Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 174 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ yathā dehaṃ prapadyate |
kevalātmā'pi karmāḍhyaḥ kathayāmi yathātatham || 1 ||
[Analyze grammar]

ātmā'mbare karmabhiḥ svaiḥ sūkṣmeṇa saha vartate |
saṃkalpājjāyate harṣastena kāme pravartate || 2 ||
[Analyze grammar]

śukraśoṇitasaṃsṛṣṭastataḥ prāṇaḥ pravartate |
prāṇena vidhṛte śukre tatrā'pānaḥ pravartate || 3 ||
[Analyze grammar]

apānāt preryate śukraṃ rajaścākarṣayatyapi |
samānastena miśre ca jāyate bījatādharaḥ || 4 ||
[Analyze grammar]

udānaścodare garbhaṃ prati nayati miśraṇam |
nālārthaṃ miśraṇaṃ sthāne nābhau yojayati dhruvam || 5 ||
[Analyze grammar]

vyānaśca miśraṇe tatra vyāpnoti pākahetave |
pakvaṃ cāpatyarūpaṃ vai puṣṭaṃ nālena yoṣitaḥ || 6 ||
[Analyze grammar]

janma prāpya bahiryāti ṣāṭkauśikaṃ hi tanmatam |
mātṛto romalohitamāṃsāni santi tatra ha || 7 ||
[Analyze grammar]

pitṛtaḥ snāyvasthimajjā santi tatra balānvitāḥ |
evaṃvidhe bhautike'tra dehe māyā nirucyate || 8 ||
[Analyze grammar]

deho māyā''tmanaḥ proktā nirdeho'māyikaḥ sa tu |
māṃ yāti nityadā cendriyādyairātmā prapuṣṭaye || 9 ||
[Analyze grammar]

ahaṃ dehaḥ poṣyadharmo māyārūpo'smi tena vai |
mama dehasya sattvena jīvātmā'sti samaśnute || 10 ||
[Analyze grammar]

tasmāddehaḥ sadā māyā sarvaviṣayamodikā |
ātmā svakarmaṇā prāṇairdehabandhaṃ prapadyate || 11 ||
[Analyze grammar]

caturhotraṃ varṣma cetaddhotā bandhanamṛcchati |
karaṇaṃ karma kartā ca mukta etaccatuṣṭayam || 12 ||
[Analyze grammar]

catvāra ete hotāraḥ pratyekaṃ sapta sapta vai |
ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana ityapi || 13 ||
[Analyze grammar]

buddhiścetikaraṇāni saptaite guṇahetavaḥ |
gandho rasaśca rūpaṃ ca sparśaḥ śabdaśca vai tathā || 14 ||
[Analyze grammar]

mantavyaṃ cāpi boddhavyaṃ karmaite karmahetavaḥ |
ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā tathā hyapi || 15 ||
[Analyze grammar]

mantā boddhā ca kartāraḥ saptaite kartṛhetavaḥ |
evaṃvidhā nijān bhāvān bhakṣayanti ca juhvati || 16 ||
[Analyze grammar]

saptasveteṣvasaṃgo yaḥ saptadhā mukta eva ha |
kāraṇādivihīno'haṃ karmā'lipto bhavāmyaham || 17 ||
[Analyze grammar]

kartṛtvaṃ me na caivā'sti tasmānmuktaḥ sadā'smyaham |
ahaṃmamatvahīno'haṃ muktabhāvaṃ bhajāmyaham || 18 ||
[Analyze grammar]

anyathā tu caturhotro māyābaddho bhavāmyaham |
adannannāni cā'vidvān mamatvena vihanyate || 19 ||
[Analyze grammar]

dehārthe bhakṣayannannaṃ poṣayan mamatānvitaḥ |
anātmabhakṣaṇaṃ kurvanmāyayā'yaṃ vihanyate || 20 ||
[Analyze grammar]

māyā tṛṣṇā tṛṣārūpā viṣayāṇāṃ vivardhate |
apeyapānaṃ kurvaṃśca māyayā'yaṃ vihanyate || 21 ||
[Analyze grammar]

apeyaṃ nā'rpitaṃ deve hyabhakṣyaṃ cā'niveditam |
yadvā'peyaṃ rasyametad daihyamaindriyikaṃ jalam || 22 ||
[Analyze grammar]

abhakṣyaṃ svādu caitadvai daihyaṃ bhautikamityapi |
ātmārthe pācayannā'yaṃ badhyate na tu mucyate || 23 ||
[Analyze grammar]

manasā gamyate sūkṣmaṃ bhakṣyaṃ peyaṃ śubhā'śubham |
vācā vā cakṣuṣā cāpi śrotreṇa ca tvacāpi ca || 24 ||
[Analyze grammar]

jihvayā gṛhyate yacca ghrāṇena yattu gṛhyate |
kareṇa padbhyāṃ liṃgena pāyunā yacca gamyate || 25 ||
[Analyze grammar]

buddhyā cittena cāhaṃkāreṇa yadbāhyagolakaiḥ |
gṛhyate bhujyate vyastaiḥ samastairvā'pi yad yadā || 26 ||
[Analyze grammar]

svapne jāgrati cānte vā madhye cādau ca yad yadā |
sarvaṃ bhakṣyaṃ ca peyaṃ ca svārthaṃ māyāmayaṃ hi tat || 27 ||
[Analyze grammar]

pacyamānaṃ dehinaṃ vai hanti pāśakaśādibhiḥ |
tatsarvaṃ tyajyate svārthaṃ vihāya paramātmani || 28 ||
[Analyze grammar]

bhakṣyaṃ peyaṃ bhavatyeva tadeva khalu nirguṇam |
evaṃ nirguṇayogajñaṃ jñānavahniḥ pravartate || 29 ||
[Analyze grammar]

sarvabhasmakaraścāpi māyābandhananāśakaḥ |
hareryogamakhaścāpi sarvasvatyāgadakṣiṇaḥ || 30 ||
[Analyze grammar]

satsevā'vabhṛthasnāno mokṣanadyavagāhanaḥ |
na tasya vidyate cā'yaṃ saṃsāro bhakṣyapānajaḥ || 31 ||
[Analyze grammar]

sakriyo vartamāno'pi niṣkriyaḥ sa tu pūruṣaḥ |
puruṣottamayogena koṭimokṣaprado'tra saḥ || 32 ||
[Analyze grammar]

kāminyā vartamāno'pi kāmanā'sya na māyikī |
patyā ca vartamānāyā ratirnāsyāstu māyikī || 33 ||
[Analyze grammar]

ātmārthaṃ cāpi kṛṣṇārthaṃ paravrahmārthameva ha |
dehāntaragamaḥ svārthaḥ śubhā'śubhaprabhogakṛt || 34 ||
[Analyze grammar]

kṛṣṇārthaḥ sarvathā lakṣmi parabrahmālayapradaḥ |
svārthe tṛṣṇāmaye jīve savāsane sarāgake || 35 ||
[Analyze grammar]

karma tiṣṭhati pūrvārjyaṃ madāśrayeṇa naśyati |
mayi sarvārpaṇenaiva karmaphalaṃ vinaśyati || 36 ||
[Analyze grammar]

sādhūnāṃ mama mūrteścāśrayeṇa divyatā bhavet |
yathā yathā mama yogastathā tathā hi divyatā || 37 ||
[Analyze grammar]

puṃyogena yathā patnyā divyatā laukikī śubhā |
sūryayogenā'mbarasya divyatā suprabhānvitā || 38 ||
[Analyze grammar]

svarṇayogena tāmrāṇāṃ divyatā ramaṇīyatā |
guṇayogena lokānāṃ divyatā vidyayā kṛtā || 39 ||
[Analyze grammar]

veṣayogena rājñāṃ ca divyatā'laṃkṛtikṛtā |
svarṇayogena devānāṃ puṇyena pitṛvargiṇām || 40 ||
[Analyze grammar]

aiśvaryeṇa tu siddhānāṃ tapobhiśca tapasvinām |
śiṣyāṇāṃ dāsavargāṇāṃ divyatā sevayā kṛtā || 41 ||
[Analyze grammar]

gandharvāṇāṃ gītikābhiḥ sādhūnāṃ tvacyutā'rpaṇāt |
divyatā tu satīnāṃ vai satyena ca vratena ca || 42 ||
[Analyze grammar]

brahmavratena sarvatra divyatā brahmacāriṇām |
īśvarāṇāṃ padaprāptyā muktānāṃ mama yogataḥ || 43 ||
[Analyze grammar]

divyatā sarvadā cāste lakṣmīnāṃ tu mamāṃ'gataḥ |
mama sā divyatā lakṣmi śāśvatī svanisargagā || 44 ||
[Analyze grammar]

etādṛśaṃ tu māṃ prāpya bhakto me divyatānvitaḥ |
śāśvatīṃ divyatāṃ prāpya modate mama dhāmani || 45 ||
[Analyze grammar]

māyendriyā'ntaḥkaraṇabhūtamātrādayo'sya ca |
mama yogena divyāste tato nārāyaṇo hyaham || 46 ||
[Analyze grammar]

mama yogena vai jīvā anantāḥ śivatāṃ gatāḥ |
madyogena narā bhaktyā nārāyaṇāstvasaṃkhyakāḥ || 47 ||
[Analyze grammar]

jātāścāpi ca jāyante vaikuṇṭhavāsino hi te |
golokavāsinaścāpi paradhāmanivāsinaḥ || 48 ||
[Analyze grammar]

akṣare vāsakartārastathā'nyadhāmavāsinaḥ |
īśalokanivāsāśca māyālokanivāsinaḥ || 49 ||
[Analyze grammar]

viṣṇurūpā viṣṇavaśca jāyante'saṃkhyakoṭayaḥ |
brahmāṇaścāpi jāyante vairājāścāpyasaṃkhyakāḥ || 50 ||
[Analyze grammar]

pradhānapuruṣāścāpi jāyante'nantasaṃkhyakāḥ |
muktāścāpi prajāyante'nantasaṃkhyā hi dhāmagāḥ || 51 ||
[Analyze grammar]

gāyantyapi pramodante nṛtyanti harṣitā harau |
kā tatra tu kathā lakṣmi māyāyāḥ sparśaleśikā || 52 ||
[Analyze grammar]

māyā'pi modate tatra māmāsādya maheśvarī |
ākṣarī paramā vidyā māyā'pi parivartate || 93 ||
[Analyze grammar]

evaṃ divyavidhānaṃ yo jānāti bhaktarāḍ yadi |
asya yogaḥ sadā divyastatra kā paridevanā || 54 ||
[Analyze grammar]

evaṃ mama pratāpena yogātmakena divyatā |
sarvotkṛṣṭā bhavatyeva nārāyaṇaparāyaṇā || 55 ||
[Analyze grammar]

ekaḥ śāstā hṛdayasthaḥ so'haṃ nārāyaṇaḥ paraḥ |
mayā yukto mama bhakto vahatyatha karoti ca || 56 ||
[Analyze grammar]

eko gururhṛdayasthaḥ so'haṃ kṛṣṇanarāyaṇaḥ |
mayā'nuśikṣito bhakto vahatyatha karoti ca || 57 ||
[Analyze grammar]

eko bandhurhṛdayasthaḥ śrīpatiḥ puruṣottamaḥ |
tena mayā'nuśiṣṭo'yaṃ vahatyatha karoti ca || 58 ||
[Analyze grammar]

ekaḥ svāmī hṛdayastho'nādikṛṣṇanarāyaṇaḥ |
tena mayā'nusaṃśliṣṭo bhaktaścānandamaśnute || 59 ||
[Analyze grammar]

ekaścāntarniyantā'haṃ paramātmā hṛdi sthitaḥ |
mayā saṃpreritaścā'yaṃ pravartate karoti ca || 60 ||
[Analyze grammar]

ekaḥ śrotā bhakṣayitā boddhā mantā'hameva ha |
ghrātā spraṣṭā tathā draṣṭā rasayitā'hameva ha || 61 ||
[Analyze grammar]

ānandayitā grahitā gantotsraṣṭā'hameva ca |
mayā'nubhukta evā'yaṃ bhuṃkte vetti pramodate || 62 ||
[Analyze grammar]

ahaṃ guruḥ parabrahma mayi vāso'sya sarvathā |
gurvarpaṇavidhātā'yaṃ karmaṇā nahi lipyate || 63 ||
[Analyze grammar]

evamasya bhavedatra jīvato jīvamuktatā |
dehānte mama dhāmnyeva syādasya nityamuktatā || 64 ||
[Analyze grammar]

ahaṃ dadāmyakhaṇḍaṃ me dhāmā'kṣaraṃ sukhāśrayam |
nityaṃ cā'sya bhavet sarvasaukhyāḍhyā'kṣaravāsitā || 65 ||
[Analyze grammar]

mama dhyānena mukto'yaṃ matsārūpyaṃ prapadyate |
madaiśvaryāṇi sarvāṇi labhate madanugrahāt || 66 ||
[Analyze grammar]

eṣā brāhmī mahāvidyā lakṣmi te'tra niveditā |
yāṃ prāpyaiva naro nārī brahmarūpaḥ prajāyate || 67 ||
[Analyze grammar]

etadarthaṃ mayā pūrvaṃ mama vidyā'tra golake |
omityekākṣaraṃ brahma dakārākhyā pravartitā || 68 ||
[Analyze grammar]

śreyaḥpradāṃ ca tāṃ prāpyā'suradevarṣibhoginaḥ |
prāpya te prādravan sarve yathāsvabhāvamādarāt || 69 ||
[Analyze grammar]

nānāvyavasitāḥ sarve sarpadevarṣidānavāḥ |
dakāraṃ vividhaṃ matvā yathāsvabhāvamāsthitāḥ || 70 ||
[Analyze grammar]

sarpāṇāṃ tu dakāreṇa daṃśane bhāva udgataḥ |
pravṛttastvasurāṇāṃ vai dambhabhāvaḥ svabhāvajaḥ || 71 ||
[Analyze grammar]

devānāṃ tu tadā dāne bhāvanā'bhūt svabhāvajā |
maharṣīṇāṃ svabhāvāttu dame'bhūd bhāvanā tadā || 72 ||
[Analyze grammar]

satāṃ tadanu bhāvastu dayāyā samajāyata |
mānavānāṃ dakṣiṇāyāṃ tato bhāvo vyajāyata || 73 ||
[Analyze grammar]

nārīṇāṃ darśane bhāvo dakāreṇa vyajāyata |
śṛṃgāramācarantyeva sarvāgryaṃ tāḥ svabhāvajam || 74 ||
[Analyze grammar]

rājñāṃ tu dohane bhāvaḥ pṛthvyā rāṣṭrasya cāpyabhūt |
rakṣasāṃ cāpi daityānāṃ daṇḍe bhāvo vyajāyata || 75 ||
[Analyze grammar]

gurūṇāṃ tu dakṣabhāve bhāvaḥ svabhāvajo'bhavat |
karmiṇāṃ daivabhāve tu bhāgye'bhūd vyavasāyinām || 76 ||
[Analyze grammar]

kṛpaṇānāṃ dainyabhāvo dakāreṇa svabhāvajaḥ |
īśvarāṇāṃ divyabhāvaḥ svabhāvajastato'bhavat || 77 ||
[Analyze grammar]

piśācānāṃ tu durgandhe bhāvaḥ svabhāvajo'bhavat |
kitavānāṃ tu duṣṭatve bhāvaḥ svabhāvajo'bhavat || 78 ||
[Analyze grammar]

ācāryāṇāṃ deśanāyāṃ bhāvaḥ svabhāvajo'bhavat |
dānavānāṃ dorbalatve digjaye bhāvanā'bhavat || 79 ||
[Analyze grammar]

gṛhasthānāṃ daurhṛdatve suputre bhāvanā'bhavat |
paśūnāṃ dantaviṣaye bhakṣye sā bhāvanā'bhavat || 80 ||
[Analyze grammar]

pitṝṇāṃ darśaparvādiśrāddhe bhāvastato'bhavat |
prajānāṃ deśavasatau bhāvanā dotthitā'bhavat || 81 ||
[Analyze grammar]

evaṃ lakṣmi vividhā vai dabrahmabhāvanāstadā |
svabhāvajā hi sarveṣāmabhavat karmakāriṇī || 82 ||
[Analyze grammar]

keṣāmapi na tvabhūtsā divyamokṣābhigāminī |
tato mayā punarbrahma hyupadiṣṭaṃ sa ityapi || 83 ||
[Analyze grammar]

sakāreṇa mumukṣūṇāṃ sādhusevā svabhāvajā |
gṛhasthānāṃ sādhubhāvo mokṣadaścetyabhūttadā || 84 ||
[Analyze grammar]

sannyāsaḥ sarvakarmādidharmāṇāṃ ca tato'bhavat |
satyaṃ vrataṃ satyadharmaḥ satyalokaḥ sadātmatā || 85 ||
[Analyze grammar]

sanātanatvamevā'pi saccidānandatā tathā |
sarvātmakatvaṃ sākāramūrtitvaṃ saguṇatvakam || 86 ||
[Analyze grammar]

saubhāgyaṃ sumanaskatvaṃ satītvaṃ samatā tathā |
samadarśitvamevā'pi sāragrāhitvamityapi || 87 ||
[Analyze grammar]

siddhimattvaṃ srāvaśūnyabrahmacaryavrataṃ tathā |
sureśvarārhaṇaṃ sevā śrīhareḥ sarvadarśinaḥ || 88 ||
[Analyze grammar]

so'haṃ japastathā sauropāsanā tu hiraṇmayī |
sanātanārṣavṛttiśca sāyujyaṃ sārṣṭimityapi || 89 ||
[Analyze grammar]

sālokyaṃ cāpi sārūpyaṃ sahabhāvo'pi sarvathā |
svāmisevakabhāvaścetyevaṃ dharmān sakārajān || 90 ||
[Analyze grammar]

jagṛhurmānavā devāḥ ṛṣayaḥ pitaro'pi ca |
munayo bhaktajīvāśca mokṣamārgaṃ hi jagṛhuḥ || 91 ||
[Analyze grammar]

śravaṇaṃ sevanaṃ sarvārpaṇaṃ samarpaṇaṃ vyadhuḥ |
evaṃ guruṃ parabrahma mokṣadaṃ prāpyate tataḥ || 92 ||
[Analyze grammar]

nijātmānaṃ brahmabhāvāpannaṃ matvā tu bhejire |
parameśaṃ nijasthaṃ ca samanubhūya bhejire || 93 ||
[Analyze grammar]

evaṃ lakṣmi jīvaloko yathāsvabhāvamātmanaḥ |
guroḥ sakāśāllabdhvā'pi santamasantamaśnute || 94 ||
[Analyze grammar]

śubhena vicaran lokaḥ śubhacārī prajāyate |
brahmacārī sadaivaiṣo ya indriyajaye rataḥ || 95 ||
[Analyze grammar]

pāpena vicaran lokaḥ pāpacārī bhavatyuta |
kāmacārī tu kāmena ya indriyasukhe rataḥ || 96 ||
[Analyze grammar]

dharmacārī tu dharmeṇa yajñayāgādike rataḥ |
puṇyacārī tu tapasā yastu vratādare rataḥ || 97 ||
[Analyze grammar]

apetavratakarmā tu kevalaṃ brahmaṇi sthitaḥ |
brahmarūpaścaran loke brahmaniṣṭho bhavatyapi || 98 ||
[Analyze grammar]

brahmacaryaṃ brahmarūpaṃ brahmaśīlaḥ sadā sukhī |
brahmaiva samidhaścāsya brahmāgnirbrahmasaṃbhavaḥ || 99 ||
[Analyze grammar]

sarvaṃ brahma samavāpya parabrahmā'dhigacchati |
ātmā brahma gururbrahma sa brahmaṇi samasthitaḥ || 100 ||
[Analyze grammar]

samāhitaḥ pare tatra brahmaṇi brahmaśīlavān |
parabrahma brahmacaryaṃ tadrato māṃ prapadyate || 101 ||
[Analyze grammar]

naro vāpi tathā nārī napuṃ vā na mānavaḥ |
yaḥ ko'pi syājjātigantā jātismaraḥ pravittimān || 102 ||
[Analyze grammar]

parabrahma samavāpya modate hi mayā saha |
atra vā tatra vā'pyasya kriyāḥ sarvā hi mokṣadāḥ || 103 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyaṃsaṃhitāyāṃ tṛtīye dvāparasantāne muktidharme yathādehaprāptiḥ śubhāśubhakarmabhogo brahmā'vāptiḥ karmapratiṣṭhānaṃ phalārpaṇaṃ divyatālābho nityamuktatā'kṣaravāsitā sārūpyāvagamaścetyādinirūpaṇanāmā catusaptatyadhikaśatatamo'dhyāyaḥ || 174 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 174

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: