Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 175 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
ityevaṃ padmaje patnīṃ śratiphalāṃ patiḥ svayam |
sadvidyāyanasaṃjño vai prāha muktivṛṣān bahūn || 1 ||
[Analyze grammar]

prāhaivaṃ cāpi saṃsāravāridhiṃ gādhatojjhitam |
indriyajhaṣasaṃjīvaṃ taraṃgāntarvilolitam || 2 ||
[Analyze grammar]

bhūtanaukākṛtamārgaṃ viṣayā''śānusandhitam |
tanmātrāhāramatsyāḍhyaṃ śokaharṣādimārutam || 3 ||
[Analyze grammar]

kāmakrodhādimakaraṃ mohabhramādidigbhramam |
rāgadveṣādikāvarttaṃ vāsanājalaśaityadam || 4 ||
[Analyze grammar]

apāraṃ puṇyapāpādikarmākhyataraṇānvitam |
samatītya hareryogāt praviṣṭo'smyaparāṃ sthalīm || 5 ||
[Analyze grammar]

divyāṃ divyaguṇopetāṃ divyagomadvirājitām |
śāśvatīṃ svarṇavarṇāṃ vai nirbhayāṃ nigamocitām || 6 ||
[Analyze grammar]

sukhamayyo yatra nadyo yatrā''nandabhṛto drumāḥ |
pramodakalpalatikā yatra sneharasālayāḥ || 7 ||
[Analyze grammar]

yatrotsavāḥ svāminā vai sarvasadguṇaśālinā |
nityayauvanasaundaryavātsalyapremaśālinā || 8 ||
[Analyze grammar]

nāsti tasmāt sukhado'nyo nāstyanyatra sukhaṃ tvidam |
na taṃ samprāpya śoko'sti na duḥkhaṃ na bhayaṃ tathā || 9 ||
[Analyze grammar]

na tatrā'nityabījaṃ vai na triśākho'sti tatra ha |
na saptāpyupaśākhāśca nā'ntaśākhāśca ṣoḍaśa || 10 ||
[Analyze grammar]

nā'tra jaṭilāḥ ṛṣayo mānasāhvānayoginaḥ |
na vaṃśastambavāṭyaśca na gotrocchrayabhūtalam || 11 ||
[Analyze grammar]

na kaṇṭakāstīkṣṇadhārāḥ kaṃkarā na ca tatra vai |
nā'tapaḥ sauramūlottho na śaityaṃ candrikākṛtam || 12 ||
[Analyze grammar]

na dhūmaścāpi vāhneyo na chāyāpi vitānajā |
na meghāstatra mehāśca pañcāgnayo na santi ca || 13 ||
[Analyze grammar]

na raṃgāḥ saṃgamiśrotthā na ca śṛṃgārarāśinaḥ |
na tatra pāśavaṃ kṣetraṃ pāśāstatra na rodhinaḥ || 14 ||
[Analyze grammar]

padmarāgādimaṇayo na ca tatra bhavanti hi |
pañcaraṃgāṇi puṣpāṇi trirasāni phalāni ca || 15 ||
[Analyze grammar]

na tatra santi vṛkṣāśca pādapāḥ santi tatra te |
padmarāgā madhurasā haṃsā vasanti tatra ha || 16 ||
[Analyze grammar]

mauktikāhāratṛptāste so'haṃ so'haṃ pravādinaḥ |
anāvṛtāḥ prabhāstatra bhavanti sīmavarjitāḥ || 17 ||
[Analyze grammar]

bhūriśṛṃgāstatra gāvo bhavanti kāmapūritāḥ |
nārāyaṇyo mahāsatyo bhavanti tāpahārikāḥ || 18 ||
[Analyze grammar]

kṛṣṇadevā atithayo bhavanti vyomavāsinaḥ |
dīkṣitāścekṣitāścāpi svāminā nityadarśinā || 19 ||
[Analyze grammar]

nityotsavāḥ sakhīnāṃ vai tatra bhavanti śāśvatāḥ |
iṣṭapatiprayogeṣu vilāsāstṛptivarjitāḥ || 20 ||
[Analyze grammar]

akampāṃ cā'vikārāṃ cā'kṣarīṃ sthalīṃ parātparām |
prapanno'smīti sadvidyāyanaḥ śrutiphalāṃ jagau || 21 ||
[Analyze grammar]

hā3u hā3u praphullitaḥ smaran śubhasthalīm |
jagau punaḥpunaḥ prāha sthalīṃ śrutiphalāṃ smaran || 22 ||
[Analyze grammar]

nanarta cāpi tālena vadannupadiśannapi |
ārdrabhāvaṃ prāpa cāpi śrutiphalāntike tadā || 23 ||
[Analyze grammar]

svastho bhūtvā punaḥ prāha dhanyā tvaṃ parameśvarī |
yo'haṃ sā tvaṃ so'haṃ sa tvaṃ hyayamātmā pareśvaraḥ || 24 ||
[Analyze grammar]

ye'dhigacchanti santastaṃ teṣāṃ nāsti bhayaṃ kvacit |
ūrdhvaṃ cā'dhaśca tiryak ca sthalyā nānto'dhigamyate || 25 ||
[Analyze grammar]

hareḥ pādapāraṇyāni santi divyāni tatra vai |
yatra trimukhī pramadā hyavāṅmukhī na rohati || 26 ||
[Analyze grammar]

girayāḥ parvatānāśca santo vasanti tatra ha |
snānti brahmavahānadyāṃ saṃgame pārameśvare || 27 ||
[Analyze grammar]

snānatṛptāḥ kṛśāśāśca suvratā devabhāsurāḥ |
ātmanyātmānamāviśya parātmānamupāsate || 28 ||
[Analyze grammar]

viharanti ramante'tra pādapāraṇyavedinaḥ |
etādṛśaṃ padāraṇyaṃ brahmiṣṭhā vividuḥ param || 29 ||
[Analyze grammar]

prāpto'haṃ mama yogena tvaṃ prāptā śrutisatphale |
vidyāyanaṃ parabrahma prāpto'smi nirbhayo'smi ca || 30 ||
[Analyze grammar]

rūkṣaṃ gandhaṃ na gṛhṇāmi rūkṣaṃ rasaṃ na vedmi ca |
rūkṣaṃ rūpaṃ na paśyāmi brahmānandapariplutaḥ || 31 ||
[Analyze grammar]

rūkṣaṃ sparśaṃ na spṛśāmi rūkṣaṃ śabdaṃ śṛṇomi na |
rūkṣaṃ na saṃkalpayāmi brahmānandapariplutaḥ || 32 ||
[Analyze grammar]

kāmaye nā'pyaniṣṭaṃ ca dveṣyaṃ tatra na vidyate |
brahmajāle nivasāmi brahmānandapariplutaḥ || 33 ||
[Analyze grammar]

brahmayajñe juhomyeva parameśe samastakam |
pārthivaṃ vā jalīyaṃ vā brahmānandapariplutaḥ || 34 ||
[Analyze grammar]

taijasaṃ vāyavīyaṃ vā gaganīyaṃ guṇādikam |
saukṣmyaṃ vā cāntaraṃ vāpi karma vā saṃvidaṃ ca vā || 35 ||
[Analyze grammar]

svabhāvaṃ vā kṛtrimaṃ vā jaḍaṃ vā cetanaṃ ca vā |
caitanyaṃ vā juhomyeva brahmānandapariplutaḥ || 36 ||
[Analyze grammar]

kṣaraṃ svabhāvaṃ hutvaivā'kṣarabhāvena cā'cyute |
juhomi māṃ vimukto'smi brahmānandapariplutaḥ || 37 ||
[Analyze grammar]

samasya sarvabhūteṣu nirmāyasya jitātmanaḥ |
samantātparimuktasya bhayaṃ me vidyate na vai || 38 ||
[Analyze grammar]

sadbhireva hi saṃvāso muktaireva samāgamaḥ |
bhaktaistādātmyabhāvaśca śrīharau cā'pyabhinnatā || 39 ||
[Analyze grammar]

evaṃ labdhvā parān lābhān pramodamemi sarvathā |
śrutiphale phalaṃ miṣṭaṃ svāde sadvidyayā''plutaḥ || 40 ||
[Analyze grammar]

evaṃ patnīṃ brahmarūpāmupadeśena sarvathā |
lakṣmi cakre śrutiphalāṃ sadvidyāyana eva ha || 41 ||
[Analyze grammar]

athaikadā'larkanāmā mahābhāgavato nṛpaḥ |
madālasāyāḥ putro vai jitvā vai sakalāṃ mahīm || 42 ||
[Analyze grammar]

vṛkṣā'dhobhūtale sthitvā śāntyarthaṃ sa mano dadhe |
cintayāmāsa śāntyarthaṃ jitā vai sakalā mahī || 43 ||
[Analyze grammar]

niṣitairmārgaṇaiḥ śastraistathāpi śāntireva na |
mano vai capalaṃ duṣṭaṃ tajjitvā śāntimuttamām || 44 ||
[Analyze grammar]

prāpsyāmīti śaraistīkṣṇaireṣaḥ chinadmi mānasam |
indriyāṇi karaṇāni chinadmi mārgaṇairiha || 45 ||
[Analyze grammar]

vicāryetthaṃ sūkṣmasūkṣmān bāṇān dhanuṣi sandadhe |
manaḥ samūrtaṃ bhūtvā'tha tadagre samupasthitam || 46 ||
[Analyze grammar]

bāṇānāmaviṣayaṃ tat prāhā'larkaṃ tu padmaje |
neme bāṇā haniṣyanti māmalarka nirāvaram || 47 ||
[Analyze grammar]

niṣphalāste parāvṛttya bhetsyanti tvāṃ mariṣyasi |
anyān bāṇān pramuñcasva yairahaṃ syāṃ niṣūditam || 48 ||
[Analyze grammar]

śrutvā'larkaḥ pratyuvāca manastvaṃ ghrāṇasaṃyutam |
bahūn gandhān pragṛhṇāsi tatsahāyaṃ tu jīvasi || 49 ||
[Analyze grammar]

tataḥ ghrāṇaṃ haniṣyāmi tīkṣṇabāṇaiśca te mṛtiḥ |
ghrāṇaṃ śrutvā tadā'larkaṃ pratyuvāca hi nirbhayam || 50 ||
[Analyze grammar]

neme bāṇāstava rājan māṃ haniṣyantyagocaram |
pratyāvṛtya tava marma bhetsyanti tvaṃ mariṣyasi || 51 ||
[Analyze grammar]

anyān bāṇān pramuñcasva yaistvaṃ māṃ sūdayiṣyasi |
śrutvā'larkastataḥ prāha jihveyaṃ hi sahāyadā || 52 ||
[Analyze grammar]

manasaḥ priyasatkartrī rasadānena sarvadā |
tatheyaṃ tvak priyakartrī sparśadānena vai sadā || 53 ||
[Analyze grammar]

tathedaṃ śravaṇaṃ cāsmai śabdārjanasahāyadam |
tathedaṃ netramevā'pi rūpārjanasahāyakṛt || 94 ||
[Analyze grammar]

tathaivemāni sarvāṇi liṃgādīnyaparāṇi ca |
indriyāṇi manaso vai sāhāyyakāni santi hi || 55 ||
[Analyze grammar]

iyaṃ buddhirmano dattaṃ gṛhṇāti cauryakarmiṇī |
ahaṃkāro'pi teṣvatra milito'śnāti garvavān || 56 ||
[Analyze grammar]

tānetān sarvathā sūkṣmairhaniṣyāmi prasāyakaiḥ |
śrutvaivaṃ sarvasahitā buddhiralarkamāha yat || 57 ||
[Analyze grammar]

naite bāṇāstavā'larka spṛkṣyantyapi ca naḥ kvacit |
sthūlā hyete vayaṃ sūkṣmā na sparśo na mṛteḥ kathā || 58 ||
[Analyze grammar]

viphalāśca vivṛttāste tvāṃ haniṣyanti roṣiṇaḥ |
mumocā'pi tadā bāṇān pratyāvṛttāśca te'phalāḥ || 59 ||
[Analyze grammar]

alarkaṃ tu prajaghnuste'larko mūrchāṃ jagāma ha |
sasmāra śrīhariṃ māṃ sa dattātreyasvarūpiṇam || 60 ||
[Analyze grammar]

āvirbhūya mayā tasmai jīvanaṃ dattameva ha |
bāṇā niṣkāsitā dehāt samutthito'bhavaddhi saḥ || 61 ||
[Analyze grammar]

dadau bāṇānahaṃ tasmai caikāgryabalarūpiṇaḥ |
draṣṭṛdṛśyādyanāraktān svarūpamātraniṣṭhitān || 62 ||
[Analyze grammar]

yogabāṇānmama mantrairyutān brahmāstrayojitān |
muktāstraplāvitān sūkṣmānāntarān so'pi tān śitān || 63 ||
[Analyze grammar]

prāpyātmanā mumocā''śu sarvendriyādikān prati |
nijaghnuste drutaṃ sarvān kecit palāyitā hyapi || 64 ||
[Analyze grammar]

tān punaḥ pāśabaddhāṃśca kṛtvā samādhiraśmibhiḥ |
brahmahrade nicikṣepa te ca tatra layaṃ yayuḥ || 65 ||
[Analyze grammar]

atha divyāni bhūtvaivā'larkaṃ muktaṃ siṣevire |
tato divyasvarūpaḥ san siddhiṃ paramikāṃ gataḥ || 66 ||
[Analyze grammar]

mātrā sākaṃ bhrātṛbhiśca saha mokṣaṃ jagāma ha |
vadannevaṃ hyupadeśaṃ śṛṇu lakṣmi vivekadam || 67 ||
[Analyze grammar]

aho sarvamadhruvaṃ vai bāhyaṃ bāṇairvinirjitam |
daihyamanuṣṭhitaṃ sarvamadyāvadhi na cāntaram || 68 ||
[Analyze grammar]

sadguroḥ kṛpayā tvadya jitāni doṣavanti tu |
indriyādīni sarvāṇi guṇavanti tu vai pṛthak || 69 ||
[Analyze grammar]

brahmahrade vinikṣipya divyatāṃ prāpitāni ha |
tathā divyasvarūpo'haṃ bhūtvā bhajāmi keśavam || 70 ||
[Analyze grammar]

sarvārpaṇaṃ vinā nāsti cānyatra vai sukhaṃ kvacit |
kṛṣṇe svātmārpaṇaṃ śreṣṭhaṃ śāśvataṃ sukhamāpyate || 71 ||
[Analyze grammar]

śāśvato vijayaścāpi māyākṛte raṇe bhavet |
anādiśrīkṛṣṇanārāyaṇe yoganiṣevayā || 72 ||
[Analyze grammar]

evaṃ lakṣmi nṛpo'larkaḥ śāntiṃ jagāma śāśvatīm |
śrutiphalā'pi śāntiṃ vai jagāma patisevayā || 73 ||
[Analyze grammar]

śṛṇu lakṣmi triśatrūn vai triguṇān sarvataḥ sthitān |
sattvaṃ rajastamaśceti māyāpreritabandhadān || 74 ||
[Analyze grammar]

trayaste ripavo loke trirāvṛttā navā'pi te |
praharṣaḥ prītirānandastraprayaste sattvabālakāḥ || 75 ||
[Analyze grammar]

tṛṣṇā krodho dveṣaveśastrayaste tu rajodbhavāḥ |
śramastandrā ca mohaśca trayaste tu tamobhavāḥ || 76 ||
[Analyze grammar]

navaite śatravo dehe cetanaṃ rodhayanti hi |
svasvabhāveṣu nityaṃ vai kevalaṃ kurvate na tam || 77 ||
[Analyze grammar]

kaivalyagoṣṭhī puruṣo yadā tān jetumicchati |
puraṃ hātumutsahate tadā tānarpayenmayi || 78 ||
[Analyze grammar]

ta eva vijitā yāvattāvanmuktaḥ prajāyate |
lobho nāma mahān doṣo yadi naiva jito bhavet || 79 ||
[Analyze grammar]

anyeṣāṃ vijaye lakṣmi naiṣphalyaṃ tṛṣṇayā bhavet |
yatprayukto janaḥ kvāpivai tṛṣṇyaṃ naiva vindati || 80 ||
[Analyze grammar]

tṛṣṇārtta iha nimnāni dhāvamānaḥ patatyapi |
budhyate nā'pyakāryaṃ hi nimnānnimnaṃ prasevate || 81 ||
[Analyze grammar]

tataścintā bhayadā ca rājasī ca gatistataḥ |
tāmasī ca tato bhūyo jāyate karma cehate || 82 ||
[Analyze grammar]

janmakarmakṣaye mṛtyuḥ punarjanma punarmṛtiḥ |
lobhajaye tu vaitṛṣṇyaṃ mahāsukhaṃ hi śāśvatam || 83 ||
[Analyze grammar]

sāmrājyaṃ cātmanastattu brahmānandapradaṃ tataḥ |
mahārājyaṃ divyarājaṃ parabrahmapriyātmakam || 84 ||
[Analyze grammar]

rājā pareśvaraḥ kṛṣṇastadrājyaṃ mama rājyakam |
manute tu yathāvadvai rājā vā''tmā bhavan svayam || 85 ||
[Analyze grammar]

yadi cetparamātmānaṃ satyaṃ nṛpaṃ vihāya vai |
jīvo rājā bhavatyevaṃ nirmūlo bhrāmako hi saḥ || 86 ||
[Analyze grammar]

kimatra rājyaṃ jīvasya pitṛpaitāmahāgatam |
pṛthvī vā pārthivaṃ varṣma karma vā dharma eva vā || 87 ||
[Analyze grammar]

yadbhogastadbhavedrājyaṃ yatsattā nṛpatiḥ sa vai |
na rājyaṃ vai śarīre'sti na rājyaṃ mānase'pi ca || 88 ||
[Analyze grammar]

na rājyaṃ cendriyavarge na rājyaṃ viṣayeṣvapi |
sarvādhīno jīva eva jīvādhīnāṃ na te matāḥ || 89 ||
[Analyze grammar]

kuto rājyaṃ hi jīvasya rājatvaṃ vā vṛṣe'pi ca |
naikāntato hyadhīnāste jīvasya santi karhicit || 90 ||
[Analyze grammar]

tato rājyaṃ tvanavāpya tyaktvā ca viṣayaṃ mṛṣā |
rājānaṃ paramātmānaṃ samāśritya sukhī bhavet || 91 ||
[Analyze grammar]

antavatyaḥ sadā'vasthāḥ karmajanyā hi dehajā |
bhautikyaścāpi tādṛśyastatra rājyaṃ na cātmanaḥ || 92 ||
[Analyze grammar]

mamedamiti manvāno mṛṣā tadavalambate |
apṛṣṭvā taṃ yadā yāti nāśaṃ tadā'vabuddhyate || 93 ||
[Analyze grammar]

na me rājyaṃ na me kiñcinna me dehaḥ kuto'param |
evaṃ matvā divyarājyaṃ cinuyājjñānavāñjanaḥ || 94 ||
[Analyze grammar]

na svārthaṃ gandhamaśnīyādbhūmiḥ sā vaśamāgatā |
na svārthaṃ rasamādadyādāpastā vaśamāgatāḥ || 95 ||
[Analyze grammar]

na svārthaṃ rūpamādadyāttejastad vaśamāgatam |
na svārthaṃ sparśamādadyād vāyuḥ sa vaśamāgataḥ || 96 ||
[Analyze grammar]

na svārthaṃ śabdamādadyād vyoma tad vaśamāgatam |
na svārthaṃ mananaṃ kurvaṃ mano me vaśamāgatam || 97 ||
[Analyze grammar]

na svārthaṃ mama yatno'sti hyātmā me vaśamāgataḥ |
devārthaṃ cāpyatithyarthaṃ bhūtārthaṃ ca pitrarthakam || 98 ||
[Analyze grammar]

samārambhā mama sarve'rpaṇaṃ mokṣārthamityapi |
brahmārpaṇaṃ mama sarvaṃ dharmo'pi muktaye mama || 99 ||
[Analyze grammar]

evaṃ matvā jano lakṣmi mucyate bhavasāgarāt |
evamuktvā nijapatnyai sadvidyāyananāmakaḥ || 100 ||
[Analyze grammar]

punarāha śrutiphale tathā vartāmi sarvadā |
vipro'smi cāpi mukto'smi gṛhasthadharmako'smi ca || 101 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaparāyaṇo'smi ca |
nā'hamasmi yathā māṃ tvaṃ paśyasi kāmanāyutam || 102 ||
[Analyze grammar]

rājyaṃ śrīkamaleśasya sarvaṃ mayi tvayi kṣitau |
tathābuddhirbhavatī ca vetsyatīdaṃ na cānyathā || 103 ||
[Analyze grammar]

dhanaṃ nārāyaṇo me'sti tenā'haṃ dhanavān priye |
ekaḥ panthāḥ parabrahma yena gacchanti tadvidaḥ || 104 ||
[Analyze grammar]

gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu |
tathā'nyeṣu nivāseṣu rājyaṃ śrīparamātmanaḥ || 105 ||
[Analyze grammar]

tatra sthitvā vidāyaṃ ca labdhvā gantavyamuttaram |
divyasthalaṃ divyadhāma madhye nānyasthalād bhayam || 106 ||
[Analyze grammar]

śrutiphale priye bhārye brahmiṣṭhe brahmavādini |
sadvidyāyanayogena paralokabhayaṃ na te || 107 ||
[Analyze grammar]

madbhāvabhāvaniratā mamaivātmānameṣyasi |
ahamātmā parātmānaṃ samprāpto'smi na saṃśayaḥ || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne muktidharme saṃsāravāridhitaraṇavijñānādinirūpaṇanāmā pañcasaptatyadhikaśatatamo'dhyāyaḥ || 175 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 175

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: