Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 170 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
muktidharmān kṛṣṇakānta mohacchedanakārakān |
jīvānāmanukampārthaṃ vadatrā sarvasammatān || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ sarvasakhīsamanvitā |
siddhidān muktidān dharmān vakṣyāmi hitakāriṇaḥ || 2 ||
[Analyze grammar]

akṣaraṃ paramaṃ vyoma saccidānandalakṣaṇam |
muktisthānaṃ paradhāma mamā'sti lakṣmi vetsi tat || 3 ||
[Analyze grammar]

mayā śrīkṛṣṇarūpeṇa golokaḥ sevyate sadā |
rādhādigopikāvṛndaiḥ sevitena nijātmanā || 4 ||
[Analyze grammar]

prathamaṃ paramaṃdhāma dvitīyaṃ cākṣaraṃ padam |
golokastṛtīyaṃ dhāma muktisthānaṃ mamā'sti tat || 5 ||
[Analyze grammar]

vaikuṇṭhe tu caturthe vai nārāyaṇo vasāmyaham |
lakṣmyādibhiḥ pārṣadādyaiḥ sevitaḥ parameśvaraḥ || 6 ||
[Analyze grammar]

pañcame vāsudevo'haṃ saṃkarṣaṇādibhiḥ saha |
vasāmyavyākṛte dhāmni muktisthāne sadā priye || 7 ||
[Analyze grammar]

ṣaṣṭhe'mṛtākhye loke'haṃ bhūmā nāmnā vasāmi ca |
īśvarāṇāṃ nyāyakartā mahārājādhirājakaḥ || 8 ||
[Analyze grammar]

saptame śrīpuradhāmni vasāmi lalitāpatiḥ |
mahālakṣmīpūjito'haṃ mahāviṣṇusvarūpadhṛk || 9 ||
[Analyze grammar]

yeyaṃ śrīkambharālakṣmīrgopālakṛṣṇasaṃyutā |
bhūtale vartate cā'dya mātā me bhāgyaśālinī || 10 ||
[Analyze grammar]

aṣṭame prākṛte dhāmni māyāmaye tu pauruṣe |
nivasāmi patiścā'haṃ prakṛteḥ puruṣātmakaḥ || 11 ||
[Analyze grammar]

mahāpuruṣarūpasya muktisthānaṃ hi tattathā |
sādāśaivaṃ navamaṃ ca nityakailāsanāmakam || 12 ||
[Analyze grammar]

vaiṣṇavaṃ daśamaṃ dhāma śrīviṣṇurūpasevitam |
vairājaṃ dhāma vai caikādaśaṃ tvīśvarakoṭikam || 13 ||
[Analyze grammar]

dvādaśaṃ mātsyamevāpi kaurmaṃ trayodaśaṃ tathā |
caturdaśaṃ tu vārāhaṃ paścadaśaṃ tu kāpilam || 14 ||
[Analyze grammar]

ṣoḍaśaṃ cāpi hāreyaṃ vāsudevīyakaṃ tataḥ |
aṣṭādaśaṃ tu pārthaṃ vai dāttātreyaṃ tataḥ param || 15 ||
[Analyze grammar]

viṃśaṃ haṃsāśritaṃ dhāmaikaviṃśaṃ nārasiṃhakam |
ārṣabhaṃ dvāviṃśakaṃ ca trayoviṃśaṃ tu vāmanam || 16 ||
[Analyze grammar]

caturviṃśaṃ parśurāmāśrayaṃ yājñaṃ tataḥ param |
rāmadhāma tataścāpi saptaviṃśaṃ kumāravat || 17 ||
[Analyze grammar]

aṣṭāviṃśaṃ hāyagrīvaṃ nāradaṃ tu tataḥ param |
triṃśaṃ tu rājarājāḍhyaṃ vyāsasya tvekatriṃśakam || 18 ||
[Analyze grammar]

bauddhaṃ dvātriṃśakaṃ trayastriṃśaṃ tu mohinīśritam |
nāpuṃsakaṃ catustriṃśaṃ tathā'saṃkhyāni cā'kṣare || 19 ||
[Analyze grammar]

akṣarasya pradeśeṣu sīmasvetāni santi vai |
bahūni me svarūpāṇi cāvatārāstathā rame || 20 ||
[Analyze grammar]

anantāśca tato dhāmānyapyanantāni santi me |
bhaktānāṃ bhāvanāpūrtyai kṛtāni tāni tattathā || 21 ||
[Analyze grammar]

muktisthānāni sarvāṇi yathābhakti yathāsthiti |
prāpyante mānavaistānyupāsanābalibhiḥ priye || 22 ||
[Analyze grammar]

evamanyāni loke'tra bhavanti ca bahūnyapi |
jalāvaraṇavaikuṇṭhaṃ satyaṃ dhāmā'pi vedhasaḥ || 23 ||
[Analyze grammar]

badaryāśramamevā'pi naranārāyaṇasya me |
tataḥsthānaṃ śubhaṃ muktipradaṃ laukikamuktidam || 24 ||
[Analyze grammar]

śvetadvīpābhidhaṃ dhāma nirannamuktasevitam |
śeṣe yatrā'hamevā''sse lakṣmīrevādisevitaḥ || 25 ||
[Analyze grammar]

cāndraṃ sthānaṃ tathā sauraṃ sthānaṃ me yatra rājate |
mūrtirhiraṇmayī divyā vahnau cāpi tathā sthitā || 26 ||
[Analyze grammar]

kauberaṃ cāpi yāmyaṃ ca mārutamaindramityapi |
aiśānaṃ cāpi kailāsaṃ śaivaṃ ca vāruṇaṃ jale || 27 ||
[Analyze grammar]

merau sthānānyasaṃkhyāni muktitulyasukhāni vai |
pātāleṣu tathā santi sthānāni sukhadānyapi || 28 ||
[Analyze grammar]

aihikamuktiyogyāni bhavanti tāni padmaje |
sāntāni tāni sarvāṇi brahmāṇḍasthāni yāni vai || 29 ||
[Analyze grammar]

cirasthasukhadānyeva muktitulyāni santi hi |
aiśvarāṇyapi dhāmāni sāntāni pralaye khalu || 30 ||
[Analyze grammar]

prākṛtāni samastāni nāśayogyāni tāni hi |
ciramuktipraśastāni bhavanti mama vāñcchayā || 31 ||
[Analyze grammar]

vinā'kṣarapadaṃ lakṣmi bṛhaddhāma vinā'pare |
lokāḥ sthānāni divyāni kāśante'ntarbhavanti ca || 32 ||
[Analyze grammar]

parabrahmasvarūpo'haṃ yadā bhavāmi yogavān |
rādhāyukto ramāyuktastadā dhāmāni matkṛte || 33 ||
[Analyze grammar]

sarvāṇyāvirbhavantyeva brahmato'kṣaradhāmani |
brahmātmakāni sarvāṇi brahmāntāni hi padmaje || 34 ||
[Analyze grammar]

kvaciccā'kṣaradhāmā'pi mayi sarvaṃ vilīyate |
paradhāmasthite'nādiparabrahmaṇi svāmini || 35 ||
[Analyze grammar]

paradhāma sadā me'sti yato'kṣarādayo muhuḥ |
āvirbhavanti kāśante muktānāṃ koṭayo'pi ca || 36 ||
[Analyze grammar]

mamā''śritāśca vā ye tu mamā'vatāramāśritāḥ |
mameśvarānāśritā vā mama mūrtimupāśritāḥ || 37 ||
[Analyze grammar]

mamāṃ'śānāśritā ye vā madvibhūtimupāśritāḥ |
matsādhūnāśritā ye vā macchaktiṃ samupāśritāḥ || 38 ||
[Analyze grammar]

madbhaktidhyānaniratā mama sevāparāyaṇāḥ |
matsādhusevane saktā matsādhvīsevane tathā || 39 ||
[Analyze grammar]

matkalāmāśritā ye vā madāveśamupāśritāḥ |
madvaṃśamāśritā ye ca mama patnīrupāśritāḥ || 40 ||
[Analyze grammar]

madarthamātmasarvasvaniveditvamupāśritāḥ |
te sarve mama mārgasthā mama mārgamupāśritāḥ || 41 ||
[Analyze grammar]

mama mārge pravṛttāśca mama mārge pragāmiṇaḥ |
mama snehabharāḥ sarve mama sānnidhyamāgatāḥ || 42 ||
[Analyze grammar]

mama muktiṃ prayāntyeva mayā maddhāma prāpitāḥ |
kramamārgādhirūḍhāste prayānti paramaṃ padam || 43 ||
[Analyze grammar]

mānavāḥ ṛṣayo devāḥ pitaro munayastathā |
santaḥ siddhāḥ satpuruṣāḥ satyaḥ sādhvyaḥ pativratāḥ || 44 ||
[Analyze grammar]

ātmanivedino ye ca vaiṣṇavā matsuyoginaḥ |
teṣāmāśrayamāptā ye te sarve kramaśaḥ khalu || 45 ||
[Analyze grammar]

madaṃśopāsanāśaktyā māmeṣyanti śanaiḥ śanaiḥ |
muktidharmaḥ kramavāṃśca puṣṭo bhavati tairiha || 46 ||
[Analyze grammar]

sākṣānmāṃ ye cāśrayanti vedasaṃhitayā vidaḥ |
teṣāṃ kramaṃ vinā prāptirdhāmnaḥ purasya me bhavet || 47 ||
[Analyze grammar]

evaṃ vai bahavo yātā māmupāśritya matpadam |
matsvarūpopāsakāstu kramād yāsyanti matpadam || 48 ||
[Analyze grammar]

evaṃ lakṣmi mayā loke muktimārgaḥ kṛpākṛtaḥ |
taṃ sṛtvā laṃghayiṣyanti bhavā'raṇyaṃ mamāśritāḥ || 49 ||
[Analyze grammar]

ekadā'śvapaṭṭasarastaṭe śrīmānaso muniḥ |
niṣaṇṇo brahmavṛkṣā'dho bhūtale prajapan harim || 50 ||
[Analyze grammar]

dadarśa yogipuruṣaṃ jñānavijñānapāragam |
sarvatattvārthakuśalaṃ sukhaduḥkhavivekinam || 51 ||
[Analyze grammar]

jātismaraṃ puṇyapāpakovidaṃ cātmavedinam |
jñātāraṃ ca gatīnāṃ vai karmaṇāṃ dehivartinām || 52 ||
[Analyze grammar]

carantaṃ muktavat siddhaṃ praśāntaṃ ca jitendriyam |
dīpyamānaṃ śriyā brāhmyā'ntardhānavidyāvedinam || 53 ||
[Analyze grammar]

tathā'dṛśyairbhāgavatairbhaktairyāntaṃ śanairanu |
śrīmānasaḥ samutthāya yoginaṃ prāṇamat puraḥ || 54 ||
[Analyze grammar]

svāgatādyaiścidānandābhidhaṃ taṃ paryatoṣayat |
bhāvena śraddhayā bhaktyā sevayā tuṣṭa eva saḥ || 546 ||
[Analyze grammar]

cidānandaḥ samuvāca yogyaṃ śrīmānasaṃ munim |
śṛṇu sādho kṛpayā'tra vadāmi kṛṣṇapreritaḥ || 56 ||
[Analyze grammar]

kṛṣṇasyaiva jagat sarvaṃ kṛṣṇārthaṃ parikalpitam |
kṛṣṇārthaṃ yojitaṃ sarvaṃ muktaye divyatāptaye || 57 ||
[Analyze grammar]

kṛṣṇaṃ vihāya cā'nyasmai yojitaṃ laukikāptaye |
laukikāptipradaṃ syāttanna tu śāśvatamuktaye || 68 ||
[Analyze grammar]

vividhaiḥ karmabhirlokāḥ puṇyayogaiśca kevalaiḥ |
prayāntyeva śubhāṃ martyā devalokādisaṃsthitim || 59 ||
[Analyze grammar]

na tatra sukhamatyantaṃ na tatra śāśvatī sthitiḥ |
sthānāttu mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ || 60 ||
[Analyze grammar]

aśubhā gatayaḥ prāptāstādṛśyaśca mayā tvayā |
purā bahvyo nipātāntāḥ kaṣṭāḥ pāpābhisaṃbhṛtāḥ || 61 ||
[Analyze grammar]

kāmakrodhamahāmohatṛṣṇārāgādisaṃbhṛtāḥ |
yatra muhurhi maraṇaṃ mananaṃ yatra vai muhuḥ || 62 ||
[Analyze grammar]

āhārā vividhā bhuktāḥ pītāḥ stanā asakhyakāḥ |
mātaro vividhā dṛṣṭāḥ pitaro'pi pṛthagvidhāḥ || 63 ||
[Analyze grammar]

sukhāni ca vicitrāṇi narāṇāṃ yoṣitāṃ tathā |
duḥkhānyapi vicitrāṇi rodanāni bahūnyapi || 64 ||
[Analyze grammar]

vakṣaḥkuṭṭāni bahudhā kṛtāni tatra tatra ca |
śirastāḍanamevā'pi cā''tmaghātā hyanekadhā || 65 ||
[Analyze grammar]

priyairvivāsā bahudhā saṃvāsāścā'priyaiḥ saha |
duḥkhāptānāṃ sañcitānāṃ dhanānāṃ nāśanāni ca || 66 ||
[Analyze grammar]

avamānāḥ sukaṣṭāśca nṛpebhyaḥ svajanāditaḥ |
śārīrā mānasā vāpi vedanāścātidāruṇāḥ || 67 ||
[Analyze grammar]

tiraskārāścograrūpā vadhā bandhāśca dāruṇāḥ |
pāravaśyātikaṣṭāni rogakaṣṭāni vai tathā || 68 ||
[Analyze grammar]

yātanā yamajāścāpi niraye patanānyapi |
janmarogāśca bahavo jarārogāśca dāruṇāḥ || 69 ||
[Analyze grammar]

vyasanāni samastāni trāsadāni muhurmuhuḥ |
loke'sminnanubhūtāni dvandvajāni mayā tvayā || 70 ||
[Analyze grammar]

tvayā'nādikṛṣṇayogāt tyaktaṃ jālaṃ hi mānasam |
daihikaṃ ca sadā tyaktaṃ śrīharau paramātmani || 71 ||
[Analyze grammar]

sukhī cā''sse'tra parame pāvane caraṇe hareḥ |
aśvapaṭṭasarakṣetre mokṣade divyamuktavat || 72 ||
[Analyze grammar]

ahaṃ vicārya ca sarva paraṃ vairāgyamāptavān |
anādiśrīkṛṣṇanārāyaṇapādamupāśritaḥ || 73 ||
[Analyze grammar]

lokatantraṃ tyaktavāṃśca duḥkhārttaḥ sādhuvṛttimān |
sarvaṃ duḥkhaṃ cā'nubhūya tvimaṃ mārgamanuṣṭhitaḥ || 74 ||
[Analyze grammar]

tataḥ siddhimavāpā'pi prasādātparamātmanaḥ |
athā'haṃ śrīkṛṣṇanārāyaṇaśrīvallabhaṃ prabhum || 75 ||
[Analyze grammar]

dṛṣṭvā natvā pūjayitvā prayāmi paramaṃ padam |
nā'haṃ punarihā''gantā tīrthaṃ kṛtvā prayāmyaham || 76 ||
[Analyze grammar]

tvāṃ dṛṣṭvā ca punaḥ siddhirdivyā me'tra vyajāyata |
āsiddherāprajāsargādātmano'pi gatīḥ śubhāḥ || 77 ||
[Analyze grammar]

nopalabdhā'smyuttare vai tatheyaṃ siddhiruttamā |
śubhaṃ sarvaṃ mayā nyastaṃ nārāyaṇe parātmani || 78 ||
[Analyze grammar]

na me tataḥ śubhaṃ cāpi bhoktavyamavaśiṣyate |
itaḥ paraṃ gamiṣyāmi śrīhareḥ paramaṃ padam || 79 ||
[Analyze grammar]

parabrahmapadaṃ śreṣṭhaṃ mā te bhūdatra saṃśayaḥ |
nā'haṃ punarihā''gantā sṛṣṭilokaṃ hi dukhadam || 80 ||
[Analyze grammar]

tvāṃ divyaṃ tu paraṃ bhaktaṃ dṛṣṭvā gurorhareriha |
prīto'smi te cātmavedin brūhi kiṃ karavāṇi te || 81 ||
[Analyze grammar]

kālo'yaṃ vidyate śubhro bhakte'rpayituṃ mānasam |
ātmanivedibhaktasya sevayā sarvamāpyate || 82 ||
[Analyze grammar]

prasādena mahāmuktirāpyate nā'tra saṃśayaḥ |
yathā tvaṃ syāḥ prasanno'tra tathā sevāṃ pradarśaya || 83 ||
[Analyze grammar]

bhṛśaṃ prīto'smi bhavato bhaktyopāsanayā hareḥ |
paripṛcchasva bhāṣeyaṃ sarvaṃ yattava vāñcchitam || 84 ||
[Analyze grammar]

bahu manye ca te bhaktiṃ bhṛśaṃ tvāṃ pūjayāmi ca |
yenā'haṃ kṛtakṛtyo'smi kiṃ dadāmi drutaṃ vada || 85 ||
[Analyze grammar]

ityuktaḥ śrīmānaso'pi prapūjya taṃ suvastubhiḥ |
cidānandaṃ divyajanaṃ papraccha bahudhāmatim || 86 ||
[Analyze grammar]

kathaṃ dehaḥ kṣayameti kathaṃ dehaḥ prapadyate |
kathaṃ dehī saṃsaraṃśca saṃsārātparimucyate || 87 ||
[Analyze grammar]

kathaṃ māyā līyate ca kathaṃ māyāṃ prapadyate |
ekaṃ dehaṃ parityajya kathamanyaṃ prapadyate || 88 ||
[Analyze grammar]

kathaṃ nijā'rjite cātmā śubhāśubhe bhunakti ca |
śubhā'śubhe prabhuktvā ca kathaṃ brahmā'bhipadyate || 89 ||
[Analyze grammar]

videhasyā'sya jīvasya karma kva vā pratiṣṭhati |
karmaṇāṃ phalanāśārthaṃ kasyā''śraya upāsyate || 90 ||
[Analyze grammar]

kathaṃ kena pratāpena divyatā'tra samarthyate |
kathaṃ vā nityamuktatvaṃ kathaṃ vā'kṣaravāsitā || 91 ||
[Analyze grammar]

kathaṃ sārūpyamevā'pi bhavettāni nirūpaya |
ityevaṃ lakṣmi papraccha cidānandaṃ hi mānasaḥ || 92 ||
[Analyze grammar]

cidānandastu kṛpayā smṛtvā māṃ parameśvaram |
sarvān praśnān yathāyuktān vicāryottaramāha ha || 93 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne muktidharmeṣu vividhadhāmnāṃ nirdeśaḥ śrīmānasacidānandayoginormithaḥ praśnāścetyādinirūpaṇanāmā saptatyadhikaśatatamo'dhyāyaḥ || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 170

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: