaḥ sarvapāpavināśakṛt |
sāghusparśo mahādīkṣā sarvapāpapraṇāśinī || 53 ||
[Analyze grammar]

sādhudarśanamevāpīndriyapāpapraṇāśakam |
sādhūpadeśastīrthaṃ tu cātmakalmaṣanāśakam || 54 ||
[Analyze grammar]

sādhusaṃkalpa evā''ste hareḥ saṃkalpa uttamaḥ |
sādhūnāṃ hṛdaye cā'haṃ lakṣmi vasāmi sarvathā || 55 ||
[Analyze grammar]

sādhūnāṃ caraṇe sarvatīrthāni nivasanti vai |
sādhūnāṃ jaṃghayoḥ sarvapuṇyāni nivasanti ca || 56 ||
[Analyze grammar]

jānvostu vai satāṃ sarvayajñā vasanti puṇyadā |
sādhusakthnoḥ sarvadevā vasanti devikāstathā || 57 ||
[Analyze grammar]

sādhugupte cāsti śīlaṃ vratāni ca tapāṃsi ca |
sādhukaṭyāṃ siddhayaśca vasanti sarvasampadaḥ || 58 ||
[Analyze grammar]

sādhūdare sarvarṣayo vasanti jaṭhare'nalāḥ |
sādhornābhau nivasanti yogaiśvaryāṇi sarvathā || 59 ||
[Analyze grammar]

sādhorvakṣasi pitaro nivasanti sudhārmikāḥ |
pārśvayośca satāṃ sarvadānāni nivasanti vai || 60 ||
[Analyze grammar]

kukṣyoḥ satāṃ nivasanti sāgarāḥ sarva eva ca |
sādhornitambayoḥ sarvadhiṣṇyāni nivasanti ha || 61 ||
[Analyze grammar]

sādhoḥ pṛṣṭhe meruśailaḥ sarvāśrayo vasatyapi |
sādhostu skandhayoḥ sarvabalāni nivasantyapi || 62 ||
[Analyze grammar]

sādhoḥ kaṇṭhe brahmadhāma vasatyapi parātparam |
bāhvoḥ satāṃ mahendrādyā dikpālā nivasanti vai || 63 ||
[Analyze grammar]

sādhoḥ kaphoṇikayostu vyūhā vasanti nityaśaḥ |
sādhostu karayorlakṣmi śriyaḥ sarvā vasanti ca || 64 ||
[Analyze grammar]

sādhorhastatalayostu bhuktirmuktiśca vartataḥ |
sādhoraṅgulikāsaṅghe candrasūryādayo grahāḥ || 65 ||
[Analyze grammar]

sāghornāḍīsu sarvāsu nadyaḥ sarvā vasanti ca |
sādhoḥ romasu sarveṣu vasanti kalpapādapāḥ || 66 ||
[Analyze grammar]

sādhorgrīvāpṛṣṭhabhāge mahārudro virājate |
sādhārmale mahāmāyā sādhorvīrye hiraṇmayaḥ || 67 ||
[Analyze grammar]

puruṣo rājate lakṣmi māyāpāśavivarjitaḥ |
sādhostu karmaṇorlakṣmi cidākāśo virājate || 68 ||
[Analyze grammar]

sādhościbuke kamalā rājate smṛddhidāyinī |
sādhoroṣṭhe divyavibhūtayo vasanti sarvadā || 69 ||
[Analyze grammar]

sādhormukhe'hamasmyeva sarvakāryapravartakaḥ |
jihvāyāṃ tu satāṃ sarve vedā vasanti madgiraḥ || 70 ||
[Analyze grammar]

nāsikāyāṃ satāṃ bhūmā vairājaśca virājataḥ |
kapolayoḥ satāṃ vaikuṇṭhaśca goloka ityubhau || 71 ||
[Analyze grammar]

gaṇḍayośca satāṃ mahāpuruṣaśca sadāśivaḥ |
bhrukuṭau tu mahākālaḥ saṃkarṣaṇo virājate || 72 ||
[Analyze grammar]

netrayorbrahmavidyā ca sākṣātkāro'pi vartataḥ |
lalāṭe brahmatejaśca sarvadhāmāni santi ca || 73 ||
[Analyze grammar]

mastake tvakṣaraṃ brahma brahmarandhre paraḥ pumān |
keśeṣu sarvamuktāśca sādhūnāṃ nivasanti hi || 74 ||
[Analyze grammar]

icchāyāṃ śaktayaḥ sarvā mānase īśvarāḥ satām |
buddhāvupāsanā cāste citte brahmapriyāḥ satām || 75 ||
[Analyze grammar]

sādhau śrībhagavānnāste nirvāṇaḥ sādhusaṃgatau |
sādhoḥ prasannatāyāṃ vai sarvasvargāṇi santi hi || 76 ||
[Analyze grammar]

sādhoḥ śayane pralayāḥ prabodhane tu sṛṣṭayaḥ |
samādhayaḥ suṣuptau tu dhyāne brahmapadaṃ satām || 77 ||
[Analyze grammar]

viveke copaniṣado mālikāyāṃ sudarśanam |
brahmaśastraṃ tu vijñāne nārāyaṇāstramātmani || 78 ||
[Analyze grammar]

sarvā'sthiṣvamṛtahradā virājante satāṃ sadā |
sādhormūrtau divyabhāvāḥ kalpalatāstu pattale || 79 ||
[Analyze grammar]

vakṣormadhye dharmavaṃśaḥ panthānau stanayorubhau |
āsane tu satāṃ sarvadevatānāṃ tu pīṭhikāḥ || 80 ||
[Analyze grammar]

kriyāyāṃ sarvadevyaśca vasanti hi satāṃ sadā |
bhajane ca satāṃ tatra harestoṣo hi vartate || 81 ||
[Analyze grammar]

ityevaṃ vai kathāṃ ramyāṃ śuśrāva sa dhvajīśvaraḥ |
madyavikrayapāpaṃ ca jñātavān śāstravākyataḥ || 82 ||
[Analyze grammar]

so'yaṃ śuśoca hṛdaye madyavikrayaṇaṃ mayā |
tyaktavyaṃ sarvadā cānyodyamo grāhyo vikalmaṣaḥ || 83 ||
[Analyze grammar]

kulālasya yathā madyaṃ tathā mṛtpātraghaṭṭanā |
kāryaṃ saṃvidyate tasmāt tyājyaṃ pāpaṃ tu madyakam || 84 ||
[Analyze grammar]

vicāryetthaṃ santadāsaṃ sādhuṃ bhaktiparāyaṇam |
nārāyaṇahrade snātvā prārthayāmāsa madyapaḥ || 85 ||
[Analyze grammar]

sādho kulālakarmā'smi madyapo madyakārakaḥ |
adya śrutvā kathāṃ snātvā nārāyaṇahrade tvaham || 86 ||
[Analyze grammar]

bhavaccharaṇamāpannaḥ śuddhaṃ kuru dhunotvagham |
śrutvaivaṃ santadāsastu dadau vai vaiṣṇavaṃ jalam || 87 ||
[Analyze grammar]

prasādaṃ pradadau cāpi brahmakūrcavrataṃ dadau |
dadau mantraṃ vaiṣṇavaṃ ca mālāṃ ca taulasīṃ dadau || 88 ||
[Analyze grammar]

sakuṭumbasya tu bāṇāṃgaṇāya śaraṇārthine |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 89 ||
[Analyze grammar]

hare kṛṣṇa hare viṣṇo bālakṛṣṇa namo'stu te |
itikīrtanamantraṃ ca dadau cakre suvaiṣṇavam || 90 ||
[Analyze grammar]

āśīrvādaṃ dadāvasmai gururharirmiliṣyati |
āśīrvādaṃ paraṃ prāpya bāṇāṃgaṇo nijālayam || 91 ||
[Analyze grammar]

prayayau cāpi tatyāja madyasya vyavasāyakam |
mṛttikāpātranirmāṇavyavasāyaṃ cakāra ha || 92 ||
[Analyze grammar]

bheje māṃ paramātmānaṃ nityaṃ karoti kīrtanam |
kuṭumbasahitastasya snehibhaktasya vai mayā || 93 ||
[Analyze grammar]

bhaktirdṛṣṭā parā śuddhisahitā nityameva hi |
bhajate māṃ me nivedya bhuṃkte pāti yunakti ca || 94 ||
[Analyze grammar]

cāturmāsyavrataṃ cakre sakuṭumbaḥ phalādibhuk |
kārtike pūjanaṃ codyāpanaṃ cakre yathāvratam || 95 ||
[Analyze grammar]

ekādaśyāṃ ca vai rātrau cakre jāgaraṇaṃ tataḥ |
dvādaśyāṃ prātarevā'haṃ prasanno'smai svadarśanam || 96 ||
[Analyze grammar]

dadau lakṣmi śriyā yuktaḥ śaṃkhacakragadādharaḥ |
vīkṣya māṃ daṇḍavaccakre pupūja paramādarāt || 97 ||
[Analyze grammar]

kuṭumbasahito me ca śaraṇaṃ patito muhuḥ |
prārthayāmāsa ca tadā samuddhara bhavārṇavāt || 98 ||
[Analyze grammar]

hare kṛṣṇa bālakṛṣṇa samuddhara bhavārṇavāt |
athā'haṃ me caraṇasya vāri pāne dadau tadā || 99 ||
[Analyze grammar]

papau kuṭumbasahitaḥ puṇyātmā hyabhavattadā |
nivṛttabandhanastūrṇaṃ muktyarthaṃ naddhamānasaḥ || 100 ||
[Analyze grammar]

tvarito'bhūttadā lakṣmi dehamatyājayaṃ tvaham |
vimānavaramevainamadhyārohayamāśritam || 101 ||
[Analyze grammar]

apreṣayaṃ mama dhāmā'kṣaraṃ taṃ pārṣadaiḥ saha |
athā'syā'pi kuṭumbaṃ vai yathā''yuṣyakṣayāgate || 102 ||
[Analyze grammar]

anayaṃ kramaśo dhāmā'kṣaraṃ me sadvacaḥsthitaḥ |
evaṃ bhaktasya tasyaiva satāṃ yogena kalmaṣam || 103 ||
[Analyze grammar]

prajvālya sarvamevā'smai dadau dhāmā'kṣaraṃ mama |
bāṇāṃgaṇo yayau mokṣaṃ kuṭumbaṃ cottarottaram || 104 ||
[Analyze grammar]

mokṣaṃ yayau vaiṣṇavaṃ tad bhūtvā pāvanamakṣaram |
paṭhanācchravaṇāccāsya smaraṇānmokṣaṇaṃ bhavet || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne bāṇāṃgaṇākhyasya madyavikretuḥ sādhusamāgamena bhagavatā mokṣaḥ kṛtaḥ sādhoḥ mūrtervibhūtayaścetyādinirūpaṇanāmā ṣaḍaśītyadhikaśatatamo'dhyāyaḥ || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 186

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: