Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 188 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ stenasya mokṣaṇaṃ śubham |
āsīt śaṃkudharākhyo vai steno mālavyapattane || 1 ||
[Analyze grammar]

stenāvāse kṛtāvāsaḥ stenamaṇḍalapuṣṭikṛt |
stainyayātrāparaścāste rātrau śastrādidhārakaḥ || 2 ||
[Analyze grammar]

bhinnaveṣadharaścāpi bhinnakarmā bhavatyapi |
bhedaṃ jñātvā praveśasya yathā yatnena sarvathā || 3 ||
[Analyze grammar]

rātrau kṛtvā ca saṃketaṃ dhanacauryaṃ karoti hi |
kvacidaśve kvaciduṣṭre kvacittu dīrghagardabhe || 4 ||
[Analyze grammar]

dhanabhāraṃ nidhāyaiva dūraṃ yāti dravan hi saḥ |
evaṃ deśāntare gatvā corayitvā dhanāni vai || 5 ||
[Analyze grammar]

ānāyya svagṛhaṃ caurairvibhajya svaṃ prarakṣati |
utsavaṃ kurute cāpi bhuṃkte khādati modate || 6 ||
[Analyze grammar]

cauryaṃ tu sarvathā kāryaṃ cānyat kāryaṃ na vidyate |
stainyodyamaḥ stainyacintaḥ stainyadhyānaparo'sti saḥ || 7 ||
[Analyze grammar]

stainyodarabharaścāste kuṭumbodarapūrakaḥ |
kadācid yatra devānāmutsavo vā mahān bhavet || 8 ||
[Analyze grammar]

pāresahasraṃ janatā milanti yatra tīrthake |
caitye vā mandire cādrau grāmānte vā nadītaṭe || 9 ||
[Analyze grammar]

devālaye ca vā tatra yātyayaṃ cauramaṇḍalaḥ |
mārgayatyeva sarvatra dravyāṇi kutra santi hi || 10 ||
[Analyze grammar]

nirjanaṃ vā kadā kutra jāyate dhanino gṛham |
kva mārgo vā praveśasya niḥsṛtirvā kva vā katham || 11 ||
[Analyze grammar]

kathaṃ labdhiḥ kathaṃ svasya rakṣā pracchannatā katham |
evaṃ svadhyānanirataḥ sasārthaḥ śaṃkudhārakaḥ || 12 ||
[Analyze grammar]

anyānyapattane cauryaṃ kṛtvā cāharate dhanam |
evaṃvidhasya tasyaivaikadā svapnaṃ niśottare || 13 ||
[Analyze grammar]

abhavat svarṇaratnānāṃ labdhyātmakamasīmakam |
araṇye pūrvamevā''sīd rājadhānītyalokayat || 14 ||
[Analyze grammar]

svapne tatra vane dūre nirjane koṣamuttamam |
suvarṇaratnakhacitaṃ purā rājyaprarakṣitam || 15 ||
[Analyze grammar]

guptaṃ koṣaṃ na jānāti kaścidanyo yathā tathā |
prātarutthāya bhuktvā'yaṃ vihāravyājato yayau || 16 ||
[Analyze grammar]

svapne yathā dadarśā'yaṃ vanaṃ mārgaṃ purāṇakam |
vṛkṣaghaṭāṃ ca pāṣāṇān pṛthvīṃ prācyastarānvitām || 17 ||
[Analyze grammar]

prācīnavasatiṃ tatra darśayitrīṃ purā'ṅkanaiḥ |
tathā sarvaṃ dadarśā'yaṃ steno viśvāsamāptavān || 18 ||
[Analyze grammar]

pūrvajanmani ye coptāḥ saṃskārāścirakālinaḥ |
aṃkurayanti kamale janmāntare na saṃśayaḥ || 19 ||
[Analyze grammar]

cauro'yaṃ pūrvakāle tu sahasravarṣapūrvage |
rājñaḥ koṣādhyakṣa āsīt suhotrasya tu bhūbhṛtaḥ || 20 ||
[Analyze grammar]

suhotrasya tadā tatra nagarī pitṛnāmataḥ |
kāṃcanena janakena kṛtā''sīt kāñcanī purī || 21 ||
[Analyze grammar]

candravaṃśīyarājñaḥ sā koṣarakṣāmayī hyabhūt |
atha kālāntare koṣā niṣkāsitāḥ sthalāntare || 22 ||
[Analyze grammar]

nītāśca nihitāḥ sarve tathāpi kapaṭena vai |
apajāpakanāmnā vai koṣādhyakṣeṇa sarvathā || 23 ||
[Analyze grammar]

anye yathā na jānīyustathā koṣastu vai manāk |
suvarṇānāṃ ca ratnānāṃ pṛthaktvasya nigartitaḥ || 24 ||
[Analyze grammar]

tatraiva śeṣito naijasvārthārthaṃ kapaṭena ha |
atha kālāntare yāte ciraṃ kāle gate'pi vai || 25 ||
[Analyze grammar]

apajāpo na vai netuṃ śaśāka guptakoṣakam |
evameva mṛtastatra mālavyapattane nave || 26 ||
[Analyze grammar]

cauryadoṣeṇa yāmyāṃ vai nagarīṃ prāpito yamaiḥ |
lohadaṇḍaistāḍitaḥ sa duḥkhāyitaśca kuṇḍake || 27 ||
[Analyze grammar]

pāśaiśca mudgarairdaṇḍairdaṇḍāyito muhurmuhuḥ |
pāpabhogottaraṃ mukto vane tatra hi nirjane || 28 ||
[Analyze grammar]

pretarūpo'bhavannānyaṃ gantuṃ dadāti tatsthalam |
araṇye ramate nityaṃ koṣaṃ paśyati kevalam || 29 ||
[Analyze grammar]

bhuṃkte vanyaṃ samastaṃ ca koṣadrume vasatyapi |
evaṃ tvaṣṭaśatānyasya varṣāṇāṃ vigatāni vai || 30 ||
[Analyze grammar]

pretasya nirjane tatra tadā prācīnabhūtale |
tapastaptuṃ samāyato vipro nāmnā sumantukaḥ || 31 ||
[Analyze grammar]

vane vijñāya ramaṇīṃ tapoyogyāṃ śubhasthalīm |
nirvighnāṃ vṛkṣavallyādistambāḍhyāṃ sujalāpagām || 32 ||
[Analyze grammar]

nātidūre vaṭavṛkṣacchāyāmāśritya tāpasaḥ |
tapaścakre bhajan kṛṣṇaṃ śrīpatiṃ puruṣottamam || 33 ||
[Analyze grammar]

atha samvatsare yāte preto'yaṃ puṇyaśālinam |
matvā coddhārakarttāraṃ nijasyeti tu tāpasam || 34 ||
[Analyze grammar]

kirātarūpamāsthāya vaṭacchāyāṃ tu tatpuraḥ |
yayau naman praśaṃsaṃśca tapastasya mahātmanaḥ || 35 ||
[Analyze grammar]

sumantustapasā tvenaṃ jānāti pretarūpiṇam |
tathāpi taṃ svāgataṃ vai cakre vaṭagṛhāgatam || 36 ||
[Analyze grammar]

vaninaṃ kṛṣṇavarṇaṃ ca kṛśaṃ ca duḥkhinaṃ tu tam |
papraccha munirāḍ dehin kuśalaṃ te vanin tviha || 37 ||
[Analyze grammar]

preto jagāda kuśalaṃ tāpasasya pratāpataḥ |
muniḥ papraccha vāsaṃ ca grāmaṃ dharmaṃ ca karma ca || 38 ||
[Analyze grammar]

preto niṣkapaṭo bhūtvā vṛttāntamāha cāditaḥ |
pūrvamāsaṃ tviha koṣādhyakṣaḥ kapaṭapāpavān || 39 ||
[Analyze grammar]

mṛtvā yāpyapurīṃ gatvā bhuktvā duḥkhāni yātanāḥ |
pratāraṇaphalaṃ kiṃcidavaśiṣṭaṃ pralabhya ca || 40 ||
[Analyze grammar]

jāto'smyatra vane preto dayayā māṃ vimocaya |
evaṃ sa upavāṃstasmai koṣaṃ nā'darśayattadā || 41 ||
[Analyze grammar]

dayāluḥ sa ṛṣistasmai gāyatrīṃ prajapan jalam |
dadau pretasya muktyarthaṃ pretatā vigatā'sya ca || 42 ||
[Analyze grammar]

kintu cauryasvabhāvena kāpaṭyena tu mānave |
mālavyapattane cā'yaṃ cauraḥ śaṃkudharo'bhavat || 43 ||
[Analyze grammar]

pūrvasaṃskārasahitaścauryaniṣṇāta eva saḥ |
evaṃ stainyaparasyā'sya lakṣmi saṃskārasadbalāt || 44 ||
[Analyze grammar]

svapne'sya smaraṇaṃ jātaṃ koṣasya pūrvajanmanaḥ |
taṃ koṣaṃ vai tato draṣṭuṃ yayau tu nirjane vane || 45 ||
[Analyze grammar]

sarvaṃ vilokayāmāsa sacihnaṃ svapnabhālitam |
prasanno'bhūttadā cā'sau mānavo lobhapuṣkalaḥ || 46 ||
[Analyze grammar]

vaṭaṃ dadarśa tatraiva tāpasasya purā sthalam |
tapasvī tatra nāstyeva vaṭastu vidyate śubhaḥ || 47 ||
[Analyze grammar]

sumantukastu tapasā divyadeho yato'bhavat |
vaṭe tirobhavannāste tapasvī divyavigrahaḥ || 48 ||
[Analyze grammar]

śaṃkudharastato naiva dadarśa taṃ tapasvinam |
vaṭamātraṃ dadarśaiva neme vaṭaṃ purā smaran || 49 ||
[Analyze grammar]

yayau sthalaṃ tu koṣasya tṛptiṃ matvā suvarṇajām |
āyayau suprasannaśca svagṛhaṃ sāyameva ha || 50 ||
[Analyze grammar]

athaikalaḥ svahṛdaye cintayāmāsa vai muhuḥ |
kathaṃkāraṃ dhanaṃ tasmādāneyamatra vai mayā || 51 ||
[Analyze grammar]

yathā cānye na jānīyustathā cāhāryameva tat |
vane tatra nivāsaṃ vai kṛtvā śanaiḥ śanairiha || 52 ||
[Analyze grammar]

mayā tvekākinā cānetavyaṃ vai chadmanā sadā |
ityevaṃ samvicāryaiva cauryamiṣeṇa caikalaḥ || 23 ||
[Analyze grammar]

uktvā gṛhajanān śastrāṇyādāya tadvanaṃ yayau |
yāvat khanati cauryaiṇa śanaiḥ śanaistamasyapi || 54 ||
[Analyze grammar]

āprātaḥ khananaṃ kṛtvā vaṭasyā'dho yayau kṣaṇam |
viśrāmārthaṃ punastatrā''gatyā'khanacchanaiḥ śanaiḥ || 55 ||
[Analyze grammar]

nirbhayo vanamadhye vai hyekākī cā'viśaṃkitaḥ |
tāvadvaṭāttatra śabdaścāyāto mānavo yathā || 56 ||
[Analyze grammar]

śrutvā paśyatyabhitaḥ sa śaṃkitaśca drutaṃ tadā |
nā'paśyanmānavaṃ kaṃcit punaḥ punaḥ suśaṃkitaḥ || 57 ||
[Analyze grammar]

khanayāmāsa śanakaistāvatpāṣāṇabhāritā |
śilā tatrāgatā tvekā tāmutthāpya śilātale || 58 ||
[Analyze grammar]

vyalokayattāmrapātrāṇyaṣṭa bhūtāni sarvathā |
suvarṇaṃ rajataṃ bhūṣā mudrā ratnāni hīrakān || 59 ||
[Analyze grammar]

svapnadṛṣṭān samastāṃśca viśeṣān dravyasaṃjñitān |
vilokya sarvathā sarvān śāntiṃ jagāma cottamām || 60 ||
[Analyze grammar]

athaitāni tu pātrāṇi pidhāya ca yathāyatham |
tṛṇapatrādipuñjaṃ copari nyasyattataḥ sa ca || 61 ||
[Analyze grammar]

kaṇṭakadrumaśākhāśca cikṣepa copari drutam |
atha vaṭaṃ punargatvā viśrāntimāpa vai kṣaṇam || 62 ||
[Analyze grammar]

smaran rātrau prakartavyaṃ dravyasya haraṇaṃ yathā |
cintayan klṛptanāṃ sarvāṃ suṣvāpa kṣaṇameva saḥ || 63 ||
[Analyze grammar]

utthitaḥ sa ghaṭikānte tāvattu purato'bhavat |
yogirāṭ mūrtimān sākṣāt sumantuko hasan muhuḥ || 64 ||
[Analyze grammar]

stabdho bhūtvā kṣaṇaṃ matvā maharṣiṃ tāpasaṃ tu tam |
purā dṛṣṭaṃ drutaṃ pratyabhijñāya praṇanāma tam || 65 ||
[Analyze grammar]

prasannavadano bhūtvoddhārakaṃ taṃ munīśvaram |
jātismaro drutaṃ prāha preto'bhavaṃ guro purā || 66 ||
[Analyze grammar]

atrā'haṃ bhavatā cāpyuddhṛto'haṃ mānavo'smi ca |
śaṃkudharākhyaścauro'haṃ cauryakarmaparāyaṇaḥ || 67 ||
[Analyze grammar]

cauryeṇa kṛtanirvāho vicarāmi tu pāpavān |
uddhāraṃ kuru viprendra pūrvaguro dayānidhe || 68 ||
[Analyze grammar]

yathā me syādabhyudayo mokṣaṇaṃ ca tathā kuru |
śrutvaivaṃ śaraṇasthasya purābhaktasya vai muniḥ || 69 ||
[Analyze grammar]

sumanturdayayā prāha taduddhāraṃ vicintayan |
kariṣye tava paramaṃ śreyo nāstyatra saṃśayaḥ || 70 ||
[Analyze grammar]

pravadāmi yathā śiṣya tathā vidhehi sādaram |
śṛṇu svalpamupadeśaṃ tava yogyaṃ vadāmi te || 71 ||
[Analyze grammar]

candravaṃśo bhavānāsīnmahākoṣapatiḥ purā |
tato yāmyapure gatvā bhuktvā ca yātanāstataḥ || 72 ||
[Analyze grammar]

preto jātastato me'pi kṛpayā mānavo'si vai |
tathāpi caurabhāvaste na naṣṭo'tra vadāmi te || 73 ||
[Analyze grammar]

tvayā yat khanitaṃ khātaṃ dravyaṃ tatra ca yad bhavet |
tena yajñaṃ kuru tvatra sumantuhastakāritam || 74 ||
[Analyze grammar]

sumantuścāhamevātra vaṭā'dhastād vasāmi tu |
sarve jānanti lokā māṃ tāpasaṃ siddhayoginam || 75 ||
[Analyze grammar]

sumantunā makhaścāpi kriyate vada cetyapi |
prajāsu tvaṃ samastāsu viśvāsaṃ sampradāpaya || 76 ||
[Analyze grammar]

āgamiṣyanti ṛṣayo munayo devatāstathā |
bhūsurā mānavāḥ santaḥ sādhvyaścātra makhe tataḥ || 77 ||
[Analyze grammar]

dravyavyayaṃ kariṣye'haṃ kariṣye makhamuttamam |
evaṃ kṛte tava puṇyaṃ paraṃ śreyo bhaviṣyati || 78 ||
[Analyze grammar]

gṛhāṇa mantraṃ kṛṣṇasya pāvanaṃ paṃktipāvanam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 79 ||
[Analyze grammar]

harekṛṣṇa hareviṣṇo bālakṛṣṇa śriyaḥpate |
parameśa kṛpāsindho lakṣmīpate ramāpate || 80 ||
[Analyze grammar]

evaṃ saṃkīrtanaṃ cāpi kuru rātrindivaṃ sadā |
tava pāpāni sarvāṇi nāśameṣyanti sarvathā || 81 ||
[Analyze grammar]

yajñapuṇyaṃ tavaiva syānmamāśīrvādataḥ priya |
ātmaśuddhistathā te syād bhaktiśca śrīharau mayi || 82 ||
[Analyze grammar]

bhaviṣyatīti me vācaḥ phaliṣyanti na saṃśayaḥ |
bhuktirmuktiśca te kuṭumbināṃ cāpi bhaviṣyataḥ || 83 ||
[Analyze grammar]

ityuktvā tanmano jñātvā ṛṣirmantraṃ dadau tataḥ |
preṣayāmāsa ṛṣirāṭ sumantukastamāśramān || 84 ||
[Analyze grammar]

viprāśramān munyāśramān sādhūn satīḥ prati drutam |
vidvāṃsaḥ susamākarṇya yajñaṃ tatra samāyayuḥ || 85 ||
[Analyze grammar]

lakṣmi sumantumunirāṭ tadā saṃkalpamātrataḥ |
cakre samagravastūnāṃ sañcayān parvatān nadīḥ || 86 ||
[Analyze grammar]

brahmādyā devatāstatra pratyakṣaṃ tvāyayustadā |
maharṣayaḥ pitaraśca santaḥ sādhvyaḥ samāyayuḥ || 87 ||
[Analyze grammar]

viṣṇuyāgastu ṛṣiṇā saptāhena kṛtastadā |
sumantorvāñcchayā viṣṇustatra sākṣāt sthito'bhavat || 88 ||
[Analyze grammar]

agnayastu tadā sākṣād jagṛhurhavyabhojanam |
pūrṇāhutau sumantukaḥ sasmāra māṃ pareśvaram || 89 ||
[Analyze grammar]

bhaktakalyāṇakāryārthaṃ tadā'haṃ pragato'bhavam |
bubhuje havyamevāpi sumantvādyaiḥ susatkṛtaḥ || 90 ||
[Analyze grammar]

atha khātajadravyāṇāṃ dānāni tu sumantukaḥ |
adāpayacchaṃkudharahastena svarṇakoṭikam || 91 ||
[Analyze grammar]

rūpyakāṇāṃ koṭikāśca ratnānāṃ koṭikāstathā |
hīrakāṇāṃ koṭikāśca camatkārairadāpayat || 92 ||
[Analyze grammar]

dhanaṃ kasmāt samāyātaṃ vividurnaiva kecana |
camatkāraṃ hi manyante sumantoḥ sarvameva te || 93 ||
[Analyze grammar]

jayakāro mahān jāto dānaiśca dakṣiṇādibhiḥ |
tṛptā devāśca pitaro mānavāḥ ṛṣayaḥ pare || 94 ||
[Analyze grammar]

dehino'pi samastāśca tṛptāstatra mahādhvare |
avabhṛthe sumantuśca snāpayāmāsa śiṣyakam || 95 ||
[Analyze grammar]

prārthayāmāsa māṃ tatra dātuṃ bhaktasya darśanam |
ahaṃ śaṃkudharāyā'pi kuṭumbasahitāya vai || 96 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharaṃ svaṃ darśanaṃ dadau |
pāvayāmāsa sarvāṃstān sumantorvacanāt khalu || 97 ||
[Analyze grammar]

sarvapāpāni bhaktasya vidhūya puṇyaśevadhim |
datvā tasmai svargayāne cādhigṛhya divi dhruve || 98 ||
[Analyze grammar]

tārake tu mahat svargaṃ pradadau śaṃkudhāriṇe |
sakuṭumbaḥ śaṃkudharo yayau vai paśyatāṃ satām || 99 ||
[Analyze grammar]

divyadehaḥ prabhūtvaiva druta dhruvālayaṃ yayau |
vaiṣṇavasya hi yāgasya phalaṃ bhuktvā dhruvālaye || 100 ||
[Analyze grammar]

tato yāsyati vaikuṇṭhaṃ kuṭumbasahito hi saḥ |
evaṃ lakṣmi sumantorvai pratāpena tu bhaktarāṭ || 101 ||
[Analyze grammar]

cauro'pi stainyarahito bhūtvā kṛtvā makhaṃ śubham |
sādhostu kṛpayā me ca prasādena surottamaḥ || 102 ||
[Analyze grammar]

sarvalokairvanditaḥ san khyāto dhruvapadaṃ yayau |
evaṃ sādhoḥ prasaṃgena pāpino'pi khalā api || 103 ||
[Analyze grammar]

pāpahīnāḥ prajāyante yānti vai paramaṃ padam |
paṭhanāchravaṇāccāsya bhuktiṃ muktiṃ vrajedapi || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śaṃkudharanāmnaścaurasya sumantukarṣeryogena pāpanāśo yajñakaraṇaṃ mokṣaścetyādinirūpaṇanāmā'ṣṭāśītyadhikaśatatamo'dhyāyaḥ || 188 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 188

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: