Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 167 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
āpadgatasya bhaktasya bhaktāyāstava keśava |
āpannāśaḥ kathaṃ syācca pāpanāśaḥ kathaṃ bhavet || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
avratasyā'pyaśaktasya jñānahīnasya dehinaḥ |
āpatpāpādināśārthaṃ stotraṃ vyāpahanaṃ matam || 2 ||
[Analyze grammar]

ekāgramānaso bhūtvā stuvīta parameśvaram |
avatārāṃstathā muktānīśvarān pitṛdevatāḥ || 3 ||
[Analyze grammar]

ṛṣīn gurūn bhāgavatān sādhūn bhaktān stuvīta ca |
ananyaśaraṇo bhūtvā prārthayet sukhavān bhavet || 4 ||
[Analyze grammar]

sarvasiddhipradaṃ stotraṃ divyaṃ vadāmi te rame |
śroturvakturvācayituḥ sarveṣṭānāṃ drutaṃ pradam || 5 ||
[Analyze grammar]

namo'nādikṛṣṇanārāyaṇāya paramātmane |
mahābhagavate muktā'kṣareśāya parātmane || 6 ||
[Analyze grammar]

sṛṣṭitrayādhināthāya sarvāntaryāmiṇe namaḥ |
parabrahmaṇe puruṣottamāya cāvatāriṇe || 7 ||
[Analyze grammar]

sarvavit sarvavāsaḥ śrīnivāsaḥ sarvasaṃsthitaḥ |
parā'kṣarastho mukteśaścāpatpāpaṃ vyapohatu || 8 ||
[Analyze grammar]

avatārī parabrahma divyātmā śrīnarāyaṇaḥ |
parameśo hi bhagavānāpatpāpaṃ vyapohatu || 9 ||
[Analyze grammar]

anādyanantaḥ sarveśaḥ sarvavidyādharo hariḥ |
sarvapradaḥ sukhadaśca pāpā''pado vyapohatu || 10 ||
[Analyze grammar]

aṇoraṇīyānmahato mahīyān viśvapūjitaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ pāpaṃ vyapohatu || 11 ||
[Analyze grammar]

brahmapriyāpriyaḥ kāntaḥ śāntaḥ snehabharaḥ prabhuḥ |
haripriyāmanohārī pāyā''pado vyapohatu || 12 ||
[Analyze grammar]

muktamaṇḍalasaṃsevyo muktānikāprasevitaḥ |
kamanīyaḥ paraḥ kāntaḥ pāpā''pado vyapohatu || 13 ||
[Analyze grammar]

avatārī paripūrṇaḥ parabrahma parātparaḥ |
parāvareśaḥ paramaḥ pāpā''pado vyapohatu || 14 ||
[Analyze grammar]

śrīpatiḥ śrīdharaḥ śrīhṛt śrīmān śrīdaḥ śriyā'nvitaḥ |
śrīpādaḥ śrīhariḥ kṛṣṇaḥ pāpā''pado vyapohatu || 15 ||
[Analyze grammar]

lakṣmīpatirlakṣmīdharo lakṣmīhṛt lakṣmadā'nvitaḥ |
lakṣmīsevā'tisantuṣṭaḥ pāpā''pado vyapohatu || 16 ||
[Analyze grammar]

rādhāpatiśca rādhādhṛg rādhāhṛdrādhikā'nvitaḥ |
rādhātmā rādhikākṛṣṇaḥ pāpā''pado vyapohatu || 17 ||
[Analyze grammar]

māṇikīvāhano māṇikīśvaro māṇikīprabhuḥ |
māṇikyā'bhinavahāraḥ pāpā''pado vyapohatu || 18 ||
[Analyze grammar]

golokeśo gopikeśo gopīgopaprapūjitaḥ |
gopālakṛṣṇo godhṛṅ me pāpā''pado vyapohatu || 19 ||
[Analyze grammar]

nṛvaro nṛpatirnātho nārāyaṇo narottamaḥ |
vaikuṇṭhavāsī bhagavān pāpā''pado vyapohatu || 20 ||
[Analyze grammar]

vasudo vāsudevaśca dharmārthakāmamokṣadaḥ |
amṛtādo'mṛtado ye pāpā''pado vyapohatu || 21 ||
[Analyze grammar]

bhūmido bhūsthito bhūmā bhūmatāṃ bhāgyavardhanaḥ |
bhūsattā'vyākṛtasvāmī pāpā''pado vyapohatu || 22 ||
[Analyze grammar]

vedā'vano dharādhṛkca mandradhṛg jñānadhṛg hariḥ |
godhṛg godohano haṃsaḥ pāpā''pado vyapohatu || 23 ||
[Analyze grammar]

tāpaso vatsalaḥ sādhurbhikṣuḥ krūro'dhvaro vanī |
bālo bhiṣagvaraḥ kleśī pāpā''pado vyapohatu || 24 ||
[Analyze grammar]

samrāṭ śāstrī kṛṣṇakāntaḥ prājño'vatārakāraṇam |
āveśoṃ'śaḥ kalā bhūtiḥ pāpā''pado vyapohatu || 25 ||
[Analyze grammar]

pūrṇaḥ paro vyūha aiśo'ntaryāmyarcā svarūpakṛt |
vibhavaścaityaḥ sunyāsī pāpā''pado vyapohatu || 26 ||
[Analyze grammar]

sarvadhāmanivāso yo'nekarūpaḥ pareśvaraḥ |
jaḍacetanaśāstā me pāpā''pado vyapohatu || 27 ||
[Analyze grammar]

nārāyaṇī śrīpureśī mādhavī puruṣottamī |
kārṇīṃ śrīlalitālakṣmīḥ pāpā''pado vyapohatu || 28 ||
[Analyze grammar]

bhārgavī duḥkhahālakṣmīḥ śivarājñī ca vaiṣṇavī |
padminikā padmajā me pāpā''pado vyapohatu || 29 ||
[Analyze grammar]

kaṃbharāśrīrmahālakṣmīrvāsudevī pareśvarī |
ākṣarī śrīrbhagavatī pāpā''pado vyapohatu || 30 ||
[Analyze grammar]

pauruṣī prākṛtī devī māyeśī pārvatī prabhā |
pārabrāhmī ramā mātā pāpā''pado vyapohatu || 31 ||
[Analyze grammar]

bhūmnī padmā ca vairājī gaṃgā revā sarasvatī |
gāyatrī gomatī gopī pāpā''pado vyapohatu || 35 ||
[Analyze grammar]

sādāśaivī ca māheśī brāhmī brahmapriyā satī |
sādhvī ca svāminī cāndrī pāpā''pado vyapohatu || 33 ||
[Analyze grammar]

hiraṇmayī kānakī ca hariṇī svarṇarūpiṇī |
vaikuṇṭhā tūlasī vṛndā pāpā''pado vyapohatu || 34 ||
[Analyze grammar]

siddhā paitrī siddhirūpā camatkṛtiḥ sudhainavī |
sudhā'mṛtā pāśavatī pāpā''pado vyapohatu || 35 ||
[Analyze grammar]

prabhā saurī pārṣadānī caiśvarī devatā ratiḥ |
prītirbhaktirvratarūpā pāpā''pado vyapohatu || 36 ||
[Analyze grammar]

saumyā purātanī divyā santuṣṭā tṛptirabjikā |
kamalā'mbā śāradā me pāpā''pado vyapohatu || 37 ||
[Analyze grammar]

aindrī cānandamātrā ca cicchaktirjñānarūpiṇī |
yoginī naiṣṭhikī hṛtsthā pāpā''pado vyapohatu || 38 ||
[Analyze grammar]

mohinī nandinī padmekṣaṇorvaśī pativratā |
jananī svarṇavarṇā me pāpā''pado vyapohatu || 39 ||
[Analyze grammar]

puṇyā ca pāvanī vidyā dhanadā vittadhāriṇī |
ārttihā'bdhisutā śāntā pāpā''pado vyapohatu || 40 ||
[Analyze grammar]

bhāvajñā bhuktimuktyādipradā bhaktā'bhayaṃkarī |
sarvārdhāṃgā jīvanī śrīḥ pāpā''pado vyapohatu || 41 ||
[Analyze grammar]

saubhāgyayuktā śobhāḍhyā sarvābharaṇabhūṣitā |
sarvaśṛṃgāradīptāṃgā pāpā''pado vyapohatu || 42 ||
[Analyze grammar]

sasyalakṣmīḥ ratnalakṣmīḥ sampallakṣmīḥ kuṭumbinī |
dhānyā'nnadhāriṇī gaurī pāpā''pado vyapohatu || 43 ||
[Analyze grammar]

rohiṇī poṣaṇakartrī kanyakā navayauvanā |
rāmayitrī surāmā me pāpā''pado vyapohatu || 44 ||
[Analyze grammar]

sattvamayī sattvadātrī sattvadhrā sattvayoginī |
sāttvikī saccidānandā pāpā''pado vyapohatu || 45 ||
[Analyze grammar]

muktāśca pārṣadā bhaktā bhaktānyaḥ sādhya īśvarāḥ |
īśvarāṇyo mahāmuktā vyapohantvaghamāpadaḥ || 46 ||
[Analyze grammar]

śaṃkhaścakraṃ gadā padmaṃ kaustubho mukuṭo hareḥ |
vanamālā puṣpamālā vyapohantvaghamāpadaḥ || 47 ||
[Analyze grammar]

yaṣṭiśchatraṃ cāmaraṃ cāṃgadaśca kaṭakastathā |
śṛṃkhalā raśanā kārṣṇī vyapohantvaghamāpadaḥ || 48 ||
[Analyze grammar]

guṇaiśvaryāṇi sarvāṇi camatkārāśca siddhayaḥ |
śaktayaḥ śrīhareḥ sarvā vyapohantvaghamāpadaḥ || 49 ||
[Analyze grammar]

śālagrāmastathā śālaṃkāyanarṣiśca gaṇḍakī |
triveṇī śālavṛkṣaśca vyapohantvaghamāpadaḥ || 50 ||
[Analyze grammar]

badarī badarīvāsāḥ ṛṣayaśca naro hariḥ |
gaṃgā himāśrayo haimā vyapohantvaghamāpadaḥ || 51 ||
[Analyze grammar]

śeṣaśāyī kṣīranidhiḥ kṣīrajā śvetabhogirāṭ |
nirannamuktabhaktāśca vyapohantvaghamāpadaḥ || 52 ||
[Analyze grammar]

brahmā viṣṇuḥ śaṃkaraśca gaṇeśaśca prabhākaraḥ |
gaṇā rudrāśca rudrāṇyo vyapohantvaghamāpadaḥ || 53 ||
[Analyze grammar]

siddhā yakṣāśca gandharvāścandrastārāśca taijasāḥ |
grahāśca ketavaścāpi vyapohantvaghamāpadaḥ || 54 ||
[Analyze grammar]

haṃso garuḍo vṛṣabhaḥ siṃhaśca hariṇo gajaḥ |
śeṣaḥ śikhī ṭivyavāhā vyapohantvaghamāpadaḥ || 55 ||
[Analyze grammar]

kārtikeyo mahākālo mahāvajraṃ triśūlakam |
kāladaṇḍo hetayaste vyapohantvaghamāpadaḥ || 56 ||
[Analyze grammar]

ādityā vasavo rudrā aśvināvīśvareśvarāḥ |
dikpālā lokapālāśca vyapohantvaghamāpadaḥ || 57 ||
[Analyze grammar]

gaganaṃ sparśanaṃ tejo rasaśca pṛthivī tathā |
tanmātrāṇi tathā prāṇā vyapohantvaghamāpadaḥ || 58 ||
[Analyze grammar]

sādhyā viśve marutaśca kinnarā guhyakāstathā |
gandharvā kiṃpuruṣakā vyapohantvaghamāpadaḥ || 59 ||
[Analyze grammar]

devānāṃ mātaraścāpi gaṇānāṃ mātarastathā |
bhūtānāṃ mātaraḥ sarvā vyapohantvaghamāpadaḥ || 60 ||
[Analyze grammar]

apsarasastathā devyo rāśayastithayastathā |
pakṣā māsā vatsarāśca vyapohantvaghamāpadaḥ || 61 ||
[Analyze grammar]

jvarā rogāśca ṛtavaḥ ṛṇāni rākṣasāstathā |
daityāśca dānavā duṣṭā vyapohantvaghamāpadaḥ || 62 ||
[Analyze grammar]

sāgarāḥ saritaḥ kūpāstaḍāgāni ca dīrghikāḥ |
vāpyaḥ sarāṃsi varuṇo vyapohantvaghamāpadaḥ || 63 ||
[Analyze grammar]

gāvo yāḥ kāmavarṣiṇyaḥ kalpapūrāśca vallikāḥ |
tathā ca kalpataravo vyapohantvaghamāpadaḥ || 64 ||
[Analyze grammar]

yajñā yajñakriyāścāpi vidhayaḥ śratayo'pi ca |
ṛcaḥ sāmāni chandāṃsi vyapohantvaghamāpadaḥ || 659 ||
[Analyze grammar]

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasrabāhuḥ sarvajño vyapohantvaghamāpadaḥ || 66 ||
[Analyze grammar]

pāvakaḥ pāvano vahniḥ saptārciḥ saptajihvikaḥ |
svarṇapitā brahmamukhaṃ pāpā''pado vyapohatu || 67 ||
[Analyze grammar]

dānaṃ damo dayā daivaṃ devā devyaśca sādhavaḥ |
santaḥ satpuruṣāḥ puṇyā vyapohantvaghamāpadaḥ || 68 ||
[Analyze grammar]

vṛddhā vandyā bhāgavatā bhaktāścaikāntino hareḥ |
daivajñā devapuruṣā vyapohantvaghamāpadaḥ || 69 ||
[Analyze grammar]

vratāni puṇyakarmāṇi sukṛtāni prasevanam |
sevā śraddhā bhāvanā ca vyapohantvaghamāpadaḥ || 70 ||
[Analyze grammar]

yogā jñānāni sarvāṇi satyaṃ vairāgyamīśitā |
upāsanā harerājñā vyapohantvaghamāpadaḥ || 71 ||
[Analyze grammar]

gṛhadevā grāmadevāḥ kṣetradevāśca sīmagāḥ |
dvāradevā bahirdevā vyapohantvaghamāpadaḥ || 72 ||
[Analyze grammar]

vāstudevāḥ śrāddhadevā makhadevā mahotsavāḥ |
tīrthāni devavāsāśca vyapohantvaghamāpadaḥ || 73 ||
[Analyze grammar]

devālayā mandirāṇi maṭhāḥ kathāsthalāni ca |
muktikṣetrāṇi sarvāṇi vyapohantvaghamāpadaḥ || 74 ||
[Analyze grammar]

mātaraḥ pitaraḥ śreṣṭhā bāndhavāśca satīśriyaḥ |
bhaktā bālā bālikāśca vyapohantvaghamāpadaḥ || 75 ||
[Analyze grammar]

prāyaścittāni sarvāṇi darbhāśca devahetayaḥ |
havyakavyāni daivāni vyapohantvaghamāpadaḥ || 76 ||
[Analyze grammar]

devarathā devayānā devamārgāśca devatāḥ |
ātivāhikadevāśca vyapohantvaghamāpadaḥ || 77 ||
[Analyze grammar]

vidyutaśca ghanā meghā bhūkampā ītayastathā |
balihārāśca ye devā vyapohantvaghamāpadaḥ || 78 ||
[Analyze grammar]

nidhayaśca diśāścāpi manavaśca kalāstathā |
caturdaśabhavanāni vyapohantvaghamāpadaḥ || 79 ||
[Analyze grammar]

vyāhṛtayaḥ prāṇayamā yāmyāśca dharmavaṃśajāḥ |
dharmadevaśca tatpatnyo vyapohantvaghamāpadaḥ || 80 ||
[Analyze grammar]

kuṇḍamaṇḍapadevāśca dhvajaśākhānivāsinaḥ |
samitpātrādidevāśca vyapohantvaghamāpadaḥ || 81 ||
[Analyze grammar]

sadguroścaraṇau lakṣmi caraṇāmṛtavāri ca |
gurubhuktaprasādaśca vyapohantvaghamāpadaḥ || 82 ||
[Analyze grammar]

satīpatipādavāri sādhucaraṇavāri ca |
viṣṇupādodakaṃ puṇyaṃ vyapohantvaghamāpadaḥ || 83 ||
[Analyze grammar]

satāṃ samāgamaḥ sevā''śrayaścā''jñāvacāṃsi ca |
prasannatā''śīrvādāśca vyapohantvaghamāpadaḥ || 84 ||
[Analyze grammar]

mātṛtīrthaṃ pitṛtīrthaṃ gurutīrthaṃ tathottamam |
patitīrthaṃ satītīrthaṃ vyapohantvaghamāpadaḥ || 85 ||
[Analyze grammar]

gotīrthaṃ cā'vabhṛthatīrthaṃ paṃktitīrthaṃ ca dakṣiṇam |
sanyāsatīrthaṃ mantraśca vyapohantvaghamāpadaḥ || 86 ||
[Analyze grammar]

yajñopavītakaṃ kaṇṭhī taulaseyī samarpaṇam |
ātmaniveditākhyaṃ ca vyapohantvaghamāpadaḥ || 87 ||
[Analyze grammar]

yogitvaṃ sādhutā naiṣṭhikatā śrotriyatā tathā |
brahmasattā bhaktatā ca pāvayantu hi māṃ sadā || 88 ||
[Analyze grammar]

pāvanī kuṃkumavāpī pāvanaḥ śrīnarāyaṇaḥ |
pāvanīśrīḥ pāvayantu māṃ sadā śaraṇāgatam || 89 ||
[Analyze grammar]

dharmo viṣṇuḥ śrīśca bhaktiḥ sevā māṃ pāvayantviha |
eṣaḥ samarpitaścā'smi taṃ māṃ bhaktaṃ punantviha || 90 ||
[Analyze grammar]

evaṃ stuvan named bhūmau lakṣmi pāvanavṛttimān |
āpadastasya naśyanti nivartante hyaghāni ca || 91 ||
[Analyze grammar]

vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi |
patraṃ puṣpādyarpayeśca śuddho bhavati tatkṣaṇāt || 92 ||
[Analyze grammar]

kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet |
arthakāmo labhedarthaṃ putrakāmaḥ sutān labhet || 93 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt |
sampadarthī sampadaśca rājyārthī rājyamāpnuyāt || 94 ||
[Analyze grammar]

svargārthī svargamādadyānmokṣārthī mokṣamāpnuyāt |
duḥkhanāśābhilāṣī ca duḥkhanāśamavāpnuyāt || 95 ||
[Analyze grammar]

patyarthinī patiṃ ramyaṃ dhanārthinī dhanaṃ labhet |
sukhārthinī sukhaṃ cāpi saubhāgyaṃ labhate tathā || 96 ||
[Analyze grammar]

yaśo'rthinī yaśaścāpi prādhānyaṃ labhate tathā |
yān yānarthayate kāmān sarvānavāpnuyāt stavī || 97 ||
[Analyze grammar]

paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate |
tasya rogā na bādhante vātapittādisaṃbhavāḥ || 98 ||
[Analyze grammar]

nā'mṛtyurbhavettasya na daṃṣṭrāviṣasaṃgamaḥ |
nā'kāladuḥkhavāṃścāpi bhaved vyapohanastavī || 99 ||
[Analyze grammar]

sarvatīrthaprapuṇyāni yajñapuṇyāni yāni ca |
dānavratānāṃ puṇyāni labhed vyapohanastavī || 100 ||
[Analyze grammar]

goghnaḥ kṛtaghno vīrahā brahmahā bālahā tathā |
śaraṇāgatahā mitraviśvāsaghātako'pi ca || 101 ||
[Analyze grammar]

mātṛhā pitṛhā nārīhā tathā paśughātakaḥ |
vyapohya sarvapāpāni śuddho bhavati saṃstavī || 102 ||
[Analyze grammar]

bhaktiṃ kṛtvā sarvapuṇyo yāti mokṣapradaṃ tataḥ |
agatikasya gatidaṃ stotraṃ vyapohanaṃ tvidam || 103 ||
[Analyze grammar]

lakṣmi stutvā'nena māṃ tu namet praprārthayettataḥ |
dhyātvā brahmamayo bhūtvā mucyate bandhanāditaḥ || 104 ||
[Analyze grammar]

etaduccārya bhāvena stotavyaṃ nāvaśiṣyate |
tasmādāpatprade kāle vyapohanaṃ samuccaret || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sarvā''patpāpabandhanādināśārthakaṃ vyapohanastavanamuktamiti saptaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 167 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 167

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: