Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 166 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
amṛtaṃ ca viṣaṃ ceti dvayaṃ loke pravartate |
sudhā'mṛtaṃ garaṃ viṣaṃ rasyaṃ taddvayameva hi || 1 ||
[Analyze grammar]

arasya tadbhavedvā na bhaveccet kīdṛśaṃ hare |
yaj jñātvā'yaṃ lokajano virajyeta dadhīta vā || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
samudramathane pūrvaṃ samutpannaṃ mahāviṣam |
papau śrīśaṃkaro yogī tamastuvan maharṣayaḥ || 3 ||
[Analyze grammar]

atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavan hara |
tvayā surakṣitaṃ sarvaṃ pratiṣṭhitaṃ kṛpānidhe || 4 ||
[Analyze grammar]

samartho'si maheśo'si rakṣako'si viṣādana |
sadā jaya suyogiṃstvaṃ brahmā'si saṃgavarjitaḥ || 5 ||
[Analyze grammar]

śrutvaivaṃ prahasan śaṃbhurviṣaṃ prāhetaranmunīn |
na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamulbaṇam || 6 ||
[Analyze grammar]

saṃharet tadviṣaṃ yastu sa samartho hyanena kim |
yogī sarvaprayatnena saṃharenmāyikaṃ viṣam || 7 ||
[Analyze grammar]

māyikasya ye viṣasya hartāraste hi śaṃkarā |
śaṃ kurvanti guravo vā devāḥ santo'tinirmalāḥ || 8 ||
[Analyze grammar]

yogino vā mahātmānaḥ śāntidā mokṣadā hi te |
saṃsāraviṣahartāraḥ samarthāste hi sādhavaḥ || 9 ||
[Analyze grammar]

sanakādyāḥ sādhavaste śukādyā yoginastathā |
satyaśca brahmacāriṇyo vāsanākṣayakārikāḥ || 10 ||
[Analyze grammar]

saṃsāro'yaṃ dvividho'sti mūrtaścā'mūrta ityapi |
mūrto vai dampatīrūpo'mūrtastu vāsanātmakaḥ || 11 ||
[Analyze grammar]

mithyājñānaṃ vāsanāyāḥ kāraṇaṃ vāsanābalāt |
gārhasthyaṃ viṣayāṇāṃ ca bhogavattvaṃ sarāgiṇām || 12 ||
[Analyze grammar]

rāge dveṣaḥ sakhārūpaḥ sāhāyyado'pyaniṣṭake |
etau dvau bhavato doṣau pravartakau nivartakau || 13 ||
[Analyze grammar]

saguṇā sā pravṛttiśca nivṛttiśca kriyākarī |
sakriyasya bhavedādyakṣaṇasambandha udbhavaḥ || 14 ||
[Analyze grammar]

vṛddhiḥ puṣṭirdṛḍhatā ca hrāsaḥ kṣayo layādikam |
punaḥ karmānusāreṇodbhavo layāntako bhavet || 15 ||
[Analyze grammar]

evaṃ saṃsāracakre'tre bhramannapi vivekavān |
rāgadveṣādirahito mukto bhavati bandhanāt || 16 ||
[Analyze grammar]

garāṇi santi bahūni vadāmi śṛṇu padmaje |
miṣṭaṃ garaṃ kuṭumbasyā'bhimānaṃ janmato bhavet || 17 ||
[Analyze grammar]

mātā pitā sakhā bandhuścābhimānaṃ mahad garam |
gṛhaṃ me vāṭikā me ca kṣetraṃ me peṭikā ca me || 18 ||
[Analyze grammar]

dhanaṃ me ca suvarṇaṃ me'mbaraṃ me garamuttamam |
mānyaṃ mama vaco nitya maduktaṃ satyameva tat || 19 ||
[Analyze grammar]

agryaṃ vākyaṃ cā'pradhṛṣyaṃ mamaiva mānyameva tat |
vijayo me niścayo me mānyo nānyasya kasyacit || 20 ||
[Analyze grammar]

nirṇītaṃ ca mayā yat tat svīkāryaṃ sarvathā janaiḥ |
garaṃ caitanmahatproktaṃ yanmadena prapīḍyate || 21 ||
[Analyze grammar]

balaṃ viṣaṃ paraṃ proktaṃ kleśada yuddhakṛddhi tat |
kalājñānaṃ garaṃ cāpi sampadgaraṃ nu nāśakṛt || 22 ||
[Analyze grammar]

viṣayāstu garaṃ lakṣmi mahānirayapātinaḥ |
viṣayā viṣamevā'sti yadāveśo'pratikriyaḥ || 23 ||
[Analyze grammar]

tṛṣṇā viṣaṃ paraṃ lakṣmi rāgo viṣaṃ mahattaram |
dveṣo viṣaṃ vahnirūpaṃ cintā garaṃ tu nāśakṛt || 24 ||
[Analyze grammar]

kāmo garaṃ samastānāṃ viṣāṇāṃ viṣamulbaṇam |
nirayotthaṃ nirayāṇāṃ pradaṃ nirayavāsadam || 25 ||
[Analyze grammar]

moho viṣaṃ tathā'niṣṭakaraṃ duḥkhapradaṃ mahat |
mugdhaḥ kṛtyaṃ na jānāti mohadagdho vinaśyati || 26 ||
[Analyze grammar]

sattā viṣaṃ paraṃ cāste rājyaṃ viṣaṃ tu mārakam |
jihvāśiśnodaragṛdhnā viṣaṃ kālaprakūṭakam || 27 ||
[Analyze grammar]

nāstikatvaṃ guroḥ pitroravamānaṃ viṣaṃ guru |
hanyate yena sahasā'dhogatiṃ nāśameti ca || 28 ||
[Analyze grammar]

śāpo viṣaṃ duḥkhitānāṃ satāmasnigdhatā viṣam |
adharmaśca viṣaṃ svargadāhakaṃ bhūtināśakam || 29 ||
[Analyze grammar]

nindā cauryaṃ balātkāro viṣāṇīmāni mūlataḥ |
nikṛntanāni karturvai vināśakāni cā'cirāt || 30 ||
[Analyze grammar]

matsaro'sahanaṃ cerṣyā netraṃ hṛnmānasaṃ tu taiḥ |
nijaṃ nijaṃ tu bhavanaṃ kṛtaṃ ca dahyate pumān || 31 ||
[Analyze grammar]

evaṃ viṣairāvṛto'yaṃ cāvidyāpariveṣṭitaḥ |
nārakī sarvathā cāste viṣametad durantakam || 31 ||
[Analyze grammar]

udbhijjaḥ svedajaścāpi tathā'ṇḍajo jarāyujaḥ |
tyāgābhāvād bhramantyevā'jñānavāsanakarmabhiḥ || 33 ||
[Analyze grammar]

ṣāṭkauśikaṃ sagaraṃ ca bhajatyeva kalevaram |
prathamaṃ pitṛto janma bījadānātmakaṃ matam || 34 ||
[Analyze grammar]

garbhājjanma dvitīyaṃ ca bālarūpaṃ tu tanmatam |
tṛtīyaṃ brahmasūtrācca vivāhāśca caturthakam || 341 ||
[Analyze grammar]

pañcamaṃ sarvasannyāsāt ṣaṣṭhaṃ tu maraṇottaram |
saptamaṃ mokṣabhāktvaṃ ca tato janma na vidyate || 36 ||
[Analyze grammar]

baijikaṃ pāśavaṃ cāpi mānavaṃ karmabandhanam |
ācyutaṃ praitakaṃ cāpyapunarbhavaṃ hi saptamam || 37 ||
[Analyze grammar]

evametāni janmāni viṣāktāni bhavanti hi |
bījamātrasya cādhānaṃ baijikaṃ janma cocyate || 38 ||
[Analyze grammar]

paśuvad bhrūṇajanmāptaṃ pāśavaṃ bālajanma tat |
manuṃ mantraṃ ca gāyatrīṃ yajñopavītamityapi || 39 ||
[Analyze grammar]

mānavāṃśca vṛṣāneti mānavaṃ janma ceti tat |
vivāhaḥ karmabandhaśca kārāgārasamā sthitiḥ || 40 ||
[Analyze grammar]

karmabandhanarūpaṃ tajjanma dāmpatyarūpakam |
sarvaṃ tyaktvā virāgaḥ san sanyāsaṃ labhate tu yaḥ || 41 ||
[Analyze grammar]

tasya janmā''cyutaṃ proktaṃ hareḥ śaraṇayāyinaḥ |
dehatyāge pretabhāve sūkṣmaśarīrayogakṛt || 42 ||
[Analyze grammar]

dharmādharmayuto dehī bhramatyeveti janma tat |
praitakaṃ procyate punarbhavārthaṃ yatra tatra vā || 43 ||
[Analyze grammar]

mokṣārthaṃ nirguṇāṃ bhaktiṃ kṛtvā tyaktvā ṛṇāni ca |
chitvā bandhān saṃvilīya vināśya garalāni ca || 44 ||
[Analyze grammar]

yaḥ prayāti harerdhāmā'punarbhavaṃ hi janma tat |
anuttaraviṣādaḥ sa mahāmṛtāda eva saḥ || 45 ||
[Analyze grammar]

saptamaṃ janma cāsādya maraṇaṃ nā'sya vidyate |
evaṃ lakṣmi ṣaḍviṣāṇi viśālāni bhavanti vai || 46 ||
[Analyze grammar]

krūrāṇi dāhakānyeva pācakāni samantataḥ |
garbhe duḥkhānyanekāni yonimārge'pi vai tathā || 47 ||
[Analyze grammar]

bhūtale cāpi śayyāyāṃ kaumāre yauvane tataḥ |
bhoge yoge vyavahāre vārdhake pāravaśyage || 48 ||
[Analyze grammar]

aśaktau nirdhane roge maraṇe pretake tathā |
yāmye khanau viṣāktāni duḥkhānyeva vivekinaḥ || 49 ||
[Analyze grammar]

tiryakṣu mānave yākṣe paiśāce rākṣase sure |
pitṛgaṇe bhogavatsu gāndharve cāpsarogaṇe || 50 ||
[Analyze grammar]

aindre brāhme prākṛte vairāje prajāpatigṛhe |
pauruṣe kālakavale duḥkhaṃ viṣaṃ mahattamam || 51 ||
[Analyze grammar]

pārthivaṃ ca tathā''pyaṃ ca taijasaṃ cāpi mārutam |
vyaumaṃ ca mānasaṃ cāpi bauddhaṃ tathā''bhimānikam || 52 ||
[Analyze grammar]

prākṛtaṃ ca viṣaṃ duḥkhaṃ cādau madhye tathā'ntake |
vartamānāni duḥkhāni bhaviṣyanti garāṇi ca || 53 ||
[Analyze grammar]

deśe kāle kriyāyāṃ ca duḥkhāni vividhāni ca |
chinnamūlataruryadvat tvavaśaḥ patati kṣitau || 54 ||
[Analyze grammar]

puṇyavṛkṣakṣayād devā gāṃ patanti parā api |
pāpajanyaṃ tathā duḥkhaṃ prasahya duḥkhamityapi || 55 ||
[Analyze grammar]

nārakāṇāṃ narake'pi rājñāṃ cā'prāpya mānasam |
vihitā'karaṇāccāpi yatīnāṃ varṇināṃ tathā || 56 ||
[Analyze grammar]

saṃsārabhayamagnānāṃ duḥkhaṃ virāgiṇāmapi |
kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām || 57 ||
[Analyze grammar]

garaṃ duḥkhaṃ duḥkhavaccā'tyajato duḥkhameva tat |
vaimānikānāṃ sarveṣāṃ duḥkhaṃ kalpādhikāriṇām || 58 ||
[Analyze grammar]

sthānābhimānināṃ cāpi manvādīnāṃ viṣaṃ sthalam |
devānāṃ cāpi daityānāmanyonyavijigīṣayā || 59 ||
[Analyze grammar]

rakṣasāṃ ca nṛpāṇāṃ ca viṣaṃ duḥkhaṃ jagattraye |
śramārthamāśramāḥ santi viśrāmo vidyayā bhavet || 60 ||
[Analyze grammar]

vidyā duḥkhamapātre ca tasmāt satpātratāṃ labhet |
sādhusaṃgena satataṃ jāyate satyapātratā || 61 ||
[Analyze grammar]

tayā dhāryaṃ bhaved brahma kṛpayā'pi satāṃ rame |
netre dhāryaṃ parabrahma karṇe dhāryo haristathā || 62 ||
[Analyze grammar]

kṛṣṇo dhāryastvacāṃ yoge viṣṇurdhāryo rasāśraye |
ghrāṇe dhāryaḥ parameśaḥ pade dhāryaḥ prabhuḥ svayam |
pāyau liṅge cāntarātmā dhāryo vyāpaka īśvaraḥ || 63 ||
[Analyze grammar]

dhāryo manasi māyeśo hṛdi dhāryo narāyaṇaḥ |
buddhau dhāryo mādhavaśca ṛṣīkeśastu cintane || 64 ||
[Analyze grammar]

pṛthvyāṃ dhāryaḥ paramātmā jale dhāryo jaleśayaḥ |
dhāryastejasi dhāmeśo vāyau dhāryo virāṭpatiḥ || 65 ||
[Analyze grammar]

mahāviṣṇuścā'mbare ca dhāryo'haṃ tu nijātmani |
draṣṭavyo'haṃ tato lakṣmi śrotavyo'haṃ tathā hariḥ || 66 ||
[Analyze grammar]

ghrātavyaśca rasitavyaḥ sparśitavyo'hameva ca |
mantavyaścāpi boddhavyo'haṃkartavyo'pyahaṃ hariḥ || 67 ||
[Analyze grammar]

cetayitavya evā'haṃ vaktavyo'haṃ tathā prabhuḥ |
ādātavyaśca gantavyaḥ sargāyitavya ityaham || 68 ||
[Analyze grammar]

ānandayitavya evā'haṃ tattve tattve sthito'smyaham |
prāṇe prayāṇe yāne ca pāne sthairye sthito'smyaham || 69 ||
[Analyze grammar]

sarvātmānaṃ carantaṃ māṃ samupāsīta cātmavān |
annasthaṃ cāpi vāristhaṃ prāṇasthaṃ mānase sthitam || 70 ||
[Analyze grammar]

vijñānasthamupāsīta māṃ hariṃ puruṣottamam |
indriyasthaṃ ca mātrāsthaṃ kālasthaṃ jīvasaṃsthitam || 71 ||
[Analyze grammar]

sarvasthaṃ māmupāsīta saṃsāraviṣachittaye |
amṛtaṃ cākṣareśaṃ māṃ paramātmānamāntaram || 72 ||
[Analyze grammar]

prasannaṃ harimīśeśaṃ sahasthaṃ sahajaṃ prabhum |
ajñānaṃ tu malaṃ kṣveḍaṃ tyaktvā māṃ jñānagocaram || 73 ||
[Analyze grammar]

cā'parokṣaṃ viditvaivā'mṛtatvaṃ tvāpnuyād bṛhat |
jñānamevā'bhyasennityaṃ madgocaraṃ pradhānataḥ || 74 ||
[Analyze grammar]

jñānenaikena bhāyukto bhaktisnehānuyojitaḥ |
tyaktasaṃgaviṣo mukto māmupaiti na saṃśayaḥ || 75 ||
[Analyze grammar]

iha loke pare vāpi kartavyaṃ nā'sya vidyate |
jīvanmukto yatastasya vāsanā'pi layaṃgatā || 76 ||
[Analyze grammar]

jñānabhaktirataścā'yaṃ brahmavitparamārthataḥ |
evaṃ sa muktaḥ saṃsārād duḥkhaviṣādivarjitaḥ || 77 ||
[Analyze grammar]

gurvāśraye sthito yāti dhāmā'kṣaraṃ parātmanaḥ |
yoginaḥ sarvapāpāni jīryante garalāni ca || 78 ||
[Analyze grammar]

krīḍannapi na lipyeta garairnānāvidhairapi |
dhyānaṃ nirviṣamevā''ste śrīhareḥ sarvadā rame || 79 ||
[Analyze grammar]

brahmaśīlo mama dhyānaṃ kuryād guroḥ prasaṃgamāt |
mayi tattānatābhāvaṃ prānte mallīnatāmapi || 80 ||
[Analyze grammar]

vindatyeva hi madbhakto garaṃ tvasyā'mṛtaṃ bhavet |
evaṃ garāṇi sarvāṇi cāmṛtānyasya bhānti ha || 81 ||
[Analyze grammar]

bhūtāni sūkṣmamātrāṇi viṣayā viṣayodbhavāḥ |
aguṇāśca guṇāścāpi kriyā garāṇi yāni tu || 82 ||
[Analyze grammar]

tāni sarvāṇyamṛtāni kalpitāni pare mayi |
evaṃ vai viṣapo bhaktaḥ samartho netaraḥ kvacit || 83 ||
[Analyze grammar]

pṛthvīṃ jalaṃ ca tejaśca dhartuṃ śakto hyayaṃ bhavet |
vāyuṃ vyoma tathā dhartuṃ cāṣṭāvṛttīstatheśvarān || 84 ||
[Analyze grammar]

dhartuṃ śakto bhaveccā'yaṃ prakṛtiṃ puruṣaṃ hyapi |
kālaṃ dhartuṃ samarthaśca bhavet tadātmako mama || 85 ||
[Analyze grammar]

akṣarātmā bhaveccāpi muktān dhartuṃ prabhurhyapi |
yathā'haṃ tu tathā so'yaṃ prāraṃbhāvananāśanam || 86 ||
[Analyze grammar]

kartuṃ jāyeta śakto madātmakaiśvarabhāvavān |
pārameśapadaṃ prāpya sarvaṃ kartuṃ prabhurbhavet || 87 ||
[Analyze grammar]

viṣaṃ vidyādanubhūtyā parihāraṃ vicintayet |
aviṣaṃ vā cograviṣaṃ bhuktvā viṣaṃ vināśayet || 88 ||
[Analyze grammar]

aviṣāḥ sādhavaḥ proktā ugraviṣo haristvaham |
sādhusaṃgānmama pānānnirviṣo jāyate viṣī || 89 ||
[Analyze grammar]

aviṣasya mama snehādbhaktyā mama prasādanam |
prasādena drutaṃ muktiḥ pratijñaiṣā rame mama || 90 ||
[Analyze grammar]

garbhastho jāyamāno vā bālo vā taruṇo'pi vā |
vṛddho vā mucyate dehī prasādātparamātmanaḥ || 91 ||
[Analyze grammar]

aṇḍajaścodbhijja uta svedajo'pi pramucyate |
jarājo vā naro nārī mucyate me prasādavān || 92 ||
[Analyze grammar]

mamaivāṃśā dehino'pi mama yogaviśeṣiṇaḥ |
mama bhāvena sampannāḥ prayānti paramāṃ gatim || 93 ||
[Analyze grammar]

mayā nibhālitā bhaktā mamāṃ'śā matpadāśritāḥ |
kṛpāpātrāṇi taranti saṃsāraviṣasāgaram || 94 ||
[Analyze grammar]

yathā tailaṃ jalayoge taratyevordhvamudgatam |
tathā dehī kṛṣṇayoge taratyevordhvamudgataḥ || 95 ||
[Analyze grammar]

yathā vahniḥ svabhāvena yātyūrdhvamedhito hyati |
tathā dehī subhaktyā me yātyūrdhvaṃ vardhito hyati || 96 ||
[Analyze grammar]

yathā yogī mahaiśvaryairbrahmadvāraṃ prayāti vai |
tathā so'yaṃ mamaiśvaryaiḥ parabrahma prayāti hi || 97 ||
[Analyze grammar]

yathā gopī hyajaṃ prāpya gāyatrītvamupāgamat |
tathā gopo hariṃ prāpya golokaṃ samavāpnuyāt || 98 ||
[Analyze grammar]

yathā lakṣmīrhariṃ prāpya hṛdaye vāsamāpa sā |
tathā bhakto hariṃ prāpyā'kṣare vāsamavāpnuyāt || 99 ||
[Analyze grammar]

yathā māyā hariṃ prāpya harau sā pravilīyate |
tathā bhakto hariṃ prāpya harau sampravilīyate || 100 ||
[Analyze grammar]

yathā patnī kāntalagnā pṛthaktve naiva vetti saḥ |
tathā bhakto harau lagno bhedaṃ naijaṃ na vetti ca || 101 ||
[Analyze grammar]

yathā tu śarkarā dugdhe rasatāmupayāti ca |
tathā kṛṣṇe kṛṣṇakarmā bhaktau dugdhatvamṛcchati || 102 ||
[Analyze grammar]

yathā snigdhaṃ mānasaṃ vai snehapātre milatyapi |
tathā snigdho mama bhakto mayyapṛthaṅ milatyapi || 103 ||
[Analyze grammar]

yathā''nandaḥ pramodaśca sukhānyātmani cā'pṛthak |
tathā bhakto divyarūpaḥ paramātmani cā'pṛthak || 104 ||
[Analyze grammar]

ityevaṃ te mayā lakṣmi viṣahāratvamīritam |
paṭhanācchravaṇādasya viṣaṃ sarvaṃ vyapohati || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne saṃsāraviṣāṇāṃ taddharaṇopāyānāṃ ca nirūpaṇanāmā ṣaṭṣaṣṭyadhikaśatatamo'dhyāyaḥ || 166 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 166

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: