Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 171 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
evaṃ sampreritaścidānando yogī pratāpavān |
śrīmānasaṃ sarvapraśnottarāṇyāha kramād rame || 1 ||
[Analyze grammar]

ānupūrvyeṇa kamale tāni me gadataḥ śṛṇu |
āyuḥkarāṇi karmāṇi yāvad dehī prasevate || 2 ||
[Analyze grammar]

tāvadāyuḥprasandhānaṃ cehaiva jāyate'gragam |
puṇyaṃ sabhājanasevā sādhusevā śubhāśiṣaḥ || 3 ||
[Analyze grammar]

dānaṃdamaścendriyāṇāṃ brahmacaryaṃ tapaḥ śubham |
yogābhyāso bhajanaṃ ca sarvāṇyāyuḥkarāṇi vai || 4 ||
[Analyze grammar]

vahnisevauṣadhasevā'pyahiṃsā ghṛtabhojanam |
vighasāśitvamityetānyāyurvṛddhikarāṇi vai || 5 ||
[Analyze grammar]

satītīrthaṃ mātṛtīrthaṃ dharmatīrthaṃ surārcanam |
arāgitvaṃ hyabhogitvaṃ caitānyāyuḥkarāṇi vai || 6 ||
[Analyze grammar]

ṛṣyarpaṇaṃ tathā devārpaṇaṃ kṛṣṇārpaṇaṃ tathā |
nityamuktārpaṇaṃ brahmārpaṇaṃ cāyuḥkarāṇi vai || 7 ||
[Analyze grammar]

svargiṇā saha maitrī ca ravargā''yuḥsampradā bhavet |
evamāyuryaśodātṛ sevate karma bhāgyavān || 8 ||
[Analyze grammar]

āyuḥkṣayaparītātmā viparītāni sevate |
buddhirvyāvartate tasya vināśe samupasthite || 9 ||
[Analyze grammar]

balaṃ śaktiṃ samāśritya garvaṃ cāpyabhimānakam |
atyantaṃ bhogamādatte viruddhamapyanātmavān || 10 ||
[Analyze grammar]

niṣevate'tikaṣṭāni bhuṃkte'dhikāni śaktitaḥ |
duṣṭānnāmiṣapānāni viruddhāni mitho guṇe || 11 ||
[Analyze grammar]

bhuṃkte'mitāni gurūṇi hyajīrṇe'pi punaḥ punaḥ |
balātirekaṃ vyāyāmaṃ vyavāyaṃ cātisevate || 12 ||
[Analyze grammar]

satataṃ dhanalobhācca bhāravāhitvamṛcchati |
vegavāho bhavatyeva nitarāṃ jayakāṃkṣayā || 13 ||
[Analyze grammar]

vikṛtaiśca rasairyuktamannamatyaśnute jane |
mūtramalādivegaṃ ca ruṇaddhi karmapāśitaḥ || 14 ||
[Analyze grammar]

yogyāṃ nidrāṃ sevate na divā nidrāṃ prasevate |
ādatte cā'pyapakvāṃśca rasān rasanayā''hataḥ || 15 ||
[Analyze grammar]

rogavyādhimayo bhūtvā dehakṣayaṃ pravindati |
atirugṇo'pyanutsāhaḥ parājito'tikaṣṭakaiḥ || 16 ||
[Analyze grammar]

dhairyaṃ vihāya sahasā maraṇābhimukho bhavet |
api cedbandhanādīni viparītāni vindate || 17 ||
[Analyze grammar]

evaṃvidhairviparītaiḥ śarīraṃ cyavate drutam |
uṣmāruddhaḥ kūpitaśca vāyunā cātivegitāḥ || 18 ||
[Analyze grammar]

bandhān vicchidya sahasā prāṇān kṣipati koṣṭhalāt |
bhinatti marmasthānāni jīvasvāsthyakarāṇyapi || 19 ||
[Analyze grammar]

tataḥ sadyo jñānanāśe jīvaḥ pracyavate sthalāt |
kṣaraṃ dehaṃ tyajatyatra sthūlaṃ sūkṣmābhisaṃvṛtaḥ || 20 ||
[Analyze grammar]

jātimaraṇasaṃvijñaḥ punaścānyatra yāti hi |
anye paśyanti taṃ yāntaṃ tyajantaṃ sthūlavarṣma ca || 21 ||
[Analyze grammar]

tathāpi naiva vairāgyaṃ labhante na bhajanti mām |
mriyante tattathaivaite tyajanti sarvamatra ca || 22 ||
[Analyze grammar]

labhante maraṇe pīḍāṃ marmaṇāṃ ghātanādiṣu |
garbhasaṃkramaṇe cāpi labhante vedanāṃ tathā || 23 ||
[Analyze grammar]

janmakṛtāṃ dehakṛtāṃ punarmaraṇayojitām |
labhante vedanāṃ jīvāḥ pārastasyā na vidyate || 24 ||
[Analyze grammar]

yadā dehaṃ jahātyeva nirucchvāsaśca dṛśyate |
sa nirūṣmā nirucchvāso niḥśrīko hatacetanaḥ || 25 ||
[Analyze grammar]

mayā ca brahmaṇā tyakto mṛtātmetyucyate tadā |
srotobhiryairvijānāti cendriyārthān śarīrabhṛt || 26 ||
[Analyze grammar]

teṣāṃ prāṇanirodhena srotasāṃ pralayo bhavet |
srotasāṃ marmavāsānāṃ bhinneṣu marmasu priyaḥ || 27 ||
[Analyze grammar]

apriyo jāyate gacchan nābhijānāti kiñcana |
prāṇayuktaḥ sūkṣmadehasahitastrirucchvasya ca || 28 ||
[Analyze grammar]

niṣkrāman kampayatyāśu sthūlaṃ manāgacetanam |
kāyāt pracyuta evā'sau karmabhiḥ svaiḥ samāvṛtaḥ || 29 ||
[Analyze grammar]

amitaiḥ pāpakaiḥ puṇyaiḥ sahitaḥ sūkṣmadehavān |
prayāti gatimanyāṃ sa tredhā klṛptāṃ yathākṛtām || 30 ||
[Analyze grammar]

puṇyapāpasamaprāptāṃ gatiṃ prayāti mānavīm |
ihaivoccāvacān bhogān prāpnotyeva svakarmabhiḥ || 31 ||
[Analyze grammar]

aśubhaiḥ karmabhirlokā hyarvāggatiṃ prayānti vai |
niraye yatra pacyante karmaphalaiḥ prayānti tam || 32 ||
[Analyze grammar]

puṇyabhājastūrdhvagatiṃ tārāmayīṃ prayānti ha |
candramaṇḍalamevā'pi sūryamaṇḍalamityapi || 33 ||
[Analyze grammar]

evamādyāni ramyāṇi bhuktvā puṇyakṣaye punaḥ |
cyavante pṛthivīṃ yānti punarjanma punarmṛtim || 34 ||
[Analyze grammar]

punaḥ svargaṃ vā narakaṃ prayānti karmayojitāḥ |
na ca svarge'pi santoṣo dṛṣṭvā dīptatamāṃ śriyam || 35 ||
[Analyze grammar]

nīcoccamadhyamā devāḥ spṛhayanti haranti ca |
vicāryetthaṃ buddhimāṃstu sūkṣmaṃ dehaṃ harau prabhau || 36 ||
[Analyze grammar]

kṛtvā'rpaṇaṃ prayātyeva divyo bhūtvā'kṣaraṃ padam |
netraṃ netrasya vṛttiṃ ca golakaṃ devatāṃ tathā || 37 ||
[Analyze grammar]

viṣayaṃ rūpamevāpi jñānaṃ bodhaṃ ca veditām |
mananaṃ nirṇayaṃ cābhimatiṃ bhogaṃ samastakam || 38 ||
[Analyze grammar]

tathā''tmānaṃ ca saṃskārān smaraṇaṃ cāpi keśave |
ātmaniveditaṃ sarvaniveditaṃ vidhāya ca || 39 ||
[Analyze grammar]

sūkṣmaṃ dehaṃ tathā divyaṃ vidhāya vā vihāya ca |
saṃyogaṃ prakṛtestyakttvā brahmayogaṃ nidhāya ca || 40 ||
[Analyze grammar]

vāsanāṃ sarvathā dagdhā mama bhāvanayā rame |
prayātyeva parabrahma māṃ hariṃ puruṣottamam || 41 ||
[Analyze grammar]

evaṃ dehatrayaṃ tyaktvā labhate brahmaśāśvatam |
sarvagandhādiviṣayān bahiḥsrotāṃsi sarvathā || 42 ||
[Analyze grammar]

antaḥsrotāṃsi tadvacca phalaṃ bhogaṃ tathā mayi |
sarvaṃ nyasya trikaṃ tyaktvā yāti māṃ parameśvaram || 43 ||
[Analyze grammar]

karmakṣaye sthūladehakṣayo bhavati padmaje |
puṇyā'puṇyakṣaye sūkṣmadehakṣayaḥ prajāyate || 44 ||
[Analyze grammar]

brahmānandapravāheṇa vāsanākṣaya eva ca |
vāsanā liṃgadeho'yaṃ mama bhāvena līyate || 45 ||
[Analyze grammar]

ajñānākhyakāraṇasya dehasya vilayo'pi ca |
śṛṇu dehasya vai prāptirātmanastu yathā bhavet || 46 ||
[Analyze grammar]

saccidānandarūpasyā'devasyā'dehinastathā |
kāraṇairvividhairlakṣmi dehayogaḥ prajāyate || 47 ||
[Analyze grammar]

ātmā'yaṃ svacchadivyo'sti sa yatrā''ste'kṣare'thavā |
akṣarasya pradeśe vā sīmni māyārthasannidhau || 48 ||
[Analyze grammar]

sannidhidharmamādatte sphaṭikavat svabhāvataḥ |
ta eva dharmā pārakyāḥ pārakyairyāti vācyatām || 49 ||
[Analyze grammar]

kāśapravṛttiniyamā māyādharmā bhavanti tān |
labdhvā prakāśitaścā'haṃ pravṛtto niyamānvitāḥ || 50 ||
[Analyze grammar]

ityevaṃ manute cātmā māyātattvādivṛttibhiḥ |
nirṇayaṃ cābhimānaṃ vā cintanaṃ mananaṃ ca vā || 51 ||
[Analyze grammar]

māyāprabhātmakaṃ naijaprabhātmakaṃ sa vetti vai |
vedanaṃ naijamevā'pi miśraṃ māyāprabhātmakam || 52 ||
[Analyze grammar]

miśraṇaṃ cā'sya bhrāntiścā'vidyā'jñānā'bhidhaṃ hi tat |
tena pravartate cātmā puṇyapāpātmakarmasu || 53 ||
[Analyze grammar]

śubhā'śubhāni jāyante karmāṇi māyayā'sya tu |
śubhā'śubhānāṃ lepaśca jāyate'sya pravedane || 54 ||
[Analyze grammar]

jñāne lepāttatprajanyasaṃskāreṣvapi lepitā |
saṃskāre dharmarūpe yo lepaḥ sa svaccharūpiṇi || 55 ||
[Analyze grammar]

ādhāre jāyate jīve tairjīvaḥ saṃsaratyapi |
sveṣṭabhogādilabdhyarthaṃ sūkṣmayukto'pi cehate || 56 ||
[Analyze grammar]

tena sūkṣmaiḥ sameto'yaṃ labhate sthūlabhautikam |
sthūlaṃ jāḍyaṃ samāsādya sthūlaiḥ pakvo'tijāḍyavān || 57 ||
[Analyze grammar]

sthūlabhāvairbhogavāṃśca karmalubdho bhavatyasau |
prāpya prāpya ca karmāṇi kṣetraṃ kṣetraṃ punaḥ punaḥ || 58 ||
[Analyze grammar]

bhuṃkte bhogān bhogamayān bhāgyasaṃskāradān punaḥ |
labhate ca phalaṃ dīrghaṃ cirasevyaṃ ca taistataḥ || 59 ||
[Analyze grammar]

anekajanmabhoktavyaṃ cā'kṣayaṃ labhate phalam |
evaṃ lakṣmi hyasaṃgo'pi cā''karṣaṇasvabhāvataḥ || 60 ||
[Analyze grammar]

ākṛṣya cānyadharmān sa svārājyaṃ sthāpayatyapi |
arājā ca balī rājyamāhṛtya rājyavān yathā || 61 ||
[Analyze grammar]

tathā'yaṃ jāyate dehī samākarṣaṇayogavān |
amāyo'pi māyiko'yaṃ jāyate na nivartate || 62 ||
[Analyze grammar]

gāḍhād gāḍhataraṃ bhāvaṃ prapadyate na mucyate |
carmakāro yathā kuṇḍaṃ durgandhaṃ hyapi nojjhati || 63 ||
[Analyze grammar]

carmolbāvṛta evā'sau duṣṭaṃ dehaṃ na muñcati |
śubhaṃ tathā'śubhaṃ karma miśraṃ vā'yaṃ prapadyate || 64 ||
[Analyze grammar]

yathā prasūyamānastu phalī dadyāt phalaṃ bahu |
tathā'sya syād bahu puṇyaṃ sattvena manasā kṛtam || 65 ||
[Analyze grammar]

pāpaṃ cāpi tathā caiti pāpena manasā kṛtam |
manoyutastataścā'yaṃ mahālasaḥ pravartate || 66 ||
[Analyze grammar]

manobhṛtyo yathā cāsmai dadāti bhuṃkta eva saḥ |
punaścecchati bhogāṃśca tāvadāyurnivartate || 67 ||
[Analyze grammar]

kāmanāpreritaścā'yaṃ garbhavāse praṇīyate |
manasā puṇyapāpaiśca garbhe svapiti nirbalaḥ || 68 ||
[Analyze grammar]

śukraṃ śoṇitasaṃsṛṣṭaṃ kalalaṃ dehapūrvajam |
garbhāśaye samāpnoti śubhāśubhādisadṛśam || 69 ||
[Analyze grammar]

kaścid viśati kalale pūrvakarmānusārataḥ |
kaścidviśati budbude svasya karmānusārataḥ || 70 ||
[Analyze grammar]

kaścidviśati māṃse ca kaścit peśyāṃ svakarmataḥ |
kaścit karaṇḍe viśati kaścidaṃgāḍhyaputtale || 71 ||
[Analyze grammar]

kaścit pratyaṃgamūrtau ca kaścid bhrūṇe viśatyapi |
pūrvakarmānusāreṇa drutaṃ vā yadi vā ciram || 72 ||
[Analyze grammar]

prasūnālaprapuṣṭe vai kālenoṣṇyādipoṣite |
saprāṇe puttale jīvo viśatyeva svakarmataḥ || 73 ||
[Analyze grammar]

saukṣmyādavyaktabhāvācca jīvaḥ sūkṣmaśarīravān |
viśatyevā''ntaraklṛpte karmaṇā tatra sajjate || 74 ||
[Analyze grammar]

tatra brahma mahaccāste bījasyāpi prarakṣakam |
bījabījaṃ parabrahma nivasāmi sahā'pyaham || 75 ||
[Analyze grammar]

kartā kārayitā poṣṭā dhātā'vitā nibhālakaḥ |
sākṣī cā'saṃgavān tasya karmaphalapradāyakaḥ || 76 ||
[Analyze grammar]

sarveṣāṃ dehināṃ cāhaṃ bījabījaḥ sanātanaḥ |
āpūrakāṇāṃ tattvānāṃ prerayitā vasāmi ca || 77 ||
[Analyze grammar]

prāṇendriyādijīvāturmayā jīvanti jantavaḥ |
sa jīvaḥ sarvagātrāṇi garbhasyā''viśya vai tadā || 78 ||
[Analyze grammar]

dadhāti prajñayā sadyaḥ prāṇādhāre vyavasthitaḥ |
tena spandayate'ṅgādi sajīvo'yaṃ nigadyate || 79 ||
[Analyze grammar]

yathā svarṇadravaḥ svalpaḥ kṛtsnāṃ tāmrasya puttalīm |
karoti vai svarṇamayīṃ tathā jīvamayīṃ tanum || 80 ||
[Analyze grammar]

karoti cetanaścā'yamidaṃ jīvapraveśanam |
yathā vahnirlohapiṇḍe praviśya svasvarūpayet || 81 ||
[Analyze grammar]

tathā jaḍe praviśyā'yaṃ caitanyena nirūpayet |
yayā gṛhe pradīpo'pi dīpyamānaḥ prakāśate || 82 ||
[Analyze grammar]

ekasthānasthitaścāpi svaṃ cānyaṃ prati kāśate |
evaṃ hṛtstho'pi puruṣastridehaṃ prati kāśate || 83 ||
[Analyze grammar]

pūrvakṛtaṃ garbhayogyaṃ tatrolbe bhuṃkta ā nava |
daśame karmaṇāṃ tatra pūrvasya janmanastathā || 84 ||
[Analyze grammar]

jñānaṃ prajāyate cāpi tato bahiḥ prayāti saḥ |
garbhakarma kṣayaṃ prāptaṃ bālyakarma samāgatam || 85 ||
[Analyze grammar]

bhogārthaṃ tena vaśago bālo bhuṃkte kṛtaṃ nijam |
atha yuvā jāyamāno nisargaviṣayecchukaḥ || 86 ||
[Analyze grammar]

pravartate'tiviṣaye pāpaṃ punaḥ prajāyate |
nivartate viṣayebhyaḥ puṇyamasya prajāyate || 87 ||
[Analyze grammar]

dānaṃ vrataṃ brahmacaryaṃ sevā brahmapradhāraṇam |
damaḥ śāntirdayā tīrthaṃ vrataṃ ca saṃyamo yamaḥ || 88 ||
[Analyze grammar]

vyalīkā'nācaraṇaṃ ca parasvānāṃ vivarjanam |
mātāpitrośca śuśrūṣā devatā'tithipūjanam || 89 ||
[Analyze grammar]

gurupūjā'pyahiṃsā ca śaucamindriyanigrahaḥ |
śubhānāṃ cācaraṇaṃ ca satāṃ vṛttena vartanam || 90 ||
[Analyze grammar]

etāni yadi kurvīta dharmaḥ puṣṭaḥ prajāyate |
dharmaḥ saṃrakṣitaścainaṃ pāti vaṃśaṃ tathā divam || 91 ||
[Analyze grammar]

satāṃ sevāṃ prakurvīta kuryāt satsu dhruvāṃ sthitim |
ācāraṃ pālayet sarvaṃ yatra śāntirnirantarā || 92 ||
[Analyze grammar]

enaṃ dharmaṃ pālayed yo na sa durgatimāpnuyāt |
udayaṃ labhate nityaṃ dharmasya cetanasya ca || 93 ||
[Analyze grammar]

ācārā niyamā uktā abhyudayārthameva ha |
evaṃ niyamyate loko gurubhiḥ śāstravedibhiḥ || 94 ||
[Analyze grammar]

niyame vartamānaśca dehī yogī bhavediha |
viṣavidyāvidaṃ naiva viṣaṃ spṛśati vai tathā || 95 ||
[Analyze grammar]

niyame vartamānaṃ saṃsāraḥ spṛśati naiva ha |
yoge sthitaṃ na spṛśati māyā karma phalāni ca || 96 ||
[Analyze grammar]

yogī mukto jīvanmukto bhūtvā dehātpramucyate |
sarvalokeṣu yogastho mukto dehī viśiṣyate || 97 ||
[Analyze grammar]

guruḥ sa mokṣado loke saṃgahīno yato hi saḥ |
śubhaṃ ced dharmamārgeṇa samarjitaṃ tu dehinā || 98 ||
[Analyze grammar]

śubhabhogottaraṃ yadvā kālena mahatā'thavā |
saṃsārāttaraṇaṃ cāsya sādhuyogena saṃbhavet || 99 ||
[Analyze grammar]

pāpabhogottaraṃ yadvā paśupakṣyādijanmasu |
satāṃ yogena sahasā pāpanāśaḥ prajāyate || 100 ||
[Analyze grammar]

yānavāhanachāyādau patrapuṣpādiyogataḥ |
satāṃ sevāprasaṃgena puṇyamasya prajāyate || 101 ||
[Analyze grammar]

tataḥ sajjanmanā prāptiḥ svargasya vā parasya vā |
tataścaiśvaralokasya tato mokṣaṃ prayāti vā || 102 ||
[Analyze grammar]

evaṃ lakṣmi kṛtaṃ prāptaṃ bhuktvā karma pramucyate |
purā sṛṣṭau mamaivādeśataḥ pumān hyajāyata || 103 ||
[Analyze grammar]

śarīramātmanaḥ kṛtvā sa trailokyaṃ samasṛjat |
sthāvaraṃ jaṃgamaṃ ceti prakṛtiṃ triguṇātmikām || 104 ||
[Analyze grammar]

mama māyāsvarūpāṃ ca sṛṣṭvā puṃse tadā dadau |
prakṛtiḥ sā śarīrāṇāṃ yayā vyāptamidaṃ jagat || 105 ||
[Analyze grammar]

māyāśabalaḥ puruṣaḥ pradhānaṃ cāsṛjat tataḥ |
puṃyogena pradhānācca tattvāni vividhāni vai || 106 ||
[Analyze grammar]

hiraṣmayasvarūpāṇi hyajāyanta tato virāṭ |
tato brahmā tato devā mānavādyā imāḥ prajāḥ || 107 ||
[Analyze grammar]

māyāmayamidaṃ sarvaṃ kṣaraṃ tatparamakṣaram |
amṛtaṃ dhāma ca tadūrdhvaṃ paraṃdhāma me sthitam || 108 ||
[Analyze grammar]

mayā''diṣṭā īśvarāstu sṛṣṭimīśvarakoṭikām |
asṛjan tatsamīkṣyā'pi brahmā'sṛjaccaturvidhān || 109 ||
[Analyze grammar]

teṣāṃ kālaparimāṇaṃ vidhāya ca pitāmahaḥ |
sarjanaṃ pralayaṃ cāpyakalpayat sukhahetave || 110 ||
[Analyze grammar]

sukhaṃ tu duḥkhasammiśraṃ kāyamamedhyamityapi |
dehāḥ sarve nāśamukhāḥ saṃsāro ghorakaṣṭadaḥ || 111 ||
[Analyze grammar]

jātimaraṇayogāḍhyo dustaro'tiviḍambibhiḥ |
asaṃgaiḥ sujayaścāpi satāṃ saṃgayutairapi || 112 ||
[Analyze grammar]

nirvidyante vivekaiśca mārgamāṇāḥ paraṃpadam |
ta eva prāptametadvai varṣma tyaktvā prayānti vai || 113 ||
[Analyze grammar]

ityetat kathitaṃ lakṣmi te'tra dehasya mokṣaṇam |
yathā ca dehalabdhiśca mokṣaprāptiryathā ca tat || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne muktidharmeṣu dehakṣayakāraṇāni dehaprāptikāraṇāni dehānmuktikāraṇāni cetyādinirūpaṇanāmā eka |
saptatyadhikaśatatamo'dhyāya || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 171

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: