Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 173 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ dampatyoryoginoḥ purā |
samvādaṃ kathayāmyatra śravaṇā'rhaṃ gatipradam || 1 ||
[Analyze grammar]

purā śrutiphalānāmnī yoginī yoginaṃ patim |
sadvidyāyananāmānaṃ jñānavijñānapāragam || 2 ||
[Analyze grammar]

papraccha saṃśayārūḍhā lokaśikṣārthameva sā |
dehatrayasamādhisthā varte'haṃ nātha sarvadā || 3 ||
[Analyze grammar]

patisevāparā cāpi varte'haṃ harisevinī |
dehadharmaparā trāpi varte'haṃ kāmadharmiṇī || 4 ||
[Analyze grammar]

devasevāparā cāpi varte'haṃ śuddhabhāvanā |
mokṣajñānaparā'saṅgā varte'haṃ patibodhitā || 5 ||
[Analyze grammar]

athāpi mānasaṃ kānta dehaviṣayamārgagam |
kvacit kvacid dhātupuṣṭyā pravartate hi nimnagam || 6 ||
[Analyze grammar]

adhaḥsrotasvabhāvaṃ tanmānasaṃ māṃ vikarṣati |
ūrdhvasrotovatī nātha bhaviṣyāmi kadā tataḥ || 7 ||
[Analyze grammar]

kadā muktiṃ gamiṣyāmi kadā vai śāśvataṃ sukham |
kaṃ vā lokaṃ gamiṣyāmi tvāṃ kāntaṃ tu samāśritā || 8 ||
[Analyze grammar]

bhavānāste tyaktakarmā yogyapi kāmavānapi |
bhāryā tvananyagatikā bhartāramantarā sadā || 9 ||
[Analyze grammar]

sā'haṃ yogaṃ ca kāmaṃ ca patiyogena vai vṛṣam |
pālayāmi tathā'pyeṣā karmabandhanatā mama || 10 ||
[Analyze grammar]

na bhogayogamāpannaḥ kaścinmokṣaṃ pravindate |
nātha tvaṃ vetsi sarvaṃ tat kathaṃ karmaṇā mokṣaṇam || 11 ||
[Analyze grammar]

bhāryāḥ patikṛtāṃllokānāpnuvantīti naḥ śrutam |
patiścellokahīno'tra bhāryāyāstatra kā gatiḥ || 12 ||
[Analyze grammar]

tvādṛśaṃ patimāsādya kā gamiṣyāmi vai gatim |
itipṛṣṭo muniśreṣṭhaḥ sadvidyāyananāmakaḥ || 13 ||
[Analyze grammar]

prāha śrutiphalāṃ patnīṃ śāntātmā tu hṛdā hasan |
na me kāmo na me bandho dehadharmo na me mataḥ || 14 ||
[Analyze grammar]

nā'yamātmā bhavet patnī nā'yamātmā patiḥ smṛtaḥ |
puṃso dehaḥ patiśceti nārīdehastu patnikā || 15 ||
[Analyze grammar]

eva loke vyavahāraḥ kṛtaḥ so'yaṃ bhavaḥ smṛtaḥ |
saṃsārabandhanaṃ cāpi dāmpatyaṃ tu viśeṣataḥ || 16 ||
[Analyze grammar]

sāpatyakatvaṃ tato'pi bandhanāya prakalpyate |
kāmā yogo vāsanādyā dehadharmā na cātmanaḥ || 17 ||
[Analyze grammar]

paśya tvaṃ māṃ divyadehaṃ nārāyaṇasvarūpiṇam |
patirbrahmā patirviṣṇuḥ patirdevo maheśvaraḥ || 18 ||
[Analyze grammar]

patiṃ matvā parabrahma sevate sā pramucyate |
gopyaḥ kāmāt pramucyante pratikalpaṃ muhurmuhuḥ || 19 ||
[Analyze grammar]

śrīkṛṣṇasya prayogeṇa lakṣmīrnārāyaṇasya ca |
evaṃ māṃ tvaṃ brahmarūpaṃ matvā sevaya bhāmini || 20 ||
[Analyze grammar]

tadā lokaṃ yoginīnāṃ satīnāṃ prāpsyase dhruvam |
nairguṇyaṃ vā samāśritya bhaja māṃ parameśvaram || 21 ||
[Analyze grammar]

tadā tvaṃ brahmanirvāṇaṃ hyavāpsyasi na saṃśayaḥ |
ityuktvā nijadehāt sa yogī kāmaṃ surūpiṇam || 22 ||
[Analyze grammar]

pṛthakkṛtvā dadāhaiva kāmo bhasmanibho'bhavat |
kāmapiṇḍaṃ susampannaṃ dadau patnyai tu nirguṇam || 23 ||
[Analyze grammar]

tatsparśenā'bhavad divyo muktaḥ sumūrta eva saḥ |
kāmo divyasvarūpo'bhūt sadvidyāyanavāñcchayā || 24 ||
[Analyze grammar]

camatkāraṃ paraṃ dṛṣṭvā śrutiphalā''ha taṃ patim |
aho nātha jitāmarṣa jitakāma jitendriya || 25 ||
[Analyze grammar]

jitasarvasva tvayātse divyaṃ jānāmi sāmpratam |
śaṃkā me kāmanājanyā nivṛttā divyadarśanāt || 26 ||
[Analyze grammar]

paśyāmi tvāṃ kṛṣṇarūpaṃ caturbhujātmakaṃ prabhum |
kriyāḥ sarvāśca te divyāḥ prapaśyāmi na saṃśayaḥ || 27 ||
[Analyze grammar]

cāñcalyaṃ mama vigataṃ strībuddhiścā'dya nirgatā |
divyāṃ ratiṃ samāsādya divyā bhavāmi te balāt || 28 ||
[Analyze grammar]

vada me tu yathāyogyā tathā jñānaṃ sukhāvaham |
ityuktvā sā praṇanāma kāmo'pi divyamūrtimān || 29 ||
[Analyze grammar]

viveśa sahasā dehe sadvidyāyanavāñcchayā |
vīkṣya śrutiphalā tatra niḥsaṃśayā'bhavattataḥ || 30 ||
[Analyze grammar]

yathā kṛṣṇe tathā bhakte divyāste dehavartinaḥ |
bhavantyeva guṇāḥ sarve durguṇā api sadguṇāḥ || 31 ||
[Analyze grammar]

kāmaḥ snehaḥ sukhaṃ sevā poṣaṇaṃ ramaṇaṃ śubham |
yojitāḥ śrīharau bhakte divyā bhavanti sādhuṣu || 32 ||
[Analyze grammar]

ye saṃgāḥ strīputrabandhuputrokuṭumbiṣu kṛtāḥ |
ta eva sādhuṣu kṛtā mokṣadvāramapāvṛtam || 33 ||
[Analyze grammar]

yogī patirmayā prāpto dhanyā'haṃ divyatāṃ gatā |
dehakriyā na me cāsti divyā'haṃ nāsmi bhāminī || 34 ||
[Analyze grammar]

ātmā'haṃ naiva yoṣidvai muktā'haṃ nityamodinī |
deho dehārthasampannaścātmā''tmārthavibhūṣitaḥ ||3 || || 5 ||
[Analyze grammar]

dvayoḥ panthā vibhinno'sti kā naisargikavedanā |
evaṃ brahmasvarūpā sā kṣaṇamātreṇa bhāminī || 36 ||
[Analyze grammar]

brāhmaṇī brahmavettrī ca sampannā saṃgavarjitā |
āhaivaṃ jñānamāpannāṃ patnīṃ vidyāyanastataḥ || 37 ||
[Analyze grammar]

subhage dehasaṃlagnā kriyā sarvā na cātmani |
grāhyaṃ dṛśyaṃ bhavet karma karmajñānendriyairiha || 38 ||
[Analyze grammar]

dehātmā karmakarmeti vyavasyatīti bandhanam |
mohaṃ tatrāpi cāpnoti karmapradhānabhāvataḥ || 39 ||
[Analyze grammar]

jñānahīno janaḥ sarvo dehabandhanamohavān |
naiṣkarmyaṃ nā'sya jāyeta yāvaddehābhimānitā || 40 ||
[Analyze grammar]

dehendriyairmānasādyaiḥ śubhāśubhāni vindati |
janmabhogajarāvyādhikarāṇi bandhadāni ca || 41 ||
[Analyze grammar]

tattvānāṃ vai svabhāvo'sti naiṣkarmye na vasanti vai |
tiṣṭhanti karmayuktāni bhūteṣu karma vartate || 42 ||
[Analyze grammar]

dehabhedān prāpayanti karmāṇi sargajāni vai |
agnihotrādikaṃ vipre vedā'dhyayanamityapi || 3 ||
[Analyze grammar]

śāsanaṃ kṣatriye vaiśye vāṇijyaṃ kṛṣirityapi |
sevā śūdre brahmaśīle svādhyāyo havanādikam || 44 ||
[Analyze grammar]

sadāre satkṛtirdānaṃ copārjanaṃ prapoṣaṇam |
vanye vane vanyavṛttiḥ sādhau bhikṣāṭanādikam || 49 ||
[Analyze grammar]

brahmaśīlanamevā'pi naiṣkarmyaṃ naiva vidyate |
naisargikī cañcaleyaṃ prakṛtirdeharūpiṇī || 46 ||
[Analyze grammar]

vikṛtayaścañcalāśca mānasaṃ cañcalaṃ tathā |
buddhirindriyastabakaścittaṃ viṣayacañcalam || 47 ||
[Analyze grammar]

saṃskārāḥ kośavallolā jñānadhārā'pi cañcalā |
jñānecchākṛtibhāvāśca dveṣādyā gocarāśritāḥ || 48 ||
[Analyze grammar]

viṣayānanujīvanti cāñcalyaṃ dharmaṇi sthitam |
kriyāsvabhāva sarvaṃ vai tattvajaṃ markaṭaṃ tvidam || 49 ||
[Analyze grammar]

kathaṃ kriyāvihīnaṃ sattiṣṭhecchāntipralabdhaye |
tasmāttatparivṛttyarthaṃ niścāñcalyaṃ samāśrayet || 50 ||
[Analyze grammar]

niścaṃcalapraveśena niścañcalatāṃ vrajet |
sarvatra paripūrṇaṃ tatparabrahma tathāvidham || 51 ||
[Analyze grammar]

niścañcalaṃ sadā saumye saumyaṃ tadarthamāśrayet |
karmaṇā manasā vācā hṛdā''tmanā samastakaiḥ || 52 ||
[Analyze grammar]

evaṃ yathā nivātasthaḥ kusūlastho nirodhitaḥ |
cañcalo'pi pradīpo vai svayaṃ mūrcchā hi tailajaḥ || 53 ||
[Analyze grammar]

gacchatyeva tathā syācca cāñcalyarahitaḥ kṣaṇam |
layaṃ gacchecca vā tatrā'mbare niṣkriyatāṃ vrajet || 54 ||
[Analyze grammar]

evaṃ cā'yaṃ cañcalaiścāvṛto'pi cetanaḥ svayam |
cidambare nirodhaṃ tu samprāpya niṣkriyo bhavet || 55 ||
[Analyze grammar]

sthiro bhavecca maṇivanmaṇipradīpabhāsamaḥ |
naisargikaprabhāyukto maṇidīpo yathā sthiraḥ || 56 ||
[Analyze grammar]

vāyustailaṃ bhavedvā na bhavet tadapi bhāyutaḥ |
vartate sarvadā kāntipradastathā'yamacyutaḥ || 67 ||
[Analyze grammar]

vāyutulyā hi viṣayāḥ saumye dehasthitāḥ sadā |
bhujyante vā na bhujyante maṇistu nirapekṣakaḥ || 58 ||
[Analyze grammar]

dehadharmāstathā patni bhujyante vā na vā'pi ca |
ātmā maṇistu te me'pi nirapekṣo na karmavān || 19 ||
[Analyze grammar]

parabrahma samāsādya kathaṃ lokān viśaṃkase |
kva gamiṣyāmītiśaṃkāṃ tyaja mukte pareśvari || 60 ||
[Analyze grammar]

ahaṃ brahma sadā cāsmi yāsyāmi ca paraṃ padam |
jñānopāsanabhaktyādyaistvaṃ mayā saha yāsyasi || 61 ||
[Analyze grammar]

gṛhadharmā hi dharmāste nā'dharmā na hi nārakāḥ |
ṛtudharmā manodharmā madyoge divyatāṃ gatāḥ || 62 ||
[Analyze grammar]

jñānayogena yogena brahmaṇaḥ paramātmanaḥ |
divyo'haṃ mama yogena tvaṃ patni divyatāṃ gatā || 63 ||
[Analyze grammar]

etāṃ guptāṃ tu paramāṃ sarahasyāṃ nijāṃ sthitim |
mokṣadāṃ bandhanahīnāṃ ko bhoktā cābhidhāsyati || 64 ||
[Analyze grammar]

abhoktuḥ paramāṃ śreṣṭhāṃ daśāṃ bhoktā na vindati |
kutaḥ prābhikathayed yā mayā te'bhihitā priye || 65 ||
[Analyze grammar]

rakṣāṃsi sarvavighnāni bhavanti sarvadehinām |
brahmamārge svargamārge tāni tyaktvā sukhī bhavet || 66 ||
[Analyze grammar]

ātmasthaṃ paramātmānaṃ samāśritya mayā priye |
rakṣāṃsi kāmarūpāṇi vaśe kṛtāni sarvathā || 67 ||
[Analyze grammar]

bhruvormadhye gurordhyānaṃ labdhaṃ śrīparamātmanaḥ |
yatra tatparamaṃ brahmā'nādikṛṣṇanarāyaṇaḥ || 68 ||
[Analyze grammar]

sarvadā dṛśyate bhārye taṃ bhajasvā'tinirguṇā |
iḍā ca piṅgalā cāpi suṣumṇā sṛtayastvimāḥ || 69 ||
[Analyze grammar]

yathā priyayā saṃgamya brahmādayo'pi devatāḥ |
yadakṣaraparaṃ kṛṣṇamupāsate maharṣayaḥ || 70 ||
[Analyze grammar]

vidvāṃsaḥ suvratāḥ śāntā jitārthā yamupāsate |
tamupāssva sadā subhru tyaja daihikacintanam || 71 ||
[Analyze grammar]

ghrāṇena na tadāghreya nā''svādyaṃ cāpi jihvayā |
sparśanena tadaspṛśyaṃ cakṣuṣā dṛśyameva na || 72 ||
[Analyze grammar]

śravaṇācca paraṃ tadvai parabrahma prasevaya |
ātmanā manasā sākaṃ buddhyā brahmagṛhītayā || 73 ||
[Analyze grammar]

prāpyate kṛpayā tasya tatparabrahma sevaya |
agandhamarasasparśamarūpaṃ śabdavarjitam || 74 ||
[Analyze grammar]

yataḥ pravartate tantraṃ yatra punaḥ pratiṣṭhati |
pravartante ca marutaḥ prāṇādyā yadvyapekṣayā || 75 ||
[Analyze grammar]

taṃ sarvasākṣiṇaṃ kṛṣṇanārāyaṇaṃ pareśvaram |
bhajasva bhāmini svāmyuttamaṃ śrīpatimacyutam || 76 ||
[Analyze grammar]

nā'haṃ patirna bhāryā tvaṃ patiḥ śrīpuruṣottamaḥ |
āvayorātmanordivye bhaja taṃ puruṣottamam || 77 ||
[Analyze grammar]

hṛdi prāṇaṃ gude'pānaṃ samānaṃ nābhisaṃsthitam |
udānaṃ kaṇṭhadeśasthaṃ vyānaṃ sarvaśarīragam || 78 ||
[Analyze grammar]

vijitvā teṣu cā''tmānaṃ parameśaṃ vibhāvaya |
saptadhā'gnirvaiśvānaraḥ prāṇeṣu dehacāriṣu || 79 ||
[Analyze grammar]

ghrātā ghrāṇena ghreyaṃ vai gandhaṃ pṛthvyāṃ samaśnute |
pātā rasanayā peyaṃ rasaṃ jale samaśnute || 80 ||
[Analyze grammar]

draṣṭā netreṇa dṛśyaṃ tu rūpaṃ tejasi cā'śnute |
spraṣṭā tvacā spṛśyaṃ sparśaṃ mārute vai samaśnute || 81 ||
[Analyze grammar]

śrotā karṇena śravyaṃ śabdamākāśe samaśnute |
mantā manasā mantavyaṃ viṣayaṃ manute nijam || 82 ||
[Analyze grammar]

boddhā buddhyā tu boddhavyaṃ viṣayaṃ bodhayatyapi |
ātmā parātmanā sarvaṃ bhuṃkte bhoktavyameva tat || 83 ||
[Analyze grammar]

parātmanā tu yad bhuktaṃ divyaṃ tanna tu laukikam |
laukikaṃ syād bandhanāya divyaṃ mokṣāya cārpitam || 84 ||
[Analyze grammar]

anenaiva prakāreṇa caraṇābhyāṃ gatiḥ kriyā |
hastābhyāṃ cāpyupādānaṃ vācā saṃvādaśabdanam || 85 ||
[Analyze grammar]

pāyunotsarga upasthenā''nandānubhavādikam |
gantā''dātā ca vaktā visraṣṭā''nandayitā hi saḥ || 86 ||
[Analyze grammar]

vaiśvānaro'ntarātmā hi paramātmā karoti tat |
nāhaṃ kartā na tvaṃ kartrī tato na karmabandhanam || 87 ||
[Analyze grammar]

vijñātṛtvābhimānaṃ vai parātmani samarpayet |
bhoktṛtvābhimatiṃ cāpi parātmani samarpayet || 88 ||
[Analyze grammar]

evaṃbhāve naro nāhaṃ nārī na tvaṃ kadāpi vai |
yaścā'haṃ sa eva tu tvaṃ dvāvāvāṃ parame sthitau || 89 ||
[Analyze grammar]

paramātmā'tiriktatvaṃ nāvayorasti kiñcana |
ātmā tvaṃ ca tathā''tmā'haṃ paramātmani tiṣṭhataḥ || 90 ||
[Analyze grammar]

yatra tiṣṭhāva etasmin dhāryaṃ sarvaṃ samarpitam |
evaṃ sati kuto me te karmā'pi cāvaśiṣyate || 91 ||
[Analyze grammar]

niṣkarmātmani deveśe sarvaṃ parisamarpyate |
satyevaṃ tasya yo lokaḥ sa loko'pyāvayoḥ sadā || 92 ||
[Analyze grammar]

paraṃ padaṃ cidākāśo'kṣaradhāma hi śāśvatam |
parabrahmaṇa evā'sti tadasti cāvayorapi || 93 ||
[Analyze grammar]

yatrā'nādikṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
tatrā'haṃ cāpi tatra tvaṃ gamiṣyāvo na saṃśayaḥ || 94 ||
[Analyze grammar]

bhaja tvaṃ taṃ parātmānaṃ patyātmakaṃ prabhuṃ patim |
tyaja dainyaṃ saṃśayaṃ ca bhayaṃ nimnagatipradam || 95 ||
[Analyze grammar]

gṛhṇa jñānaṃ ca vairāgyaṃ dharmaṃ bhaktiṃ nirāmayām |
nirbhayā paramasyaiva dhāmno dātrīṃ vidhehi vai || 96 ||
[Analyze grammar]

ityuktā sā nijapatnī śrutiphalā'tivedinī |
harṣaṃ tu paramaṃ lebhe brahmabodhābhimodinī || 97 ||
[Analyze grammar]

nanāma pādayoḥ patyurlakṣmi lakṣmīrivā'bhavat |
divyā madarpaṇenaiva kriyāṇāṃ sarvathā tataḥ || 98 ||
[Analyze grammar]

śrutivad vartate nityaṃ bhajate māṃ pareśvaram |
labhate paramānandaṃ brahmarasaṃ samaśnute || 99 ||
[Analyze grammar]

gṛhayuktāpi satataṃ gṛhā'lubdhā tato'bhavat |
patiyuktā'pi satataṃ kṛṣṇayuktā sadā'bhavat || 100 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śrutiphalāpatnyāḥ sadvidyāyanarṣiṃ patiṃ prati kṛtasya kvalokagamānādipraśnasya naiṣkarmyasarvasamarpaṇavidhayā parabrahmalokagatirityādipratyuttaramitinirūpaṇanāmā trisaptatyadhikaśatatamo'dhyāyaḥ || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 173

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: