Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 178 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śrṛṇu lakṣmi kathayāmi kathāṃ bhaktasya śobhanām |
gṛhasthasya sadā cātmanivedinaḥ pramuktidām || 1 ||
[Analyze grammar]

āsīd bhakto bhikṣuko me bhikṣāyano munīśvaraḥ |
ayācitāñjalināmnī bhāryā tasyā'bhavacchubhā || 2 ||
[Analyze grammar]

bhikṣāyanastriṣavaṇaṃ snāti nityaṃ sarovare |
aśvapaṭṭe ca tatpatnī jalaṃ cādāya mandire || 3 ||
[Analyze grammar]

karoti mama pūjāṃ vai nityaṃ triṣavaṇe sthitā |
evaṃ tayorhi dampatyormandire mama sarvadā || 4 ||
[Analyze grammar]

pūjayatormama mūrtiṃ vṛttistu jīvikātmikā |
nirvahate bhaktalokairdattairannajalāmbaraiḥ || 5 ||
[Analyze grammar]

prātaḥ prapūjya tau māṃ ca mandirasya prasevanam |
mārjanaṃ lepanaṃ dhūpadānaṃ dīpaprakāśanam || 6 ||
[Analyze grammar]

puṣpādyāharaṇaṃ cāpi pācanaṃ pātramarṣaṇam |
ārārtrikaṃ tathā sthālanivedanaṃ jalārpaṇam || 7 ||
[Analyze grammar]

tāmbūladānakaṃ cāpi kuruto'tha visarjanam |
nityamevaṃ cātmaniveditvaṃ kuruta ādarāt || 8 ||
[Analyze grammar]

ahamābhyāṃ pratyahaṃ vai bhikṣāyogaṃ karomi ca |
kaścid bhaktaḥ samāgatya yātrālurvā paro'pi vā || 9 ||
[Analyze grammar]

arpayatyeva bhojyādi praṇirbṛhatastāvubhau |
santuṣṭau mama bhaktau tau yadṛcchālābhatoṣiṇau || 10 ||
[Analyze grammar]

gārhasthyadharmamevā'pi samācarata ādarāt |
kāmaḥ krodhastathā lobho moho nātmārthametayoḥ || 11 ||
[Analyze grammar]

māṃ harimurarīkṛtya matvā cā'ntaḥsthitaṃ sadā |
kurutaḥ sarvakāryāṇi dehajānītarāṇi ca || 12 ||
[Analyze grammar]

bhojanaṃ jalapānaṃ ca tailābhyaṃgaṃ śaṅgārakam |
sadveṣaṃ cotsavaṃ cāpi pramodaṃ ramaṇaṃ tathā || 13 ||
[Analyze grammar]

sarvaṃ māmeva saṃsmṛtya kuruto divyadṛṣṭitaḥ |
ātmārpaṇaṃ vinā kvāpi naivācarata aicchikam || 14 ||
[Analyze grammar]

vyavasāyo'pi sarvo vai madātmakastayorabhūt |
yadā bhikṣāṃ gṛhṇatastau kavale kavale harim || 15 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ māṃ smarataśca tau |
śayyāyāṃ cāpi dolāyāṃ prayāse cetare'pi ca || 16 ||
[Analyze grammar]

māṃ smṛtvaiva pravartete na māṃ vihāya karhicit |
ātape mama prītyarthaṃ jalakaṭādibandhanam || 17 ||
[Analyze grammar]

śītavāripradpānādi madarthaṃ kurutaḥ sadā |
śaitye coṣṇasalilaṃ ca tathoṣṇabhojanādikam || 18 ||
[Analyze grammar]

madarthe tau hi kurutaścorṇavastrādikārpaṇam |
varṣāyāṃ chatradānādi caikādaśyāṃ ca jāgaram || 19 ||
[Analyze grammar]

vrateṣu phalapuṣpāṇāṃ madarthānayana tathā |
gītaṃ nṛtyaṃ vādyaśabda tālaṃ ca rañjanādikam || 20 ||
[Analyze grammar]

madarthaṃ kuruto nitya kathāṃ ca kuruto mama |
evaṃ vai vartamānau tau kathāṃ saṃśṛṇuto mama || 21 ||
[Analyze grammar]

kāmo vai nirayo loke vāsanāmūlako mataḥ |
kāmināṃ naiva mokṣo'sti tasmāt kāmaṃ parityajet || 22 ||
[Analyze grammar]

ayācitā'ñjaliḥ patnī śrutvā papraccha taṃ munim |
bhūdeva bhikṣukaścāsse patirme bhavatārakaḥ || 23 ||
[Analyze grammar]

sandehaṃ kathayā jātaṃ pṛcchāmi taṃ nivartaya |
kāmanā narakaṃ proktaṃ kāmināṃ muktireva na || 24 ||
[Analyze grammar]

āvāṃ gārhasthyadharmasthau kāmastatra tu vidyate |
kathaṃkāraṃ bhavenmuktistyājyastasmānmanobhavaḥ || 25 ||
[Analyze grammar]

bhikṣāyanastu tacchrutvovāca patnīṃ nijāṃ priyām |
satyaṃ bhārye nirayā vai lokāḥ sarve tu māyikāḥ || 26 ||
[Analyze grammar]

haryarpaṇamṛte patni haryarpaṇe tu nirguṇāḥ |
kāmaḥ krodhaśca lobhaśca tyaktavyo lobha ityapi || 27 ||
[Analyze grammar]

nārāyaṇe pare tattve nirguṇatāṃ bhajeddhi saḥ |
svātmasukhārthamevā'yaṃ bandhano nirayapradaḥ || 28 ||
[Analyze grammar]

parātmanyarpito bhārye paramātmaprasaṃgadaḥ |
hareḥ prasaṃgato bhārye māyā tatra vinaśyati || 29 ||
[Analyze grammar]

amāyikāḥ kriyāḥ sarvā bhavantyeva hi nirguṇāḥ |
yathā śākādikaṃ sarvaṃ miṣṭānnaṃ salilaṃ phalam || 30 ||
[Analyze grammar]

māyikaṃ bhautikaṃ cāpi kṛṣṇārpitaṃ tu nirguṇam |
tathā cakṣuḥ karo vakṣaḥ pādau kaṭirmanastathā || 31 ||
[Analyze grammar]

haryarpitaṃ kriyādyaṃ ca sarvaṃ bhavati nirguṇam |
āvābhyāṃ śrīharernityaṃ pūjane sevane priye || 32 ||
[Analyze grammar]

dehendriyasvabhāvādyā arpyante nirguṇā hi te |
tato nāsti nirayo naḥ kintu dharmaḥ sanātanaḥ || 33 ||
[Analyze grammar]

tena sevādidharmeṇa puṇyaṃ hareḥ prasaṃgataḥ |
bhikṣuko'haṃ bhikṣukī tvaṃ bhikṣā hareḥ sadā hi nau || 34 ||
[Analyze grammar]

āvayorbhikṣukaḥ kṛṣṇo nirguṇaḥ parameśvaraḥ |
tadyogenā''vayośceṣṭā kṛṣṇātmikā tu nirguṇā || 35 ||
[Analyze grammar]

tasmāt patni sarvakārye smara kṛṣṇaṃ pareśvaram |
na māṃ na tvāṃ kintu kṛṣṇaṃ śleṣe viśleṣaṇe'pi ca || 36 ||
[Analyze grammar]

evaṃ naivā'sti loke'tra dehe vā bandhanaṃ tava |
mamāpi bandhanaṃ nāsti parārthakarmaṇoḥ priye || 37 ||
[Analyze grammar]

ityevaṃ bodhyamānā'pi lakṣmi sā munibhikṣukī |
sādhvī viśvāsamāpannā manāgapi ca vai tataḥ || 38 ||
[Analyze grammar]

punaḥ sañcintayāmāsa kāmo'yaṃ kalmaṣātmakaḥ |
pāpamevā'sti nirayaprado duḥkhaprado'pi ca || 39 ||
[Analyze grammar]

evaṃ cintayate nityaṃ bhajate māṃ satī sadā |
ekadā'haṃ tayoḥ sākṣādabhavaṃ netragocaraḥ || 40 ||
[Analyze grammar]

tasyāḥ śaṃkāvināśārthaṃ cā'spṛśaṃ svakareṇa tām |
sā mumoha svarūpe me sarvaśṛṃgāraśobhite || 41 ||
[Analyze grammar]

samāściṣattūrṇameva māṃ mugdhā patisannidhau |
mayā tasyai vinā bhogaṃ sparśamātreṇa sarvathā || 42 ||
[Analyze grammar]

sarvānandāḥ pradattā vai sukhinī sā parā'bhavat |
divyā'bhavattata ārabhyaiva niṣkāmabhāvanā || 43 ||
[Analyze grammar]

saṃkalpaḥ kāmanājanyastasyā naṣṭo'ntarāt sadā |
niṣkāmā sā muktarūpā brahmavratorjitā'bhavat || 44 ||
[Analyze grammar]

bhikṣuko'pi tayā spṛṣṭo niṣkāmaḥ sarvathā'bhavat |
brahmaśīlavratau tau tu tadārabhyā'rkabhāsvarau || 45 ||
[Analyze grammar]

vilakṣaṇau devapūjyau lokapūjyau babhūvatuḥ |
evaṃ nityaṃ sevayā me mayā niṣkāminau kṛtau || 46 ||
[Analyze grammar]

mama yogena nāryo'pi narāścāpi hyakāminaḥ |
bhavantyeveti te sarve prayānti paramaṃ padam || 47 ||
[Analyze grammar]

kālena nidhanaṃ prāptau divyavimānasaṃsthitau |
muktarūpau tu tau bhūtvā yayaturdhāma me'kṣaram || 48 ||
[Analyze grammar]

evaṃ lakṣmi cātmanivedinoḥ strīnarayoriha |
sarvadoṣānnāśayāmi guṇān divyān karomi ca || 49 ||
[Analyze grammar]

sarvaṃ kartuṃ samarthasya dayāloḥ paramātmanaḥ |
bhaktāya tvāgamo loke bhaktān santārayāmi vai || 50 ||
[Analyze grammar]

bhikṣā bahuvidhā lakṣmi dātavyā pataye tu me |
sarvā sā nirguṇā tena jāyate mama yogataḥ || 51 ||
[Analyze grammar]

samākarṇaya kamale vividhāṃ kathayāmi te |
yadyadiṣṭatamaṃ svasya sarvaṃ bhikṣātmakaṃ matam || 52 ||
[Analyze grammar]

svapne jāgrati sauṣupte turye muktau yadiṣṭakam |
anarpitaṃ na vai grāhyaṃ mahyaṃ datvā samālabhet || 53 ||
[Analyze grammar]

bhojanaṃ rāsanaṃ sarvaṃ miṣṭaṃ miṣṭaṃ diśenmayi |
pānaṃ svādu yadiṣṭaṃ ca dadyānmahyaṃ mamāśrayī || 54 ||
[Analyze grammar]

vastrāṇi yāni ramyāṇi veṣāśca bhūṣaṇādikam |
svarṇarūpyahīrakādi ratnāni cārpayenmayi || 55 ||
[Analyze grammar]

abhyaṃgādi sugandhādi kajjalādi diśenmayi |
mukuṭādi śayanādi gendukādi ca me'rpayet || 56 ||
[Analyze grammar]

vitānādi cāsanādi yānādyapi ca me'rpayet |
mandirādi vāhanādi vimānādi ca me'rpayet || 57 ||
[Analyze grammar]

dhūpadīpādi puṣpādi candanādīni me'rpayet |
gajavājigavādīni dāsadāsīśca me'rpayet || 58 ||
[Analyze grammar]

rūpāṇi sarvaramyāṇi śabdān śrāvyāṃśca me'rpayet |
sparśān sarvavidhāṃścāpi grāhyān sarvāṃśca me'payet || 59 ||
[Analyze grammar]

gantavyān sukhabhājaścā''nanditavyāṃśca me'rpayet |
miṣṭānnāni samagrāṇi tulasīmañjarīrdiśet || 60 ||
[Analyze grammar]

tailasārān karpūrādi dadyānmahyaṃ tu bhikṣave |
putraṃ putrīṃ patiṃ patnīṃ sarvasvaṃ me'rpayet sadā || 61 ||
[Analyze grammar]

mahyaṃ sarvāṇyāyughāni sarvayantrāṇi me'rpayet |
yajñayāgādikāryāṇi havanādīni me'rpayet || 62 ||
[Analyze grammar]

arpayenme'pi sasyāni kaṇiśāṃśca kaṇāṃstathā |
miṣṭarasāḍhyauṣadhīśca madhvādīni ca me'rpayet || 63 ||
[Analyze grammar]

aṣṭaṣaṣṭikalāścāpi navavastūni me'rpayet |
prakāśaṃ cā'prakāśaṃ ca sarvaṃ mahyaṃ diśejjanaḥ || 64 ||
[Analyze grammar]

āyaścotpādanaṃ sarvaṃ vṛddhirdravyasya vastunaḥ |
hārdikaṃ daihikaṃ cāpyaindriyakaṃ me samarpayet || 65 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ vāri mahyaṃ datvā suyojayet |
vidyāṃ jñānaṃ vivekaṃ ca kauśalyaṃ guṇaśālitām || 66 ||
[Analyze grammar]

nyāyaṃ paropakāraṃ ca sarvaṃ mahyaṃ samarpayet |
saṃkalpā viphalā ye ca ye cānte phaladāyinaḥ || 67 ||
[Analyze grammar]

kṛtayaścāpi yatnāśca tānme sarvān samarpayet |
aiśvaryāṇi samastāni sarvāṇyapi balāni ca || 68 ||
[Analyze grammar]

avasthāścāpi sarvāśca camatkārāḥ samastakāḥ |
saundaryaguṇayogāśca tānme sarvān samarpayet || 69 ||
[Analyze grammar]

ahaṃ parārtho bhavatāṃ bhikṣuścānantasaṃkhyadaḥ |
gṛhītvā pradadāmyeva śāśvataṃ bhikṣayā'rthitam || 70 ||
[Analyze grammar]

rājyaṃ svargaṃ divyalokān bhogāṃśca sampado navāḥ |
sukhāni cotsavānmodān harṣān pratidadāmyaham || 71 ||
[Analyze grammar]

dhanaṃ dhānyaṃ cāmbarāṇi bhavanānyuttamāni ca |
godhanaṃ dāsadāsīśca putrān putrīrdadāmyaham || 02 ||
[Analyze grammar]

dhiṣṇyaṃ cāpi ca māhendraṃ vaiṣṇavaṃ brāhmamityapi |
dikpālatvaṃ caiśvaraṃ vā vairājaṃ padamuttamam || 73 ||
[Analyze grammar]

aiśaṃ vā lokapālatvaṃ maharṣitvaṃ guroḥ padam |
dhrauvyaṃ vā sauramevā'pi cāndraṃ rājyaṃ dadāmyaham || 74 ||
[Analyze grammar]

vaikuṇṭhaṃ cāmṛtaṃ cāvyākṛtaṃ golokamakṣaram |
śrīpuraṃ brahmalokaṃ vā paraṃdhāma dadāmyaham || 75 ||
[Analyze grammar]

bhikṣayāmi bhavadbhyo'haṃ sarvaṃ me rocate sadā |
dāne labhe bhunajmyetad bhuktvā dadāmyanantakam || 76 ||
[Analyze grammar]

puṇyaṃ pāpaṃ śubhaṃ cāpyaśubhaṃ saṃbhikṣayāmyaham |
aniṣṭaṃ janatādattaṃ labdhveṣṭaṃ pratisandade || 77 ||
[Analyze grammar]

alābhaṃ prāpya lābhātmaṃ phalaṃ pratidadāmyaham |
svalpaṃ prāpya ca bahudhā yatheṣṭaṃ pradadāmyaham || 78 ||
[Analyze grammar]

lakṣmīṃ dadāmi vipulāṃ sampadaścātivarculāḥ |
śaktīrdadāmi bahudhā jayaṃ dadāmi nityadā || 79 ||
[Analyze grammar]

madīyaṃ yadbhavet sarvaṃ sarvaṃ tasmai dadāmyaham |
yo mahyaṃ prā'rpayet sarvaṃ mama bhūtvā ca vartate || 80 ||
[Analyze grammar]

lakṣmītyevaṃ samartho'smi sarvaṃ dātumanantakam |
bhikṣukāścenmadarthaṃ vai bhikṣayantyarpayanti ca || 81 ||
[Analyze grammar]

tataśca bhuñjate tebhyaḥ phalaṃ dadāmyanantakam |
bahavo nāma rājāno viprāścarṣaya ityamī || 82 ||
[Analyze grammar]

tapaso'nte tu bhikṣayāmāsurmāmeva putrakam |
putro'bhavaṃ bhikṣukāṇāṃ muhurvai bhikṣito mudhā || 83 ||
[Analyze grammar]

gaṇeśo'haṃ śaṃkarasya hariḥ kṛṣṇo vṛṣasya ca |
aditervāmanaścāpi kapilaḥ kardamasya ca || 84 ||
[Analyze grammar]

vasudevasya gopālo nābheḥ ṛṣabha ityapi |
kaṃbharāyā anādiśrīkṛṣṇanārāyaṇo'smi ca || 85 ||
[Analyze grammar]

datto'trerjamadagneśca parśurāmastathā'bhavam |
rāmaḥ śatarathasyāpi kumāro brahmaṇastathā || 86 ||
[Analyze grammar]

evamādyāni janmāni bhikṣārūpāṇi tāni vai |
bhikṣāyāṃ vartate sarvaṃ bhikṣāyāṃ cāhamityapi || 87 ||
[Analyze grammar]

bhikṣukā me'tivātsalyapātrāṇi mama rūpiṇaḥ |
bhikṣāyāṃ bhṛguṇā dattā bhārgavī tvaṃ pareśvarī || 88 ||
[Analyze grammar]

padmā'pi bhikṣayā labdhā nārāyaṇo tathaiva ca |
duḥkhahāśrīstathā labdhā lakṣmīśca māṇikī tathā || 89 ||
[Analyze grammar]

prajñā padmāvatī labdhā bhikṣāyā kamalā ramā |
paṭhanācchravaṇādasya bhogavān mokṣavān bhavet || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne bhikṣāyanarṣeḥ ayācitāñjalināmabhāryāyā gārhasthye'pi śrīharyarpaṇakriyādibhirmuktirbhikṣāmahimā cetyādinirūpaṇanāmā aṣṭasaptatyadhikaśatatamo'dhyāyaḥ || 178 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 178

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: