Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 180 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi kathāṃ cānyāṃ mama bhaktasya śobhanām |
māyākhye nagare tvāsīd bhakto me vyāghrasaṃjñakaḥ || 1 ||
[Analyze grammar]

ābālyād daivabhāvaśca sādhuṣu snehavān śuciḥ |
yatayo ye samāyānti vaiṣṇavā nyāsinī'pi ca || 2 ||
[Analyze grammar]

darśanārthaṃ prayātyeva sādhūnāṃ śīghrameva saḥ |
pādasaṃvāhanaṃ vārisamānayanamityapi || 3 ||
[Analyze grammar]

karoti pātraśuddhyādi mārjanaṃ ca sadāśrame |
prasādaṃ ca samaśnāti sevate ca sataḥ sadā || 4 ||
[Analyze grammar]

evaṃ bhaktiyuto bhakto mahāśīrvādamāpa ha |
ciraṃ jīva ciraṃ tiṣṭha sukhī bhava samṛddhimān || 5 ||
[Analyze grammar]

athā'yaṃ sādhusevāyāṃ vartamāno'pi caikadā |
bālabhāvena lobhena patitāṃ svarṇaśṛṃkhalām || 6 ||
[Analyze grammar]

jagrāha cauryarūpeṇa vāsudevavibhūṣaṇam |
sādhavastu gatāścānyagrāmaṃ vyāghrastu śṛṃkhalām || 7 ||
[Analyze grammar]

mārjanādau labdhavāṃścā'prakāśe'rakṣayaddhi tām |
ānīya svagṛhe svarṇaśṛṃkhalāṃ nidadhe puṭe || 8 ||
[Analyze grammar]

naiva jānāti kaścidvai tathā'yaṃ samarakṣayat |
mātā vai tvasya peṭāyāṃ naiva jānāti śṛṃkhalām || 9 ||
[Analyze grammar]

pitāpi cāraṇo nāmnā kūṭadevo na śṛṃkhalām |
jānāti tadvidhāṃ svarṇaśṛṃkhalāṃ kāṣṭhapeṭake || 10 ||
[Analyze grammar]

dhṛtāṃ svayaṃ vijānāti cā'prakāśe prapaśyati |
punaśca tatra peṭāyāṃ guptāṃ tāṃ nidadhāti ca || 11 ||
[Analyze grammar]

atha sādhuḥ śyāmanāmā viṣṇumūrteḥ prapūjakaḥ |
grāmāntare tu pūjāyāṃ yāvadicchati śṛṃkhalām || 12 ||
[Analyze grammar]

adṛṣṭvā pūjane kāle'tarkayat patitā bhavet |
pṛcchāṃ cā'kārayad bhaktairdvārā māyāpure muhuḥ || 13 ||
[Analyze grammar]

vyāghraṃ bhaktāḥ samapṛcchan vyāghro dṛṣṭā na ceti vai |
pratyuttaraṃ dadau tebhyo lobhena ca bhayena ca || 14 ||
[Analyze grammar]

evamasatyabhāvasya vyāghrasya cauryapāpataḥ |
svarṇacaurasya karayodvayaścāṃ'gulikāsu tu || 15 ||
[Analyze grammar]

galatkuṣṭhānyabhavaṃścāṃ'guṣṭhayorapi sarvathā |
śarīra śvetakuṣṭhāścā'bhavan cauryāghajaṃ phalam || 16 ||
[Analyze grammar]

bhajate bhagavantaṃ māṃ tathauṣadhaṃ karotyapi |
kuṣṭhā naiva vilīyante duḥkhī cātīva so'bhavat || 17 ||
[Analyze grammar]

sādhusevāphalabhāk ca svarṇacauryāghabhāgapi |
śuśrāva sa kathāṃ lakṣmīsaṃhitāyāśca tatra ha || 18 ||
[Analyze grammar]

śrutavān svarṇacauryasya phalaṃ kuṣṭho bhavediti |
prāyaścittaṃ tasya cāpi śrutavān svarṇadānakam || 19 ||
[Analyze grammar]

brahmakṛcchravrataṃ cāpi brahmakūrcavrataṃ tathā |
saptāhikaṃ prakuryāccet svarṇasteyī pramucyate || 20 ||
[Analyze grammar]

athā'yaṃ cā'prakāśe vai chadmanodarapīḍanam |
bahiḥ prakāśayitvaiva brahmakūrcavrataṃ vyadhāt || 21 ||
[Analyze grammar]

papau vāri dine tvādye khadirapatrapācitam |
dvitīye tu papau vāri kiṃśukapuṣpapācitam || 22 ||
[Analyze grammar]

tṛtīye tu papau vāri bilvapatraprapācitam |
caturthe tu papau vāri padmaphalaprapācitam || 23 ||
[Analyze grammar]

pañcame tu papau vāri hyudumbaraprapācitam |
ṣaṣṭhe papau darbhapatrapācitaṃ ca tataḥ param || 24 ||
[Analyze grammar]

upoṣaṇaṃ saptame tu cakāra māṃ bhajan muhuḥ |
ārādhanā cakārā'pi mūrtyagre mama cāghahām || 25 ||
[Analyze grammar]

hare svarṇaṃ mayā cā''ptaṃ mārjanaṃ tatra kurvatā |
tatpāpa kuṣṭharūpaṃ vai lagnaṃ me tatkṣamāpaya || 26 ||
[Analyze grammar]

svarṇamālāṃ pradāsyāmi tasmai tu sādhave punaḥ |
brahma kūrcavratenāpi prāyaścittaṃ kṛtaṃ mayā || 27 ||
[Analyze grammar]

rogo'yaṃ me nāśametu bhaktārthaṃ tvaṃ kṛpāṃ kuru |
trāhi pāhi jagannātha śrīhare puruṣottama || 28 ||
[Analyze grammar]

pāpyuddhāraprakartastvaṃ bhaktaṃ māṃ parirakṣaya |
evaṃ māṃ ca 'rthayāmāsā'tyarthamaśrūṇi vāhayan || 29 ||
[Analyze grammar]

cintayāmāsa maraṇaṃ yadā kuṣṭho na naśyati |
suṣvāpaivaṃ cintayānaḥ svapne'haṃ tasya sannidhau || 30 ||
[Analyze grammar]

darśayāmāsa rūpaṃ me śaṃkhacakragadādharam |
hasannahaṃ jagādainaṃ bhakta śocasi kiṃ vada || 31 ||
[Analyze grammar]

sa āha māṃ kṛpāsindho lobhāt svarṇasya śṛṃkhalā |
sādhorviṣṇormayā cāptā patitā bhūtale tu sā || 32 ||
[Analyze grammar]

rakṣitā me gṛhe cāste phalaṃ bhunajmi kuṣṭhakam |
śrutvā kathāṃ svarṇacauryaprāyaścittaṃ mayā kṛtam || 33 ||
[Analyze grammar]

brahmakūrcavrataṃ kṛṣṇa pāpaṃ nāśaya me prabho |
ityevaṃ prārthayāmāsa tato'haṃ tasya sannidhau || 34 ||
[Analyze grammar]

svapnaṃ vilupya sahasā jāgare taṃ samānayam |
so'pi tatrotthitastūrṇaṃ māṃ vilokya pareśvaram || 35 ||
[Analyze grammar]

premagadgadapūrṇo'bhūttuṣṭāva daṇḍavattathā |
nanarta premapūrṇaśca yayāce ca kṣamāṃ tathā || 36 ||
[Analyze grammar]

tato'haṃ tasya doṣasya nuttaye taṃ jagāda ha |
svarṇasya śṛṃkhalā mahyaṃ dehi te'ghaṃ gataṃ khalu || 37 ||
[Analyze grammar]

atha vyāghro dadau mahyaṃ samutthāya tu śṛṃkhalām |
mayā dhṛtā svakaṇṭhe sā tāvat sā śṛṃkhalā tadā || 38 ||
[Analyze grammar]

te sādhavo yatra gatā abhavaṃstatra tatsthale |
mūrtikaṇṭhe gatā cāsīt sādhustu dṛṣṭavāṃśca tām || 39 ||
[Analyze grammar]

jaharṣa tāṃ svarṇamālāṃ vilokya ca muhurmuhuḥ |
kathayāmāsa sarvebhyaścamatkāraṃ hareḥ param || 40 ||
[Analyze grammar]

bhaktārthaṃ bhagavāneva yogaṃ kṣemaṃ karoti hi |
sampadi vipadi cāpi cintayatyeva bhaktakam || 41 ||
[Analyze grammar]

yo yasya vai bhaved bhaktastadarthaṃ bhagavān svayam |
bhagavattvaṃ dadātyeva naijaiśvaryaṃ samastakam || 4 ||
[Analyze grammar]

evaṃ lakṣmi pareśasya kṛpayā vyāghrabhaktarāṭ |
drāgeva kuṣṭhatāhīno jātaḥ pāpavivarjitaḥ || 43 ||
[Analyze grammar]

subhago rūpavāṃścāpi yathāpūrvaṃ vyajāyata |
tasmādahaṃ svayaṃ nārāyaṇo rakṣāmi cāśritam || 44 ||
[Analyze grammar]

pāpinaṃ vā kalmaṣāḍhyaṃ māyādoṣābhisaṃplutam |
vāsanāśatakoṭyāḍhyaṃ dharmakarmādivarjitam || 45 ||
[Analyze grammar]

api māṃ śaraṇaṃ prāptaṃ madarthatyaktajīvitam |
madarthasarvavyāpāraṃ madarthadhyānapūjanam || 46 ||
[Analyze grammar]

mayi sarvasvārpaṇaṃ ca rakṣāmi sarvathā janam |
śṛṇu cānyāṃ kathāṃ divyāṃ pāpatāpapraṇāśinīm || 47 ||
[Analyze grammar]

dhanagrāme'bhavad vipro grāmayājaka uttamaḥ |
uttamākhyaḥ sakuṭumbaḥ karmakāṇḍapradhānakaḥ || 48 ||
[Analyze grammar]

sarvavarṇajanānāṃ vai karmakāṇḍaprasādhakaḥ |
nṛpasyāpi guruḥ so'pi nṛpakāryaṃ karoti ca || 49 ||
[Analyze grammar]

nṛpānnaṃ vai guru proktaṃ caurāṇāmannamityapi |
adātṝṇāṃ janānāṃ ca patitānāṃ tathā guru || 50 ||
[Analyze grammar]

bhuktaṃ na jīryati lakṣmi pītaṃ cāpi na jīryati |
vastrapātrādikaṃ dāne gṛhītaṃ nāpi jīryati || 51 ||
[Analyze grammar]

śayyāgosvarṇadānādiḥ parigraho na jīryati |
grāmayājakaevā'sāvuttamo nāma bhūsuraḥ || 52 ||
[Analyze grammar]

lobhena sarvavarṇānāmagrāhayaddhanādikam |
bhuṃkte pibati cāśnāti ramate modate gṛhe || 53 ||
[Analyze grammar]

sampattiścāsya vai śreṣṭhā'bhavannṛpādhikā gṛhe |
ratnahārāḥ svarṇamālāḥ svarṇaparyaṃkakāsanam || 54 ||
[Analyze grammar]

bhavanāni vicitrāṇi dāsā dāsyo hyanekaśaḥ |
gomahiṣyādikāścāpi gajavājirathādayaḥ || 55 ||
[Analyze grammar]

sarvamasyā'bhavad ṛddhaṃ putrāḥ putryo'pi saukhyadāḥ |
bhāryā'pi bhaktisampannā dharmayutā pativratā || 56 ||
[Analyze grammar]

athā'sya dānabhāreṇa pāpināṃ dravyasañcayaiḥ |
pāpināmannapānādyairjalodaraṃ daro'bhavat || 57 ||
[Analyze grammar]

udaraṃ pīḍyate tena mahodaraṃ hi lambate |
pacyate nahi bhuktaṃ vā pītaṃ jīryati naiva ca || 58 ||
[Analyze grammar]

sukhaṃ nā'sya kṣaṇaṃ cāpi jāyate ṛddhibhistadā |
vaidyāśramān yayau rogaśāntyarthaṃ ca tathāpyapi || 59 ||
[Analyze grammar]

auṣadhānāṃ prayogeṣu bahuṣvapi jalodaram |
naṣṭaṃ naiva hi pratyuta vyavardhata dine dine || 60 ||
[Analyze grammar]

athaikadā yayau devāyanarṣiṃ prati bhūsuraḥ |
nyavedayannijaṃ rogaṃ sādhave prapraṇamya saḥ || 61 ||
[Analyze grammar]

sādhurdadau harernāma mālāṃ ca tulasījanim |
ohare śrīkṛṣṇanārāyaṇa māṃ nirujaṃ kuru || 62 ||
[Analyze grammar]

iti jāpaṃ bhūsurāyopādideśa sahasrakam |
nityameveti so'pyevaṃ jajāpa pratyahaṃ mudā || 63 ||
[Analyze grammar]

bhajate māṃ sadā so'yaṃ roganāśārthameva ha |
ārto bhajate māṃ nitya vaibhavī bhajate na vai || 64 ||
[Analyze grammar]

vaibhavyārto bhajate māṃ svārthārthaṃ so'bhajad yathā |
evaṃ varṣottare kāle bhaktiṃ prakurvataḥ puraḥ || 65 ||
[Analyze grammar]

dayayā'haṃ darśanaṃ svaṃ dadau rogapraśāntaye |
sādhūnāṃ maṇḍalaṃ kṛtvā yayau tasya gṛhaṃ prati || 66 ||
[Analyze grammar]

so'pi rogapraśāntyarthaṃ bhojanādi dadau mudā |
svarṇarūpyāmbarādyaṃ ca sādhubhyo vividhaṃ dadau || 67 ||
[Analyze grammar]

prārthayāmāsa cātyarthaṃ rogaśāntyarthamityapi |
ahaṃ sādhugururbhūtvā hastaṃ tasyodare'dadham || 68 ||
[Analyze grammar]

camatkāro yathā syādvai tathā'syodaratastadā |
jalodaro mahān rogo mūrtimān samapāsarat || 69 ||
[Analyze grammar]

kadrūpaḥ sabhayaścāpi dudrāva ca dadhāva ca |
gato rogo bhūsuraśca svastho'bhavat kṣaṇāntare || 70 ||
[Analyze grammar]

jalaṃ śuṣkaṃ tadā jātaṃ jāṭharaścā'bhavacchubhaḥ |
vayaṃ sarve sādhavastu śīghramadṛśyatāṃ gatāḥ || 71 ||
[Analyze grammar]

so'pi vijñāya māṃ nārāyaṇaṃ tato'bhajan muhuḥ |
evaṃ lakṣmi mayā bhakto nirāmayastadā kṛtaḥ || 72 ||
[Analyze grammar]

so'pi cānte yayau dhāmā'kṣaraṃ me paramātmanaḥ |
paṭhanācchravaṇāccā'syā''rogyaṃ bhuktiśca mokṣaṇam || 73 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kuṣṭhino vyāghrākhyasya svarṇacaurasya cāraṇabhaktasya kuṣṭhitānāśanam uttamākhyasya grāmayājakaviprasya bhaktasya jalodaranāśanaṃ bhagavaddarśanaṃ muktiścetyādinirūpaṇanāmā aśītyadhikaśatatamo'dhyāyaḥ || 180 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 180

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: