Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 185 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāṃ bhaktasya śobhanām |
nāmnā mañjulakeśasya halavādgrāmavāsinaḥ || 1 ||
[Analyze grammar]

halavānagare lakṣmi vipro mañjulakeśavān |
vartate syā'tibhakto me dharme'tyantakṛtaśramaḥ || 2 ||
[Analyze grammar]

nityaṃ triṣavaṇasnāyī trisandhyāvandanā'rhaṇaḥ |
viṣṇuṃ śivaṃ gaṇeśaṃ ca satīmarkaṃ prage'rcayan || 3 ||
[Analyze grammar]

stotrapāṭhaṃ prakurvaṃśca nityamarthayate harim |
harekṛṣṇa hareviṣṇo tvadbhaktiḥ sarvadā'stu me || 4 ||
[Analyze grammar]

māhātmyaṃ ca tava śreṣṭhamekāntikī tu dāsatā |
bhakteṣu te tathā kṛṣṇa tvayi doṣamatirna me || 5 ||
[Analyze grammar]

tvadekāntikabhaktānāṃ satāṃ saṃgo'stu me sadā |
darśanaṃ sarvadā cāstu mūrtīnāṃ te satāmapi || 6 ||
[Analyze grammar]

dharme matirdṛḍhā me'stu vyavasāyo mamā'stu me |
madyamāṃsādikasparśo'pi me mā'stu kadācana || 7 ||
[Analyze grammar]

abhakṣyāṇāṃ bhakṣaṇaṃ me palāṇḍorlaśunasya ca |
mā'stu mā'stu tathā caurye mano me cañcalaṃ kvacit || 8 ||
[Analyze grammar]

nindane tava bhaktānāṃ pravṛttirme ca mā'stvapi |
devānāṃ nindane cāpi saṃkalpo'pi ca mā'stu me || 9 ||
[Analyze grammar]

āsurāṇāṃ nāstikānāṃ saṃgo mā'stvapi me kvacit |
rāgo'pi viṣaye mā'stu snehastvayi sadā'stu me || 10 ||
[Analyze grammar]

ātmaniveditā kṛṣṇa tvayi cā'stu sadā mama |
pātivratyaṃ kṛṣṇanārāyaṇa tvayi sadā'stu me || 11 ||
[Analyze grammar]

evaṃ kuṭumbasahito nityamarthayate hi mat |
agālitaṃ jalaṃ naiva pibatyapyaniveditam || 12 ||
[Analyze grammar]

annaṃ phalādikaṃ naiva bhunaktyapyaniveditam |
vastrāmbaravibhūṣādi na yuṃkte'pyaniveditam || 13 ||
[Analyze grammar]

yānaṃ vāhanamevāpi na yuṃkte cā'niveditam |
śṛṃgāraṃ copakaraṇaṃ yattad bhogyaṃ nivedya vai || 14 ||
[Analyze grammar]

upayuṃkte nijārthe vai mahābhāgavato yathā |
karoti pūjanaṃ nityaṃ mama nārāyaṇasya saḥ || 15 ||
[Analyze grammar]

bhikṣārthaṃ ca tato yāti nagare prāpya bhikṣitam |
gṛhamāgatya tat pacyaṃ pācayitvā nivedya me || 16 ||
[Analyze grammar]

bhuṃkte kuṭumbasahitastulasīpatrasaṃyutam |
lakṣmīnārāyaṇasaṃhitākathāṃ vācayatyapi || 17 ||
[Analyze grammar]

prajājanān cāgatāṃśca śrāvayatyeva cāśrame |
patnīyuto'yaṃ bhūdevo lakṣmi putrādisaṃyutaḥ || 18 ||
[Analyze grammar]

mahābhāgavato dharmaṃ dṛḍhaṃ sampālayatyatha |
kvacij jñātijanā jñātibhojane cāhvayantyapi || 19 ||
[Analyze grammar]

vipraṃ taṃ kintu vipro'sau bhuṃkte na jñātibhojanam |
agālitairjalaiścāpyasaṃskṛtānnādi randhitam || 20 ||
[Analyze grammar]

matvā bhuṃkte na tatrāpi palāṇḍavādipradūṣitam |
laśunādivimiśraṃ vā bhuṃkte naiva kadācana || 21 ||
[Analyze grammar]

itihetorjñātijanā śoṣaṃ kurvanti taṃ prati |
sa ca mañjulakeśo vai sahate sarvameva ha || 22 ||
[Analyze grammar]

athaikadā svasambandhigṛhe yayau tu mañjulaḥ |
sambandhinastu taṃ prāhurbhavadarthaṃ tu śuddhimat || 23 ||
[Analyze grammar]

pācayitvā bhojanaṃ vai dāsyāmo bhuṅkṣva tṛptidam |
viśvāsayitvaiva tato randhitānne manāgapi || 24 ||
[Analyze grammar]

surāṃ daduste jñātvaiva ruṣānvitāḥ subhojane |
mañjulakeśo gandhena jñātvā pātrasthabhojane || 246 ||
[Analyze grammar]

surāsammiśraṇaṃ svalpaṃ śarkarākesarānvitam |
tatyāja bhojanaṃ tadvai jalaṃ tatyāja tadgṛhe || 26 ||
[Analyze grammar]

viśvāsaghātaruṣṭaśca śaśāpa mañjulastadā |
yo'yaṃ surāṃ dadau mahyaṃ viśvāsya bhojanena vai || 27 ||
[Analyze grammar]

so'yaṃ vicitto bhavatu pramattonmatta eva ca |
evamukte tu sahasā janānāṃ sannidhau tadā || 28 ||
[Analyze grammar]

mañjulaputraśvaśuro vicittonmattatāṃ gataḥ |
bhrāntacitto'bhavattūrṇaṃ maryādāṃ parihāya ca || 29 ||
[Analyze grammar]

vāṇīṃ duṣṭāṃ tathā ceṣṭāṃ duṣṭāṃ nirambarāṃ vyadhāt |
nāmnā pāśupateśākhyaḥ śvaśuraḥ śāpadaṇḍitaḥ || 30 ||
[Analyze grammar]

vimanā bhraṣṭabhānaścopadravaṃ bahudhā'karot |
janānāṃ sannidhau tiṣṭhan vivastraśca pramehati || 31 ||
[Analyze grammar]

rauti nṛtyati tālaiśca kūrdatyapi ca dhāvati |
ākrośati prahasati cā'sambaddhaṃ pragāyati || 32 ||
[Analyze grammar]

pātravastrāṇi samprāpya vibhidya sphoṭayatyapi |
avācyavācaṃ vadati ceṣṭāṃ karoti pāśavīm || 33 ||
[Analyze grammar]

evaṃ vai śāpadoṣeṇa vaicittyaṃ sahasā gataḥ |
upadravān bahuśastu karotyatarkitānapi || 34 ||
[Analyze grammar]

kuṭumbaṃ bahudhā tasyodvignaṃ jātamupadravāt |
prārthayāmāsa vipraṃ taṃ śāpanivṛttaye tadā || 35 ||
[Analyze grammar]

āha mañjulakeśo'pi tyajantvabhakṣyabhakṣaṇam |
kurvantu śuddhimevāpi prāyaścittaṃ vrataṃ mahat || 36 ||
[Analyze grammar]

brahmakūrcākhyamevā'taḥ śuddhyuttaraṃ makhaṃ śubham |
vaiṣṇavaṃ samprakurvantu godānāni dadatvapi || 37 ||
[Analyze grammar]

mantrāṃśca vaiṣṇavāṃstatra kṛṣṇanārāyaṇasya ha |
gṛhṇantu bhaktikāryārthaṃ tataḥ svāsthyaṃ bhaviṣyati || 38 ||
[Analyze grammar]

evaṃ tu kathitāḥ pāśupateśasya kuṭumbinaḥ |
abhakṣyabhakṣaṇaṃ tatyajuścakrurbrahmakūrcakam || 39 ||
[Analyze grammar]

vaiṣṇavaṃ ca makhaṃ cakrurdadurdānāni sadgavām |
omanādikṛṣṇanārāyaṇaḥ svāmī patiśca me || 40 ||
[Analyze grammar]

itimantraṃ tathā cānyān mantrāṃśca jagṛhustadā |
vaiṣṇavāste ca sañjātā harekṛṣṇa japanti ca || 41 ||
[Analyze grammar]

sarvametat kṛtaṃ cāpi vaicittyaṃ na nivartate |
tadā mañjulakeśo'pi nirāhāro'tibhaktimān || 42 ||
[Analyze grammar]

saptāhaṃ cāsane tiṣṭhan bālakṛṣṇajapān vyadhāt |
prārthayāmāsa cātyarthaṃ sambandhinaḥ sametya ca || 43 ||
[Analyze grammar]

athā'haṃ bhaktarakṣārthaṃ bhaktecchāpūraṇāya vai |
yayāvadṛśyarūpaśca śuśrāva kīrtanādikam || 44 ||
[Analyze grammar]

saptāhe tu vyapagate'ṣṭame dine prage'rcane |
ārārtrikottāraṇe'haṃ śālagrāme svarūpavān || 45 ||
[Analyze grammar]

divyarūpaṃ mama tebhyo'darśayaṃ śrīprasevitam |
tejomaṇḍalamadhyasthaṃ svarṇahārālirājitam || 46 ||
[Analyze grammar]

divyaveṣaṃ bhūṣaṇāḍhyaṃ kirīṭavaraśobhitam |
śaṃkhacakragadāpadmadharaṃ cāśīḥpradaṃ śubham || 47 ||
[Analyze grammar]

prasannavadanaṃ kāntaṃ rakṣārthaṃ samupāgatam |
etādṛśaṃ tu te māṃ saṃvīkṣya mohamupāyayuḥ || 48 ||
[Analyze grammar]

lagnāsteṣāṃ tu sarveṣāṃ śrīkṛṣṇe cittavṛttayaḥ |
indriyāṇi samastāni līnāni mayi bhāsure || 49 ||
[Analyze grammar]

yathā samādhimāptāste tathā lagnāstadā'bhavan |
mūrterme paramānandaṃ prāpuste'labhyamuttamam || 50 ||
[Analyze grammar]

sukhitā me sukhenaiva brahmānandayujo'bhavan |
madanyasmṛtiśūnyāśca svarūpamātravedinaḥ || 51 ||
[Analyze grammar]

abhavaṃste yathā muktā dhāmasthāḥ sthiracetanāḥ |
evaṃ kṣaṇaṃ sukhaṃ datvā kṛtvā tejolayaṃ tataḥ || 52 ||
[Analyze grammar]

sādhurūpo'bhavaṃ tūrṇaṃ kāṣāyāmbaradhṛṅamuniḥ |
mālāṃ kare dadhan kṛṣṇanārāyaṇeti saṃjapan || 53 ||
[Analyze grammar]

śrāvayan bhagavannāma cetayan bahirānayan |
te sarve matsvaraṃ śrutvottasthuḥ samādhibhāvataḥ || 54 ||
[Analyze grammar]

agre vilokayāmāsuḥ sādhurūpaṃ hariṃ tu mām |
praṇemuḥ premayuktāste vihvalā divyamānasāḥ || 55 ||
[Analyze grammar]

śrīkṛṣṇakṛṣṇakṛṣṇeti japanto māmupāyayuḥ |
cakrire daṇḍavat sarve nipetuḥ pādayośca me || 96 ||
[Analyze grammar]

mukhaṃ samādhau yad dṛṣṭaṃ tad dṛṣṭvā sādhuveṣiṇaḥ |
aujjvalyaṃ cāpi tad dṛṣṭvā dṛṣṭvā prasannatāṃ ca tām || 57 ||
[Analyze grammar]

yuvatvaṃ cāpi tad dṛṣṭvā niścikyuḥ prabhurāgataḥ |
sādhurūpo rakṣaṇārthaṃ bhaktecchāpūraṇāya vai || 58 ||
[Analyze grammar]

arghyaṃ ca madhuparkaṃ ca śreṣṭhāsanaṃ jalaṃ daduḥ |
phalaṃ ca bhojanaṃ yogyaṃ hṛdayāni ca te daduḥ || 59 ||
[Analyze grammar]

sarvasvamarpaṇaṃ cakrurnipetuḥ pādayormuhuḥ |
pādasaṃvāhanaṃ cakrurbhujābhyāṃ māṃ samāśliṣan || 60 ||
[Analyze grammar]

prakṣālya payasā pādau dugdhaṃ papuśca te tadā |
dhanyāḥ sma bhaktayogena bhagavantamupāgatāḥ || 61 ||
[Analyze grammar]

dhanyo mañjulakeśo'yaṃ bhaktaḥ putrīpateḥ pitā |
dhanyo'smākaṃ ca jāmātā yatpitā haritatparaḥ || 62 ||
[Analyze grammar]

dhanyā putrī satī sādhvī kṛṣṇalīlābhidhānikā |
yasyāḥ śvaśuro bhagavatprasannatāṃ samārjayat || 63 ||
[Analyze grammar]

aho bhaktaprasaṃgena śatānāṃ tu kuṭumbinām |
sambandhināṃ śatānāṃ ca mokṣaṇaṃ jāyate dhruvam || 64 ||
[Analyze grammar]

yatra bhakto bhāgavato grāme'pi vasati prabhuḥ |
grāmīṇāste bhaktayogānmuktiṃ yānti na saṃśayaḥ || 65 ||
[Analyze grammar]

yatra bhakto bhaved grāme tatra pāpāni dehinām |
naiva tiṣṭhanti kamale naśyanti bhaktakīrtanaiḥ || 66 ||
[Analyze grammar]

yatra bhaktasya sañcāro mārge vāṭyāṃ gṛhāntike |
tatra vighnāni naśyanti māṃgalyaṃ tu pade pade || 67 ||
[Analyze grammar]

yadgrāme bhaktavasatistasya sīmno'ntare sthale |
yāmyadūtā bhayaṃ prāptāḥ praviśanti na vai kvacit || 68 ||
[Analyze grammar]

yatra bhaktanivāso vai bhūtale vā jale'mbare |
tattīrthaṃ sarvathā pāpidehināṃ tārakaṃ śubham || 69 ||
[Analyze grammar]

yatra bhaktastatra devāḥ samāyānti samarhitāḥ |
muktā nārāyaṇo lakṣmyaḥ samāyānti vasanti ca || 70 ||
[Analyze grammar]

siddhayaścāpi yogāścaiśvaryāṇi vividhānyapi |
vasanti bhaktasārthāste smṛddhayaḥ kalpapādapāḥ || 71 ||
[Analyze grammar]

vasavaḥ pārṣadāścāpi bhaktagṛhe vasanti ca |
jaṃgamaṃ cetanaṃ tīrthaṃ bhakto bhavati sarvathā || 72 ||
[Analyze grammar]

jayastatra śriyastatra rasāstatra maharddhayaḥ |
dharmastatra mahāmokṣo yatra bhakto virājate || 73 ||
[Analyze grammar]

bhaktāparādhakartāro bhaktasya kṛpayā hi te |
pāpā api supuṇyāḥ syurbhaktā dayālavo yataḥ || 74 ||
[Analyze grammar]

asmākaṃ pāpabhāgyaṃ vai puṇyātmakaṃ vyavartata |
adya bhaktaprasaṃgena dhanyo bhaktasamāgamaḥ || 75 ||
[Analyze grammar]

dveṣiṇāmapi muktirvai śrīkṛṣṇena vidhīyate |
tathā no dveṣiṇāṃ muktirmañjukeśena kāryate || 76 ||
[Analyze grammar]

adya yajño'pi saphalo dānāni saphalāni ca |
brahmakūrcavrataṃ cāpi saphalaṃ saphalaṃ januḥ || 77 ||
[Analyze grammar]

saphalāḥ smṛddhayo'smākaṃ cakṣūṃṣi saphalānyapi |
yeṣāṃ gehe hariḥ sākṣāt sādhurūpo virājase || 78 ||
[Analyze grammar]

pāpaṃ kṣamasva bhagavan madyapānādijaṃ tu naḥ |
bhaktāparādhaṃ bhagavan kṣamasva puruṣottama || 79 ||
[Analyze grammar]

śāpo mañjulakeśena dattaḥ pāśupateśake |
vṛddhe conmattatārūpo nivartyatāṃ ramāpate || 80 ||
[Analyze grammar]

yathā svāsthyaṃ bhavedasya vilīyeta vicittatā |
tathā sādho harekṛṣṇa śīghraṃ kṛpāṃ vidhehi naḥ || 81 ||
[Analyze grammar]

evaṃ te cārthayāmāsurmañjukeśo'pi māṃ tadā |
pāśupateśavaicittyanāśārthamārthayanmuhuḥ || 82 ||
[Analyze grammar]

śrutvā bhaktasya vāñcchārthaṃ datvā kamaṇḍalorjalam |
pāyayitvā drutaṃ pāśupateśaṃ viprameva ca || 83 ||
[Analyze grammar]

vaicittyaṃ nāśayāmāsa tadā'haṃ kamale drutam |
atha svastho'bhavat so'pi sahasā bhānavān śuciḥ || 84 ||
[Analyze grammar]

pādasaṃvāhanaṃ cakre me tato daṇḍavannamaḥ |
gadgadākṣaravāṇyā ca kṣamasveti jagāda ha || 85 ||
[Analyze grammar]

mokṣaṃ dehi kṛpāpārāvāra kṛṣṇeti cāha mām |
mayā dhairyaṃ pradattaḥ sa pupūja paramādarāt || 86 ||
[Analyze grammar]

sāghuyogyaṃ samastaṃ vai dadau hṛdyaṃ tu bhāvanam |
evaṃ vicittatāṃ tasya bhaktayogādapāharam || 87 ||
[Analyze grammar]

bhaktiṃ pradattavāṃścāpi mantraṃ ca dattavāṃstadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 88 ||
[Analyze grammar]

agṛhṇaṃste mantramimaṃ jepuśca paramādarāt |
grāmīṇāśca camatkāraṃ sādhuṃ śrutvā samāyayuḥ || 89 ||
[Analyze grammar]

sahasraśo janā lakṣmi viprādyā vīkṣya māṃ tathā |
camatkāraṃ śubhaṃ sākṣād vīkṣya mā śaraṇaṃ yayuḥ || 90 ||
[Analyze grammar]

sarve mantreṇa ca mayā saṃskṛtāste tu vaiṣṇavāḥ |
bhūtvā māṃ bhejire lakṣmi mayā''śīrvādayojitāḥ || 91 ||
[Analyze grammar]

athā'haṃ sampradāyaiva majjukeśāya sadvaram |
yathecchasi tathā sarvaṃ vacanātte bhaviṣyati || 92 ||
[Analyze grammar]

ayaṃ pāśupateśo'pi kuṭumbasahitaḥ khalu |
bhaktyā me cāntakāle vai muktimeṣyati cottamām || 93 ||
[Analyze grammar]

atra grāme tu ye bhaktā bhajiṣyanti pareśvaram |
te te siddhīḥ susaṃsiddhāḥ prāpsyanti pāramārthikīm || 94 ||
[Analyze grammar]

atra yāmyā na yāsyanti vighnā yāsyanti dūrataḥ |
bhaktiścātra pratāpātte bhakta lokeṣu vatsyati || 95 ||
[Analyze grammar]

ityuktvā'haṃ sādhurūpaṃ saṃjahāra tiro'bhavam |
bhaktāste bhaktimāpannā bhajitvā māṃ tato'ntime || 96 ||
[Analyze grammar]

samaye ca vimānena pārṣadaiḥ saha pārṣadāḥ |
bhūtvā dhāmā'kṣaraṃ me te yayurlakṣmi suvarculāḥ || 97 ||
[Analyze grammar]

mañjukeśo'pi bhakto me yayau dhāmā'kṣaraṃ mama |
tadyogena manuṣyāśca pare'pi padavīṃ parām || 98 ||
[Analyze grammar]

nārāyaṇasya śaraṇaṃ vaikuṇṭhādau yayustathā |
evaṃ bhaktasya kamale duḥkhahā sarvadā'smyaham || 99 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇānmananādapi |
bhuktirmuktirbhavedeva śrīharerme pratāpataḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mañjulakeśākhyabhaktavipraśāpenonmattatā prāptasya pāśupateśaviprasya bhagavatā śāpamokṣaṇaṃ paramamokṣaṇaṃ ca kṛtamityādinirūpaṇanāmā pañcāśītyadhikaśatatamo'dhyāyaḥ || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 185

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: