Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 184 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ vṛkṇadevasya pāvanīm |
bhaktasya me kathāṃ pūrve jātāṃ pāpapraṇāśinīm || 1 ||
[Analyze grammar]

dhruvālaye tu nagare jātyā śūdro'tidharmavān |
vṛkṇadevābhidhāno'bhūd bhṛtyaḥ sandeśahārakaḥ || 2 ||
[Analyze grammar]

bhāvaśūrābhidhānasya nṛpaternāstikasya vai |
vṛkṇadevo mama bhakto bhāvaśūrastu nāstikaḥ || 3 ||
[Analyze grammar]

dvayornityaṃ mitrayostu vivādaḥ parijāyate |
vṛkṇadevaḥ sadā vakti bhaja rājan prabhuṃ harim || 4 ||
[Analyze grammar]

bhāvaśūraḥ prativakti bhaja bhāgyaṃ ca karma ca |
vṛkṇadevo vrate prāpte mahotsave nṛpaṃ muhuḥ || 5 ||
[Analyze grammar]

vakti dānaṃ pūjanaṃ ca dharmakāryaṃ vidhehi vai |
rājā sarvaṃ manyate vai mṛṣā dānaṃ ca pūjanam || 6 ||
[Analyze grammar]

na svargaṃ nāpi puṇyaṃ vā nāsti dharmādikaṃ tathā |
svabhāvājjāyate sarvaṃ yathākṣetraṃ tathodbhavaḥ || 7 ||
[Analyze grammar]

yena kenāpi bījena rājñyā tu janitaḥ sutaḥ |
rājā prajāyate tadvad vaṃśānukāriṇī sthitiḥ || 8 ||
[Analyze grammar]

rājabījaṃ daridrāyāṃ jātaṃ dīnaḥ prajāyate |
svabhāvo vā nijaṃ karma bhāgyaṃ sarvatra tiṣṭhati || 9 ||
[Analyze grammar]

abhāgyasya kṛte naiva rājyaṃ samupatiṣṭhate |
rājyabhāgyasya dāridryaṃ naiva kvāpyupatiṣṭhati || 10 ||
[Analyze grammar]

sūryasya kiraṇaṃ vārau praviṣṭaṃ śītatā vrajet |
śītaṃ jalaṃ mahāvahneḥ prasaṃgāduṣṇatāṃ vrajet || 11 ||
[Analyze grammar]

pṛthvījanyaṃ samastaṃ vai pṛthvyāṃ pṛthvītvameti hi |
evaṃ khaniprabhāveṇa nisargeṇa mahān laghuḥ || 12 ||
[Analyze grammar]

jāyate vai yathāklṛpta bhaktestatra na gauravam |
bhāgyasya gauravaṃ yadvā karmaṇaścāsti gauravam || 13 ||
[Analyze grammar]

karma nisargajanyaṃ vai svabhāvavat pravartate |
dvipado dvābhyāṃ yātyeva caturbhistu catuṣpadaḥ || 14 ||
[Analyze grammar]

śatapādaḥ śatenaiva tathā klṛptiḥ gatistathā |
gajo bhuṃkte dvyānanābhyāṃ vṛkṣaḥ sahasramūlakaiḥ || 15 ||
[Analyze grammar]

ṣaḍānanaiḥ kārtikastu brahmācaturmukhaistathā |
yathā klṛptistathā grāso vāḍavāgnestu sāgaraḥ || 16 ||
[Analyze grammar]

deśe kāle kṛtaṃ karma bhāgyarūpaṃ prajāyate |
tena rājyaṃ sukhaṃ svaṃrga pitṛvaṃśāgataṃ milet || 17 ||
[Analyze grammar]

bhaktestatra na hetutvaṃ vṛkṇadeva nibodha tat |
ityevaṃ nṛpatirnityaṃ vṛkṇadevaṃ nirasyati || 18 ||
[Analyze grammar]

athaivaṃ puṣkale kāle yāte nṛpatirekadā |
papraccha vṛkṇadevaṃ tvaṃ kathaṃ vṛkṇo'si me vada || 19 ||
[Analyze grammar]

yadi bhaktiḥ kāraṇaṃ vai sukhe svaṣṭe tadā bhavān |
kathaṃ bhakteḥ pratāpena vṛkṇatvaṃ na jahāti vai || 20 ||
[Analyze grammar]

vṛkṇadevastataḥ prāha bhāvaśūraṃ nṛpaṃ prati |
vṛkṇatvaṃ karmaṇā jātaṃ bhaktyā mārṣṭuṃ hi śakyate || 21 ||
[Analyze grammar]

rājannārāyaṇo viṣṇurbhaktecchāpūrako'sti hi |
bhaktaścecchati sāmrājyaṃ dadātyeva hariḥ prabhuḥ || 22 ||
[Analyze grammar]

bhaktaścecchati cārogyaṃ dadātyeva narāyaṇaḥ |
yān yān kāmān kāmayate pūrayatyeva tān hariḥ || 23 ||
[Analyze grammar]

sakāmasya tu kāmānāṃ pūrakaḥ parameśvaraḥ |
akāmasya mahānandapradātā parameśvaraḥ || 24 ||
[Analyze grammar]

satyaṃ vai vartate sarvaṃ bhaktyā tuṣyati mādhavaḥ |
pratoṣito hariḥ sarvaṃ dadātyeva na saṃśayaḥ || 25 ||
[Analyze grammar]

bhāvaśūrastadā prāha sarvaṃ mṛṣā prabhāṣase |
na vṛkṇatvaṃ tiroyāti svāsthyaṃ nāṃ'ke pratiṣṭhate || 26 ||
[Analyze grammar]

bhaktau me nāsti viśvāso yathā karmaṇi vartate |
tathāpi vṛkṇadevā'tra paṇaṃ kiñcitkaromi vai || 27 ||
[Analyze grammar]

ahaṃ rājā'smyavṛkṇastvaṃ bhṛtyo vṛkṇaḥ pravartase |
karmaṇā niyataṃ tvetannaitad viparivartate || 28 ||
[Analyze grammar]

yadi bhaktibalaṃ heturbhaved viparivartane |
avṛkṇavṛkṇabhāvasyā''vayorvinimayo'stviha || 29 ||
[Analyze grammar]

tadā bhaktibalaṃ matvā kariṣye bhajanaṃ hareḥ |
anyathā te vacaḥ satyaṃ naiva manye kathaṃcana || 30 ||
[Analyze grammar]

ityevaṃ nṛpatervākyaṃ śrutvā vṛkṇo'pi māṃ prabhum |
sasmāra parayā bhaktyā sannidhau nṛpatestadā || 31 ||
[Analyze grammar]

prakāśe sarvalokānāṃ vyājahāra nṛpo yathā |
tathā bhavatu sarvātmannevaṃ prāha punaḥ punaḥ || 32 ||
[Analyze grammar]

vṛkṇadevasya bhaktyaiva snehena vaśatāṃ gataḥ |
ahaṃ lakṣmi tadā guptastiṣṭhaṃstatraiva vṛkṇatām || 33 ||
[Analyze grammar]

vṛkṇadevasya cākṛṣya nṛpahastadvaye'kṣipam |
rājā tūrṇaṃ tadā vṛkṇo'bhavat prakoṣṭhayostathā || 34 ||
[Analyze grammar]

kaphoṇikayoḥ kubjaścā'bhavaścā''kṛṣṭanāḍikaḥ |
śuṣkakāṣṭhāyitaṃ hastadvayaṃ tānāyitaṃ drutam || 35 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ tatra bhūmipatervyajāyata |
vṛkṇadevasya hasto tu vṛkṇatāvarjitau drutam || 36 ||
[Analyze grammar]

abhavatāṃ yathākāryakarau nirbandhanāḍikau |
suraktāḍhyau puṣṭiyuktau yatheṣṭakāryakāriṇau || 37 ||
[Analyze grammar]

etādṛśaṃ mahāścaryaṃ vīkṣya siṣmiyire janāḥ |
rājā mene'tivādasya phalaṃ nāstikatodbhavam || 38 ||
[Analyze grammar]

bhaktiṃ mene tathā satyāṃ karmaṇāṃ parivartinīm |
bhakterbalaṃ paraṃ mene nāstikyaṃ pramumoca saḥ || 39 ||
[Analyze grammar]

evaṃ vai vṛkṇatārogo janmajo'sya mayā rame |
tadā bhaktergauravārthaṃ taddvayoḥ parivartitaḥ || 40 ||
[Analyze grammar]

atha rājā'bhavadbhaktastyaktvā garvaṃ tu karmaṇaḥ |
svabhāvasya tathā garvaṃ tatyāja vṛkṇatābalāt || 41 ||
[Analyze grammar]

'atha rājñī śīladharmānāmnī śuśoca vai tadā |
putraputryaśca bhṛtyāśca prajāśca śuśucurhyati || 42 ||
[Analyze grammar]

vṛkṇadevo'pi nṛpatiṃ vīkṣya vṛkṇaṃ śuśoca ha |
prārthayat paramātmānaṃ rājño rogasya nuttaye || 43 ||
[Analyze grammar]

rājāpi vṛkṇadevānme mantraṃ jagrāha vai tadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 44 ||
[Analyze grammar]

jajāpa mālikāmātramaṣṭottaraśataṃ tadā |
tāvadahaṃ bhaktarakṣākṛt prādurabhavaṃ kṣaṇāt || 45 ||
[Analyze grammar]

śaṃkhacakragadāpadmavaijayantīdharaḥ prabhuḥ |
śrīlakṣmīsahitastūrṇaṃ brahmatejo'ntare'mbare || 46 ||
[Analyze grammar]

rājā dadarśa māṃ divyaṃ vṛkṇadevo dadarśa mām |
prajāḥ sarvāstadā māṃ cālokayāmāsurīśvaram || 47 ||
[Analyze grammar]

jayakāraṃ jagaduśca nemustuṣṭuvuracyutam |
menire dhanyabhāgyaṃ ca darśanaṃ yatparātmanaḥ || 48 ||
[Analyze grammar]

ekabhaktasya yogena bahūnāṃ darśanaṃ hyabhūt |
mayā divyaṃ tu madrūpaṃ tirobhāvya śubhaṃ vapuḥ || 49 ||
[Analyze grammar]

kṛtvā rājñaḥ sannidhau ca gatvā spṛṣṭo nṛpastadā |
nāstikyaṃ sahasā naṣṭaṃ rājā dharmaparo'bhavat || 50 ||
[Analyze grammar]

yathā bhaktastathā rājā dhārmikau tau babhūvatuḥ |
rājā prajādayaḥ sarve paraṃ modaṃ prapedire || 51 ||
[Analyze grammar]

ānandamutsavaṃ cakrurmama darśanalābhataḥ |
nārāyaṇaṃ ca māṃ sarve pūjayāmāsurādarāt || 52 ||
[Analyze grammar]

atha bhṛtyo vṛkṇadevaḥ papraccha māṃ tataḥ prabhum |
kathaṃ me vṛkṇatā cāsīt kathaṃ gatā vadā'tra me || 53 ||
[Analyze grammar]

tadā'haṃ kamale sarvaṃ vṛttāntaṃ pūrvajanmajam |
śrāvayāmāsa bhaktebhyo vṛkṇatādāyakaṃ hyagham || 54 ||
[Analyze grammar]

pūrvamāsīd bhavān kīśabhikṣukaḥ kīśarakṣakaḥ |
vānarān khelayitvā ca vasatau ca prajājanāt || 55 ||
[Analyze grammar]

grāmīṇebhyo'nnavastrādyairlabdhairvṛttiṃ samācarat |
bhallukau dvau nakulāśca pañca sapta tu vānarāḥ || 56 ||
[Analyze grammar]

dvau sarpau vṛścikā aṣṭau vaśe te hyabhavaṃstadā |
teṣāṃ khelaviśeṣaistvaṃ kuṭumbavṛttimācaraḥ || 57 ||
[Analyze grammar]

kuṭumbinaste sarve'pi tattajjantupraśikṣakāḥ |
āsaṃste'pi ca tān jantūn khelayitvā'mbarā'nnakam || 58 ||
[Analyze grammar]

upārjayaṃstadā vṛttiṃ jīvikāṃ cābhyavartayan |
evaṃ vai vartamāneṣu grāmānte saṃsthiteṣu ca || 59 ||
[Analyze grammar]

rātrau supteṣu sarveṣu vṛko'raṇyāt samāgataḥ |
tasya gandhaṃ viditvaiva vānaraḥ prathama drutam || 60 ||
[Analyze grammar]

aplavata bhayāttasyā'patattava tu vakṣasi |
hastau kīśasya te bhāle netrayoḥ patitau tadā || 61 ||
[Analyze grammar]

nakhaiścarma lalāṭasya bhinnā'bhavattadā tava |
tvaṃ sahasā nidrito'pi bhayaṃ matvā paraṃ paśum || 62 ||
[Analyze grammar]

apaśyan taṃ nijaṃ kīśaṃ lohayaṣṭyā hyatāḍayaḥ |
bhagnau tvagrapadau tasya tāvattu bhalluko'pi ca || 63 ||
[Analyze grammar]

bhayaśabdaṃ sampracakre paśavo'nye'pi cukruśuḥ |
tvayotthātha bhayaṃ prāpya vīkṣito bhayakṛd vanī || 64 ||
[Analyze grammar]

vṛkaḥ krūro vānarādo nātidūre hyupasthitaḥ |
ākrośaṃ tvaṃ paraṃ kṛtvā tīkṣṇakuntena taṃ vṛkam || 65 ||
[Analyze grammar]

pradhāvya bhedayāmāsithaiva tvaṃ hṛdaye tadā |
papātā'pi mamārā'pi vṛkastvaṃ nirbhayo'bhavaḥ || 66 ||
[Analyze grammar]

bhallukādyāḥ prāṇinaste nirbhayāśca tadā'bhavan |
vānarasya sadā naijabandhanasthasya vai tadā || 67 ||
[Analyze grammar]

vinā vicāraṃ sahasā pādau bhagnau ruṣā tvayā |
vānaraścāti vai kaṣṭaṃ prāpa tatra tavā''śritaḥ || 68 ||
[Analyze grammar]

śaraṇasthā''śritaścāpi jīvikāsādhanaṃ tathā |
putravat pālitaścāpi lohadaṇḍena tāḍitaḥ || 69 ||
[Analyze grammar]

hastayorbhañjitastasya kaṣṭākrośanakāriṇaḥ |
vastrakhaṇḍauṣadhādyaiśca pādaprasevanaṃ kṛtam || 70 ||
[Analyze grammar]

māsānte cāgrapādau tau nīrujau samajāyatām |
kintu bhugnau vṛkṇarūpau vakrau sadā hyatiṣṭhatām || 71 ||
[Analyze grammar]

tatphalaṃ tu tvayā labdhaṃ cātra janmani vṛkṇatām |
idānīṃ yāvadevaitad duḥkhaṃ te tad vyajāyata || 72 ||
[Analyze grammar]

athāpi tvaṃ vānarasya bhallukasya ca khelane |
pūrvayugodbhavāṃ gāthāṃ jāmbavato hanūmataḥ || 73 ||
[Analyze grammar]

agāyathā yuddharūpāṃ droṇādryuddharaṇānvitām |
mama sambandharūpāṃ vai bhaktibhāvasamanvitām || 74 ||
[Analyze grammar]

tena kīrtanapuṇyena vṛkṇo'pi tvaṃ susampadā |
yukto bhavasi rājño'syāśraye'pi dhanavānasi || 75 ||
[Analyze grammar]

bhaktimān vartase cātra bhaktiṃ kārayasi dhruvām |
bhaktibalaṃ tu te jātaṃ yenā'haṃ te vaśe'smi vai || 76 ||
[Analyze grammar]

āgatastava rakṣārthaṃ vṛkṇatā vāritā tava |
śṛṇu cāyaṃ nṛpo yo'yaṃ vṛko mṛto vyajāyata || 77 ||
[Analyze grammar]

so'yaṃ sākaṃ tvayā cāste rājā nāstikabhāvavān |
dveṣavān dharmakāryādau vartate prāk svabhāvataḥ || 78 ||
[Analyze grammar]

vṛkasyaiva nimittena kīśasya karabhagnatā |
abhavat tatphalaṃ cārdhaṃ vṛkasyaiva bhavediti || 79 ||
[Analyze grammar]

rājño'sya vṛkṇatā prāptā tava pāpaṃ nṛpe gatam |
śṛṇu cāpi vṛkaścāyaṃ kathaṃ vai nṛpatāṃ gataḥ || 80 ||
[Analyze grammar]

tṛtīye prāgbhave cāyaṃ krodhī vipro'bhavattadā |
nāmnā prāṇadharaścāpi lokāḥ prāṇaharaṃ jaguḥ || 81 ||
[Analyze grammar]

udvejanaḥ kleśadaśca dharme karmaṇi cotsave |
vivāhe vācane dāne balād gṛhṇāti cādhikam || 82 ||
[Analyze grammar]

atṛptaścātivādena haṭhena kalinā'pi ca |
dhanaṃ cānnaṃ vastujātaṃ prasahyā''datta eva saḥ || 83 ||
[Analyze grammar]

tapasvyapi tapastasya krodhena niṣphalaṃ yathā |
tathā'bhavat satṛṣṇasya krodhitasya vṛthā tapaḥ || 84 ||
[Analyze grammar]

tathāpi devapūjādyairleśena tapasā'pi ca |
tathaiva pāpapuñjena mṛto yamālayaṃ yayau || 85 ||
[Analyze grammar]

citraguptaḥ śubhaṃ cāsyā'śubhaṃ nyavedayattadā |
pūrvaṃ kiṃ te prabhoktavyaṃ yatheṣṭaṃ vada pāraye || 86 ||
[Analyze grammar]

ityevaṃ yamarājasya śrutvā vacotiroṣavān |
jagād prathamaṃ pāpaṃ bhoktavyaṃ tu mayā yama || 87 ||
[Analyze grammar]

tato yāmyāni duḥkhāni bhoktuṃ yamena yojitaḥ |
bhuktvā nirayaduḥkhāni śeṣeṇa vṛkatāṃ gataḥ || 88 ||
[Analyze grammar]

tatra tava kareṇā'sya maraṇaṃ samajāyata |
puṇyaiḥ pūrvakṛtairasya rājyaṃ svalpaṃ hi vartate || 89 ||
[Analyze grammar]

svabhāvāḥ prāgjanmajātāstyajyante naiva kenacit |
pūrvasvabhāvadoṣeṇa kalahaścāsya rocate || 90 ||
[Analyze grammar]

tathāpi vṛkṇadeva tvaṃ nibodhayasi pratyaham |
bhaktyarthaṃ śubhavākyādyaistenā'sya vardhate śubham || 91 ||
[Analyze grammar]

śanaiḥ phalaṃ drumādau vai śanairghṛtaṃ payasyapi |
śanaiḥ putraphalaṃ patnyāṃ śanaiḥ saṃskāraśodhanam || 92 ||
[Analyze grammar]

śanairjñānaṃ śanairvidyā śanairdravyārjanādikam |
śanaiḥ samāgamai raṃgo jāyate'bhyāsavartinām || 93 ||
[Analyze grammar]

evaṃ rājño'sya kālena puṇyaṃ cāpi pravartate |
pāpaṃ vṛkṇatvamātraṃ ca vartate'dya manāgapi || 94 ||
[Analyze grammar]

tathāpi bhaktayogena bhaktiyogena me tathā |
mama yogena sarvaṃ tatpāpaṃ vināśameṣyati || 95 ||
[Analyze grammar]

śvaprātaścāsya nṛpatervṛkṇabhāvo gamiṣyati |
krauryaṃ nāstikatā cāpi sarvaṃ naṣṭaṃ bhaviṣyati || 96 ||
[Analyze grammar]

aikāntiko mama bhakto bhaviṣyati yathā bhavān |
ubhayoścāpi me dhāmavāso'nte vai bhaviṣyati || 97 ||
[Analyze grammar]

vānarādyā ime putrā vṛkṇa te krūrabhāvanāḥ |
idānīṃ mānavā jātāste'pi yāsyanti mokṣaṇam || 98 ||
[Analyze grammar]

ityevaṃ varadānaṃ vai datvā'haṃ ca tiro'bhavam |
śvojāte prātarevā'sya rājñastu vṛkṇatā gatā || 99 ||
[Analyze grammar]

bhajanaṃ me cakārāti hare kṛṣṇanarāyaṇa |
kālena me dhāma divyaṃ bhāvaśūro nṛpo yayau || 100 ||
[Analyze grammar]

vṛkṇadevādayaścāpi muktiṃ kālena te yayuḥ |
evaṃ lakṣmi prabhaktasya rakṣāṃ karomi nityadā || 101 ||
[Analyze grammar]

bhaktayogena jīvānāṃ kalyāṇaṃ jāyate dhruvam |
bhaktayogena bhaktiḥ syānmama yogastathā bhavet || 102 ||
[Analyze grammar]

pāpanāśo bhaveccāpi satsaṃgaḥ śevadhirnṛṇām |
svalpaḥ kṛto'pi phalati śroturvaktuśca mokṣadaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vṛkṇadevākhyabhaktasya bhaktyā vṛkṇatānāśo bhaktayogena bhāvaśūranṛpatermokṣaṇaṃ prāgjanmavṛttāntādi cetinirūpaṇanāmā caturaśītyadhikaśatatamo'dhyāyaḥ || 184 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 184

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: