Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 179 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi bhāvukākhye pure vaiśyo hyanāthakaḥ |
ābālyānmṛtajanako jananīpoṣito hyamum || 1 ||
[Analyze grammar]

mātā nityāśrayānāmnī putraṃ tu veśinaṃ sadā |
pālayatyekameveyaṃ vaṃśavṛddhipramūlakam || 2 ||
[Analyze grammar]

nityaṃ sā vidhavā kṛṣṇamandire viprasannidho |
kathāṃ śrotuṃ prayātyeva yayā duḥkhaṃ praṇaśyati || 3 ||
[Analyze grammar]

kathājñānena sahasā dhairyaṃ prajāyate śubham |
tāpā naśyanti duḥkhāni cintālayo bhavatyati || 4 ||
[Analyze grammar]

sā saṃhitāṃ praśuśrāva lakṣmīnārāyaṇābhidham |
varṣadvayaṃ praśuśrāva sarvākhyānāni bhāminī || 5 ||
[Analyze grammar]

kathāstā vividhāḥ śrutvā brahmarūpā vyajāyata |
satī sādhvīdharmayuttā vartate sā videhinī || 6 ||
[Analyze grammar]

nityāśrayeti svanāmno'rthaṃ viveda tato hi sā |
nitye harau svāmideve tvāśrayo mama vidyate || 7 ||
[Analyze grammar]

hariḥ patiḥ prabhuḥ svāmī patnī tasya bhavāmyaham |
sevanīyaḥ sadā'nādikṛṣṇanārāyaṇaḥ prabhuḥ || 8 ||
[Analyze grammar]

gopālabālakaḥ sākṣāt kambharānandano'vyayaḥ |
koṭyarbudābjalakṣmīnāṃ patiḥ śrīpatirīśvaraḥ || 9 ||
[Analyze grammar]

sa eva nijabhaktānāṃ sarvakāmaprapūrakaḥ |
bhuktimuktipradaḥ svāmī nārāyaṇaḥ priyaḥ patiḥ || 10 ||
[Analyze grammar]

evaṃ jñānaṃ samāpannā vrataṃ tapasi saṃsthitā |
cakre'nādikṛṣṇanārāyaṇamūrtiprasevanam || 11 ||
[Analyze grammar]

tayā vai tāmrapatre me kāritā pratimā śubhā |
tatpūjā vai vrataṃ nityaṃ pālitaṃ svārpaṇātmakam || 12 ||
[Analyze grammar]

śṛṇu lakṣmi yathāsevāṃ kṛtavatī tu sā'bhavat |
prātarutthāya pṛthvyāṃ sā oṃ śrīkṛṣṇanarāyaṇa || 13 ||
[Analyze grammar]

itināmnāmaṣṭottaraśataṃ japati mālayā |
tato dhyānaṃ mama mūrteḥ karoti śayane sthitā || 14 ||
[Analyze grammar]

pādau jaṃghe jānunī ca sakthinī jaghanādikam |
kaṭi nābhimudaraṃ ca vakṣaḥ pṛṣṭhaṃ dvipārśvakam || 15 ||
[Analyze grammar]

kaṇṭhaṃ mukhaṃ kapolau ca gaṇḍau bhālaṃ ca cakṣuṣī |
karṇau śikhāṃ dhyāyatīti tataḥ snānaṃ karoti sā || 16 ||
[Analyze grammar]

anāthamātā bhaktā me'nādikṛṣṇanarāyaṇa |
nāmajapaṃ karotyeva snāne vārighaṭaṃ tu sā || 17 ||
[Analyze grammar]

sūryāya pitṛbhyaścāpi dadāti dyunivāsine |
tulasīpatrapuṣpāṇi stambebhyaḥ svayameva hi || 18 ||
[Analyze grammar]

ācitvā candanaṃ ghṛṣṭvā nīravā cāyāti vai gṛham |
mūrtiṃ me tvāsane nyasyā''vāhanaṃ cāsanādikam || 19 ||
[Analyze grammar]

pādyamarghyamācamanīyakaṃ jalaṃ dadāti me |
jalena candanenāpi vāriṇā kusumaistathā || 20 ||
[Analyze grammar]

vinā pañcāmṛtaṃ pañcāmṛtanāmnā'rcayatyapi |
vastraṃ yajñopavītaṃ cā'malakaṃ bhūṣaṇārthakam || 21 ||
[Analyze grammar]

taṇḍulān sarvaśṛṃgārārthaṃ ca kuṃkumamuttamam |
arpayatyeva me sādhvī dhūpaṃ candanacūrṇajam || 22 ||
[Analyze grammar]

dīpaṃ tailenā'rpayati naivedyaṃ caṇakādikam |
phalaṃ vā tilapātraṃ vā gūḍaṃ vā prātareva sā || 23 ||
[Analyze grammar]

dadātyapi yathālabdhaṃ jalaṃ tathā'rpayatyapi |
nīrājanaṃ karotyeva ghaṇṭīnādaprapūrvakam || 24 ||
[Analyze grammar]

pradakṣiṇāṃ namaskāraṃ stutiṃ visarjanaṃ śubham |
puṣpāñjaliprapūrvaṃ ca karotyevaṃ sadā prage || 25 ||
[Analyze grammar]

tato vai gṛhakāryaṃ sā karoti bālalālanam |
bālasya rakṣaṇaṃ stanyadānaṃ bālasya bhojanam || 26 ||
[Analyze grammar]

bhṛtyatālabdhasantuṣṭā poṣaṇaṃ sā karoti vai |
annavastrādisantuṣṭā patiṃ kṛṣṇaṃ prasevate || 27 ||
[Analyze grammar]

tato dāsīsvarūpā sā bhṛtyā bhṛtyatvakarmaṇe |
yāti śreṣṭhigṛhe pātramañjanādividhitsayā || 28 ||
[Analyze grammar]

bhṛtyākāryaṃ vinirvartya madhyāhne'nnaphalādikam |
prāpyate śreṣṭhibhāryātastadādāya gṛhaṃ nijam || 29 ||
[Analyze grammar]

samāyāti madbhajanā'nādikṛṣṇanarāyaṇa |
nityaṃ śreṣṭhikuṭumbaṃ tacchṛṇoti nāmakīrtanam || 30 ||
[Analyze grammar]

madbhaktaṃ tadabhūt sarvaṃ śreṣṭhī vṛddho'pi rūpaśaḥ |
kālena nidhanaṃ yātastadā nityāśrayā gṛhe || 31 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇeti dhunyamācarat |
ahaṃ tayā samākṛṣṭo yayau vai śreṣṭhino'ntikam || 32 ||
[Analyze grammar]

sākṣādabhavaṃ tasyā'gre tasyāścāgre striyāstathā |
divyaṃ me marśanaṃ datvā ninye dhāmā'kṣaraṃ hi tam || 33 ||
[Analyze grammar]

vimānena sudivyena kuṭumbaṃ tad vyalokayam |
sarvaṃ madbhaktimajjātaṃ tayā hyanāthayā rame || 34 ||
[Analyze grammar]

madhyāhne hyevameveyaṃ nityaṃ śreṣṭhigṛhakriyām |
kṛtvā''yāti gṛhaṃ naijaṃ bhojayitvā nijaṃ sutam || 35 ||
[Analyze grammar]

dugdhaṃ saṃpāyayitvā ca bhuṃkte kṛṣṇasmṛtisthitā |
sāyaṃ nirājanaṃ cāpi karoti bhajanaṃ mama || 36 ||
[Analyze grammar]

bhojanaṃ sā tato datvā mahyaṃ kṛtvā svayaṃ hyapi |
svapiti bālakaṃ kṛtvā pārśve'pare ca māmapi || 37 ||
[Analyze grammar]

evaṃ nityaṃ bhajate māṃ nityāśrayā tu vaiṣṇavī |
bālo'pi mātṛbhaktiṃ vai dṛṣṭvā bhaktatamo'bhavat || 38 ||
[Analyze grammar]

yathā mātā tathā putraḥ saṃskṛtaścātmavedanaḥ |
mahābhāgavato bālye rome'rhaṇādikhelanaiḥ || 39 ||
[Analyze grammar]

kṛtrimāṃ mṛttikāmūrtiṃ saṃsthāpyavālukāsane |
kardamādicandanādyaiḥ pupūja pratimāṃ mama || 40 ||
[Analyze grammar]

tṛṇapatrāṇi bhūsthāni dhṛtvā'rpayati bhāvataḥ |
puṣpāṇīti pramatvaiva mātṛvat salilaṃ tathā || 41 ||
[Analyze grammar]

mṛttikābhagnapātrādau samarpayati sādaram |
bhojanaṃ nimbapakvasatphalaṃ cānyad dadāti ca || 42 ||
[Analyze grammar]

pradakṣiṇāṃ daṇḍavacca karoti mālikāṃ tathā |
kṣamāṃ samprārthayatyeva dayāṃ prasannatāṃ hareḥ || 43 ||
[Analyze grammar]

visarjayati sarvaṃ tat tato mitraiḥ sahāpi ca |
ramate tu gṛhāgre vai bhajannārāyaṇaṃ tu mām || 44 ||
[Analyze grammar]

evaṃ kāle gate so'pi yuvā'bhavatprabhaktarāṭ |
mātā'pi bhajate māṃ ca prasanno'haṃ tayostadā || 45 ||
[Analyze grammar]

abhavaṃ cāgatastatra viprarūpadharo hariḥ |
bhikṣāṃ tatrā'rthayāmāsa nityāśrayā tu māṃ tadā || 46 ||
[Analyze grammar]

dadau vai roṭakaṃ tvekaṃ takraṃ dadau prabhuktaye |
ahaṃ gṛhāṃgaṇe tatra niṣadya bhuktavān manāk || 47 ||
[Analyze grammar]

ardhaṃ tu roṭakaṃ tasmai bālāya cārpayaṃ tathā |
takraṃ pradadau svalpaṃ ca dugdhaṃ tatkṛtavānaham || 48 ||
[Analyze grammar]

yuvā putro vismitaścovāca tvamātaraṃ muhuḥ |
mātastakramidaṃ dugdhaṃ jātaṃ vipraprasādataḥ || 49 ||
[Analyze grammar]

roṭako'yaṃ miṣṭamiśro ghṛtākto'pi vyajāyata |
so'yamataścamatkārī vidyate brāhmaṇottamaḥ || 50 ||
[Analyze grammar]

mātā''ścaryaṃ paraṃ śrutvā mugdhā vyalokayat prabhum |
dṛṣṭyā dṛṣṭiṃ samprayojya tāvaccaturbhujo'bhavam || 51 ||
[Analyze grammar]

divyo divyāvayavaśca divyasarvāṃgabhūṣaṇaḥ |
divyacihno'bhavaṃ lakṣmīsahitaḥ puruṣottamaḥ || 52 ||
[Analyze grammar]

tadā sā māṃ vilokyaiva śrīpatiṃ parameśvaram |
papāta pādayorme ca trāyasva vyājahāra ca || 53 ||
[Analyze grammar]

putraḥ keśīsaṃjñakaśca jñātvā māṃ parameśvaram |
anāthanāthaṃ śrīkṛṣṇaṃ papāta pādayormama || 54 ||
[Analyze grammar]

tuṣṭāva māṃ bālakaśca mātā tuṣṭāva vihvalā |
kṛṣṇa kṛṣṇakṛpāsindho hyanāthanātha mādhava || 55 ||
[Analyze grammar]

tava svo bhavasaṃsārāt tāraya śrīrhare pate |
anādiśrīkṛṣṇanārāyaṇaśrīkṛṣṇamatprabho || 56 ||
[Analyze grammar]

bhavatā viprarūpeṇa tāritau mātṛputrakau |
anāthānāṃ bhavān nāthaśceti satyaṃ vacastava || 57 ||
[Analyze grammar]

mayā kathā hi bahudhā śrutā te parameśvara |
virāgaṃ paramaṃ prāpya sevito'si janārdana || 58 ||
[Analyze grammar]

jñānaṃ prāpya patiṃ jñātvā tvāṃ bhajāmi ca nityadā |
bālo'yaṃ bhavato nātha tvaṃ nibhālaya putrakam || 59 ||
[Analyze grammar]

māṃ dhāmā'kṣarasaṃjñaṃ te naya śrīpuruṣottama |
svāmin kānta suhṛd bandho rakṣaka śrīhare'va mām || 60 ||
[Analyze grammar]

ityevamuktvā sā lakṣmi puṣpāñjaliṃ dadau mayi |
pādau jagrāha me cāpi ruroda premavihvalā || 61 ||
[Analyze grammar]

plāvitau mama pādau tu tadaśrubhistayā rame |
putro'pi cātmanivedī premāśrūṇi mumoca ha || 62 ||
[Analyze grammar]

muktiṃ dehi kṛpāsindho parameśa śriyaḥ pate |
ityuvāca karau dhṛtvā vakṣo vakṣo niyujya ca || 63 ||
[Analyze grammar]

āśliṣṭavān yathā putraḥ pitaraṃ tattathā sa mām |
mayā'śrūṇi pramuktāni putraṃ bhaktatamaṃ prati || 64 ||
[Analyze grammar]

sa tairāpluta evā'bhūd divyadṛṣṭistato'bhavat |
nibhālitā ca tanmātā kṛpādṛṣṭyā mayā rame || 6 || || 1 ||
[Analyze grammar]

sā'pi divyā divyadṛṣṭistadā tūrṇaṃ vyavartata |
trikālajñau kṛpayā me nirbandho siddhisaṃśritau || 66 ||
[Analyze grammar]

lakṣmīvanmuktavat tau tu jātau divyavihāriṇau |
divyopakaraṇaistatra saṃkalpitaiḥ samāhṛtaiḥ || 67 ||
[Analyze grammar]

pūjayāmāsaturmāṃ ca mumucaturna māṃ hi tau |
atra vāsaṃ kuru kṛṣṇetyāhatustau muhurmuhuḥ || 68 ||
[Analyze grammar]

yadvā naya nau sahaivetyeva jagadatustadā |
ahaṃ rūpaṃ susaṃkucya viprarūpaḥ punastadā || 69 ||
[Analyze grammar]

abhavaṃ tau siṣevāte vyajanena karaistathā |
ahaṃ vicārya muktiṃ vai tayordivyasvarūpiṇau || 70 ||
[Analyze grammar]

sahaiva nītvā sūryābhe vimāne cā'dhyarohayam |
putraṃ tu keśinaṃ prasūṃ nityāśrayāṃ hyanāthinīm || 71 ||
[Analyze grammar]

prāpayāmāsa tūrṇaṃ me dhāmā'kṣaraṃ paraṃ padam |
evaṃ lakṣmi hyanāthānāṃ nātho'haṃ bhavatārakaḥ || 72 ||
[Analyze grammar]

vallabho'smi prabhaktānāṃ mokṣadaḥ sudayāvaśaḥ |
paṭhanācchravaṇāccā'sya bhuktirmuktirbhavecchubhā || 73 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne anāthāyā nityāśrayāyāstatputrasya keśinaśca bhāgavatīṃ bhaktiṃ dṛṣṭvā bhagavatā dattaṃ darśanaṃ mokṣaṇaṃ |
cetyādinirūpaṇanāmā navasaptatyadhikaśatatamo'dhyāyaḥ || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 179

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: